________________ विरइ 1229 - अमिधानराजेन्द्रः - भाग 6 विरहग्गि अ०। प्रत्याख्येयार्थेषु निवृत्तिपरिणामे, पञ्चा०५ विव०। वर्जने, संघा० विरतः। पञ्चा० 6 विव०।आ० चू०। आव०। विशेषण देशविरते श्रावके, १अधि०१प्रस्ता०। आ० म०। स०४ सम०। विरइपरिणाम-पुं०(विरतिपरिणाम) प्राणातिपातादिनिवर्त्तने पारमार्थि- | विरल-त्रि०(विरल) अल्पे, अष्ट० 26 अष्ट०। आ० म०। ज्ञा० / उपा०। काध्यवसाये, ध०२ अधि०। पं०व०। विरलिया-स्त्री०(विरलिका) दोरिकाख्ये पटीभेदे, प्रव० 62 द्वार। विरइभाव-पुं०(विरतिभाव) सावद्ययोगविरमणपरिणामे, पञ्चा० 14 | द्रिसरसूत्रपट्याम्, बृ०३ उ०) / विव०। विरली-स्त्री०(विरली) चतुरिन्द्रियजीवभेदे, उत्त०३६ अ०। विरइय–त्रि०(विरचित) निर्मिते, ज्ञा० १श्रु०१ अ०। कल्प०। विहिते, विरलोत्तमंग-न०(विरलोत्तमाङ्ग) विरलकेशे, "लोयविरलुत्तमंग" अत्र स०। 'विरइयवरकण्णपूरे' विरचिते वरकर्णपूरे प्रधानकर्णाभरणविशेषौ उत्तमाङ्गशब्देन उत्तमाङ्गस्थाः केशा उच्यन्ते। पिं०। यस्य स तथा। भ०७ श०६ उ०। औ०। विरल्ल-तन्-धा० "तनेस्तङ-तडु-तडुव-विरल्लाः " ||84137 / / विरइरयण-न०(विरतिरत्न) अत्युत्तमत्वाद् विरतितत्त्वे, पं०व०५द्वार! | इति तनधातोर्विरल्लादेशः। विरल्लइ / तनोति। प्रा०! विरंगभंगि-त्रि०(विरङ्गभङ्गि) तथाविधरङ्गेन-रागद्रव्येण भनिर्विच्छि- | विरल्लअ-पुं०(विरल्लक) लावकपक्षिणि, बृ०२ उ०। त्तिर्यत्र तद् विरङ्गभङ्गि। वर्णचित्रे, व्य०८ उ०। विरल्लिअ-त्रि०(तत)तनूञ् विस्तारे इत्यस्य, "तनेस्तङ-तडतड्डवविरत्त-त्रि०(विरक्त) क्वचिदपिरतिमप्राप्ते, प्रश्न०२ आश्रद्वार। निवृत्ते, विरल्लाः" // 84137 // तनूधातोर्विरल्लादेशः प्रा० / विरलीकृते, प्रश्न०५ संव०। द्वार। आतु०। विविधरागे, विरागे वा। आचा०१ श्रु० जं०२ वक्ष०ा जी०। विस्तारिते, स्था० 4 ठा०४ उ०। जलाइँषुः दे० 2 अ०३उ०॥ ना०७ वर्ग 82 गाथा। विरमण-न०(विरमण) रागादिविरतिप्रकारे, ज्ञा०१ श्रु०८ अ०।आतु०।। | विरस-न०(विरस) विगतरसे, पुराणधान्यौदनादौ, स्था०५ ठा०१3०। सर्वसावद्ययोगनिवृत्तौ, आ० म०१ अ०। ज्ञा०। दश०। भ०। प्रश्न०। विरमाल-धा० (प्रति-ईक्ष) प्रत्याशायाम्, "प्रतीक्षेः सामयविहीरविर- | विरसमेह-पुं०(विरसमेघ) विरुद्धरसे मेघे, भ०७ श०६ उ०। दे० ना०। मालाः" ||8141163 / / इति प्रतीक्षतेर्विरमाला देशः / विरमालइ। विरसाहार-त्रि०(विरसाहार) विरसं-विगतरसं पुराणधान्यौदनादि प्रतीक्षते। प्रा० 4 पाद। आहरन्तीति विरसाहाराः / विरसो वाऽऽहारो यस्य स विरसाहारः / विरय-त्रि०(विरत) विरमति स्म सावद्ययोगेभ्यो निवर्तते स्मेति विरतः। अभिग्रहविशेषेण विरसंस्यैवाहर्तरि, स्था०५ ठा०१ उ०। सूत्र०। औ०। "गत्यकर्मण्यनाधारे वा' इति कतरिक्तप्रत्यय पं० सं०१ द्वार। विरइ-पुं०(विरह) विनाशे, पञ्चा० 16 विव० / अभावे, पं० व० 3 द्वार। प्राणातिपातादिनिवृत्ते, दश०२ अ०। उत्त० / विषयसुखनिवृत्ते, द्वा० विजनत्वे, नि०।ज्ञा०ा त्यागे, पञ्चा०४ विव०॥"अष्टकाख्यं प्रकरणं, 27 द्वा० / औ० / दश का सूत्र० / असंयमानिवृत्ते, उत्त० 15 अ०। कृत्वा यत्पुण्यमर्जितम् / विरहान्ते न पापस्य, भवन्तु सुखिनो जनाः सूत्र० / आचा०।हिंसाधाश्रवद्वारेभ्यो निवृत्ते, आचा०१ श्रु०५ अ०२ // 1 // " विरहशब्देन हरिभद्राचार्यकृतत्वं प्रकरणस्यावेदितं विरहाङ्कउ०। उत्त०। सूत्र०। संथा०।आचा०1निवृत्ते, सूत्र०१ श्रु०२अ०१ त्वाद्धरिभद्रसूरेरिति। हा०३२ अष्ट०। उ० / सम्यक्संयमरूपेणोत्थिते, सूत्र०१ श्रु०२ अ०२ उ० / विशे०। अहेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिया उववाएणं, विविधमनेकधा द्वादशविधे तपसि रतो विरतः। तपोरते, दश० 4 अ०। सिद्धिगईणं उकोसेणंछम्माणा विरहिया उववाएणं।(सू०५३५४) ध० / पुं०। द्वाससप्ततितमे महाग्रहे, चं० प्र० 20 पाहु० / सू० प्र०। अधः सप्तमीत्यत्र सप्तमी हि रत्नप्रभाऽपि कथञ्चिद् भवतीति तद्व्यकल्प० / कर्म०1 आ० म० / विरतिर्विरतं कीवे क्तप्रत्ययः / नपुं०। वच्छेदार्थमधोग्रहणम्: अतस्तमस्तमेत्यर्थः / साषण्मासान् विरहितोपसावधयोगप्रत्याख्याने, कर्म०२ कर्म०। ('अविरय-सम्मद्दिट्टि' शब्दे पातेन, यदाह- "चउवीसई मुहुत्ता 1, सत्त अहोरत २तह य पन्नरस 3 / प्रथमभागे 806 पृष्ठे व्याख्यातमेतत्।) मासो य 4 दो य 5 चउरो 6, छम्मासा विरहकालो उ७॥१॥" इति। विरयण-न०(विरचन) निक्षेपे, अनु०। सिद्धिगतावुपपातो गमनमात्रमुच्यते न जन्म, तद्वेतूनां सिद्धस्याभावाविरयणा-स्त्री०(विरचना) प्रस्तारे, अनु०। विधौ, स्था०४ ठा०२ उ०। दिति, इहोक्तम्-"एगसमओजहन्नं, उक्कोसेणं हवंति छम्मासा। विरहो विरयाऽविरह-स्त्री०(विरताविरति) विरमणं--विरतं, न विरतिः,विरतिः, सिद्धिगईए, उव्वट्टणवज्जिया नियमा // 1 // " इति / शेषं सुगममिति / विरतं चाविरतिश्च यस्यां निवृत्तौ सा विरताविरतिः। देशविरतिसामायिके, स्था०६ठा०३ उ०। एकान्त-कुसुम्भरक्तवस्त्रयोः, दे० ना०७ वर्ग 1 विशे०। गाथा। विजने, नि० चू०१ उ०। विरयाऽविरय-त्रि०(विरताविरत) विरतः स्थूलादिविशेषणेभ्यः प्राणा- | विरहग्गि-पुं० (विरहानि) "ह्रस्वः संयोगे" |8184 // इति संयोगे परे तिपातादिभ्योऽविरतश्वानिवृत्तः सूक्ष्मादिविशेषणेभ्यः स एवेति विरता- दीर्घस्य ह्रस्वः / प्रियविप्रयोगजनितशोकाग्नौ; प्रा०।