________________ वियार 1228 - अमिधानराजेन्द्रः - भाग 6 विरइ क्रान्ती, स्था० 4 ठा०१ उ०। आव०।०। सञ्चरणे, विपा०१श्रु०६ | वियाल पुं०(विकाल) सन्ध्यायाम, नि० चू०४ उ०। विपा०। सन्ध्यापगमे, अ०।अवकाशे, ज्ञा०१ श्रु०१०। रा० उच्चारादिपरिष्ठापने, व्य०१ नि० चू०४ उ०। ज्ञा०। आचा०। प्रत्यपरालकालसमये, ज्ञा०१ श्रु०१ उ०। नि० चू० प्रव०। संज्ञाव्युत्सर्जनार्थबहिर्गमने, प्रव० 101 द्वार।। अ०। आ० म०! ग० आव०॥ विचाल-न० अन्तराले, विशे०। सम्प्रति विचारकल्पमाह व्याल-पुं० सर्प, आचा०२ श्रु०१चू०१ अ०५ उ०। अप्पत्ते अकहित्ता, अणहिगयपरिच्छणम्मि घरगुरुगा। | वियालण-न० (विचारण) ईहाज्ञाने, "वियालणं ति ईहणं ति मग्गणं वि दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा / / 417 // | वा एगट्ठ।" आo चू०१०।। सूत्रे सप्तसप्तकलक्षणे ओघनियुक्तिलक्षणे वा अप्राप्ते यदि विचारभूमा- | वियालग-पुं०(विकालग) द्वितीये महाग्रहे, सू० प्र० 20 पाहु०। वेकाकिनं प्रस्थापयति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः, तेचदाभ्यां दो वियालगा (सू०१०+) स्था०२ ठा०२ उ०म०। गुरुकाः, तद्यथा-- तपोगुरुकाः, कालगुरुकाश्च / अथ प्राप्तेऽपि श्रुते वियालयारि(ण)-पुं०(विकालचारिन्) विकालेऽपि-रात्रावपि चरतीति तदर्थमकथयित्वा, कथनेऽप्यधिगतस्तदर्थो नवेत्यपरिज्ञायाधिगतमपि विकालचारी। औ० / साहसिकत्वाद् रात्रावपि विचरणशीले, ज्ञा०१ सम्यक् श्रद्दधाति न वेत्यपरीक्ष्य यदि प्रेषयति तदा प्रत्येकम-कथनेऽन श्रु०१ अ०। धिगमेऽपरीक्षणे च तस्य प्रायश्चित्तं चत्वारो लघुकाः। ते च विचाराधि वियावण-न०(वितापन) शीतार्दितस्य शीतापनयनाय काष्ठप्रज्वालने, कारात् सर्वत्रापि च द्वाभ्यां लघवः, तपोलघुकाः काललघुकाश्च / न आचा० 1 श्रु०१ अ०५ उ०। केवलमेतत् प्रायश्चित्तं किं त्वाज्ञादयश्च दोषाः / संयमविराधना त्वेवं वियावत्त-त्रि०(व्यव्यक्त) अव्यक्ते, "सामीजंभियगाभंगतो तस्स बहिया सोऽप्राप्तश्रुतादित्वादेकाकी प्रस्थापितः षट्सुजीवनिकायेषुसंज्ञा व्युत्सृ वियावत्तस्स चेइयस्स अदूरसामंते" अव्यक्तं पतितशटितम्: जेत, उड्डाहं वा स्थण्डिले व्युत्सृजन् कुर्यात्। विरुद्धदिक्षु व्युत्सृजनेना प्रकटमित्यर्थः / आ० म०१ अ० / आ० चू०। महाशुक्रदेवलोकस्थयुषोऽपगमत आत्मविराधना / तस्मात् विमानभेदे, स्था० 2 ठा०१ उ०। स्तनितकुमारेन्द्रयो?षमहाघोषपढिते य कहिय अहिगय, परिहरति वियारकप्पितो सोउ। योदक्षिणलोकपाल, भ०३ श०८ उ० स्था०। तिविहं तीहिँ विसुद्धं, परिहर नवएण भेदेणं / / 418|| वियास-पुं०(व्यास) पराशरपुत्रे, कृष्णद्वैपायनर्षों, विशे०। सूत्र०। यदा सूत्रं सप्तसप्तकादिरूपं पठितं भवति, तस्य चार्थः कथितो- विहाय-स्त्री०(व्याख्या) व्याख्यायन्तेऽर्था यस्यां सा व्याख्या। प्राकृतऽधिगतोऽधिगम्य च सम्यक् श्रद्धानविषयीकृतोऽस्तीति निशीथोक्तेन त्वात्पुंलिङ्गत्वम्। अर्थविवृतौ, स०१३६ सम०। प्रकारेण परीक्ष्यमाणस्त्रिविधं सचित्तमचित्तं मिश्रं च स्थण्डिलं परिहार वियाहिय-त्रि०(व्याख्यात) विविधमाख्यातो व्याख्यातः। आचा०१श्रु० विषयेण नवकभेदेन त्रिभिर्मनोवाकायैर्विशुद्धं परिहरति। तद्यथा-सचित्तं 4 अ० 4 उ० / तीर्थकरगणधरादिभिः प्रतिपादिते, आचा० 1 श्रु०८ स्थण्डिलं तन्मनसा स्वयं न गच्छति, नाप्यन्यान् गमयति, न चाप्यन्यं अ०३ उ०। स्था० भ०। गच्छन्तमनुजानाति / एवं वाचा 3 कायेनापि। एवं मिश्रमचित्तं चापात व्याहृत-त्रि० कथिते, ग०२ अधि०। सूत्र० / आचा० / उत्त०। संलोकादिदोषदुष्टं संभवति। वि (चा) कारकल्पिकेन विचारभूमौ गतेन स्थण्डिले उपवेष्टव्यम्। बृ०१उ०१प्रक०। ('थंडिल' शब्दे चतुर्थभागे वियुत्त-त्रि०(वियुक्त) रहिते, नि० चू०२० उ०। विशे०॥ 2370 प्रष्ठे शेषविधिरुक्तः / ) विय्या(खा)हल-पुं०(विद्याधर)"ज-ध-यां यः" ||262 / / इति धस्थाने द्विरुक्तो यः / वैताठ्यपर्वतमनुष्ये, "अप्प किल विय्याहले वियारण-न०(विचारण) अनुगमने, अनु०। अर्थानां पर्यालोचने, आ० आगदे' प्रा०४ पाद। म०१ अ० स्थान विर-धा०(गुप) गोपने, "गुप्येर्विर--ण्डौ" ||8/4 / 150 // इति गुप्यतेर्विविदारण-न० स्फोटने, विशे० आव० भेदने, आव०४ अ०। स्था०। रादेशः। विरइ। गुप्पइ / गुप्यति / प्रा० 4 पाद / वियारभूमि-स्त्री०(विचारभूमि) शरीरचिन्ताद्यर्थगमने, कल्प०३ अधि० मञ्ज-धा० आमदने, भजेर्वेमय -- मुसुमूर-मूर-सूर - सूड-विर६ क्षण। विष्ठोत्सर्गभूमौ, आचा०२ श्रु०१चू०१ अ०३ 30 / व्य०। नि० पविरज-करञ्ज-नीरजाः" ||4|106 // इति भजधातोर्विरादेशः। चू०।बृ०॥ विरइ / भनक्ति। प्रा० 4 पाद। वियाररयणागर-पुं०(विचाररत्नाकर) हीरविजयसूरिशिष्यकीर्तिविजय- | विरह-स्त्री०(विरति) विरमणं विरतिः / स्था० 1 ठा० / प्राणाकल्पसुबोधिकाकारविनयविजयगुरौ, कल्प०३ अधि०६ क्षण / तिपातादिनिवृत्तौ, सूत्र०१ श्रु० 11 अ01 प्रश्न०। ("पाणा(विचाररत्नाकरवृत्तम् 'कप्पसुबोहिया' शब्देतृतीयभागे 236 पृष्ठेगतम्।) इदायविरई" (महा०१चू०) इत्यादि 'आलोयणा' शब्दे द्वितीयवियारामयसंगह-पुं०(विचारामृतसंग्रह) चैत्यपूजाद्यर्थप्रतिबद्धे, ग्रन्थभेदे, भागे 436 पृष्ठे गतम्।) सावद्ययोगान्निवृत्ती, विशे० / उत्त०। प्रश्न०। ध०२ अधिक। आ० म०। सम्यक्त्वपूर्विकायां सावद्यारम्भान्निवृत्तौ, सूत्र०२ श्रु०२