________________ वियडा 1227- अभिधानराजेन्द्रः - भाग 6 वियार वियडा-स्त्री०(विट्टता) योनिभेदे, तत्र द्वीन्द्रियादीनां चतुरिन्द्रिय- | वियत्तूण-अव्य०(विवर्थ) आवयेत्यर्थे, आचा०१ श्रु०८ अ० 1 उ०। पर्यन्तानां सम्मूच्छिममनुष्याणां च विवृता योनिस्तेषामुत्पत्तिस्थानस्य | वियत्थ-पुं०(वितस्त) अष्टाविंशतितमे महाग्रहे, स्था०। जलाशयादेः स्पष्टमुपलभ्यमानत्वात्। प्रज्ञा० 10 पद। _दो वियत्था (सू०६०+) स्था०२ ठा०३ उ०। वियडावइवासि(न)-पुं०(विकटापतिवासिन्) विकटावतीवास्तव्ये, I लिग वियत्थि-पुं०(वितस्ति) द्वादशाङ्गुलप्रमाणे मानभेदे, जी०१ प्रति०। स्था०। वियय-त्रि०(वितत) विस्तारिते, ज्ञा०१ श्रु०८ अ० प्रसारिते, विशे०। दो वियडावईवासी। (सू०९२४) स्था०२ ठा०३ उ०। वियर-पुं०(वितर) नदीपुलिनादौ जलार्थे गर्ने, स्था०४ ठा०४ उ०। वियडावाइ(न)-पुं०(विकटापातिन्) जम्बूद्वीपे मन्दरस्योत्तरतऐरण्यवते / विदर-पुं० जलस्थानविशेषे, ज्ञा०१श्रु०१०। कूपिकायाम्, नि० चू० वर्षे प्रभासदेवाधिष्ठिते वृत्तवैताढ्यपर्वते, स्था०२ ठा० 3 उ०॥[] 15 उ०। दो वियडावाई। (सू०९२४) विवर-न० रन्ध्रे, उत्त० 20 अ०। निर्झरविशेषे, ज्ञा० 1 श्रु० 4 अ०। विकटापातिदेवयोर्द्वित्वेन तदावासपर्वतावपि द्वौ। स्था०२ ठा०२ उ०। वियरण-न०(विचरण) बालानां विजढीकरणे, प्रव०३८ द्वार। वियडासय-पुं० [विकटाश(श्र)य] विकटं-जलं तस्याशयः आश्रयो वा वितरण-न० ग्रहणानुज्ञादाने, नि० चू० 2 उ०। स्थानं विकटाशयो विकटाश्रयो वा। चुलुके, भ० 15 श०। वियरिय-त्रि०(विचरित) आसेविते, ज्ञा०१ श्रु०४ अ०। वियडासव-त्रि०(विकटाश्रव) अनिवारिताश्रवे, “वियडासवा जलम्मि वियसंती-स्त्री०(विकसन्ती) अमुकुलितायाम, प्रज्ञा०२ पद। जी०। उ, कहंतुनावा न वोडेजा।" "वियडासवे' त्यादि, विकटानि-अतिप्रक वियसिय-त्रि०(विकसित) प्रफुल्लिते, "वियसियसयपत्तपोंडरीया' टानि स्थूराणीत्यर्थः आश्रवाणि जलप्रवेशस्थानानि यस्य स तथा। व्य० विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रकृतित्वेन 1 उ०1 स्थितानि यत्रेति / सू० प्र०१८ पाहु० / स०। प्रज्ञा०। रा०। वियडी-स्त्री०(वितटी) विरूपायां तट्याम, अटव्यां च / ज्ञा० 1 श्रु० वियाउरी-स्त्री०(विजनयित्री) अपत्यानां विजननशीलायाम्, नि०।आ० 1 अ०। म०। ज्ञा०। वियंडिजंत-त्रि०(विकट्यमान) आलोच्यमाने, व्य०५ उ०। वियागरेमाण-त्रि०(व्याकुर्वत्) सम्यग्व्याकर्तरि, आचा०२ श्रु०१ चू० वियडोदग-न०(विकटोदक) प्रासुकजले, पञ्चा०१८ विव०॥ .2 अ०३ उ०। कथयति, सूत्र०१ श्रु०१४ अ०। वियत्त-त्रि०(व्यक्त) परिस्फुटे, सूत्र०१ श्रु०१४ अ०। वयः-श्रुताभ्यां प्यागृणत्-त्रि० प्रतिपादयति, सूत्र०१ श्रु०१४ अ० / व्याख्यानयति, परिणते, स०१८ सम० / बालभावान्निष्क्रान्ते, सूत्र०२ श्रु०१ अ०। सूत्र०१ श्रु०१३ अ०1आचा०। अमुक्ते, विवेकं प्राप्ते, सूत्र०१ अ०२ उ०। द्रव्यभाववृद्धे, दश०६ अ०। वियाण-न०(वितान) अनेकेषां संघाते, नि० चू० 1 उ०। स्था०। वीरजिनेन्द्रस्य चतुर्थे गणधरे, आ० म०१ अ०। ('वत्त' शब्देऽस्मिन्नेव भागे 928 पृष्ठे एतद्वर्णनमुक्तम् / ) प्रीतिकरे, ज्ञा०१ श्रु०५ वियाणग-पुं०(विज्ञापक) विज्ञ, पञ्चा० 12 विव० / वादाभिज्ञ, व्य०१ अ०। स्था०। उ०। विशिष्टावबोधसहिते, आचा०१ श्रु०१ अ०२ उ०! वियत्तकिब-त्रि०(व्यक्तकृत्य) अकार्यं कृत्वाऽपि दृष्टे, स्थाo! "वियत्त वियाणमाण-त्रि०(विजानत) विशेषेण विविधं वा जानन् विजानन् / किच' त्ति व्यक्तस्य भावतो-गीतार्थस्य कृत्यं करणीयं व्यक्तकृत्यं अवगच्छति, उत्त० 12 अ०। अर्थधर्मज्ञे, उत्त०। 12 अ०। प्रायश्चित्तमिति / गीतार्थो हि गुरुलाघवपर्यालोचनेन यत्किञ्चन करोति | वियाणिय-अव्य०(विज्ञाय) विशेषेण (देवगतिमनुष्यगतित्यागामित्वतत्सर्वं पापविशोधकमेव भवतीति / अथवा- ज्ञानाद्यतिचारविशुद्धये लक्षणेन) ज्ञात्वेत्यर्थे, उत्त०७ अ०। सूत्र०। थानि प्रायश्चित्तान्यालोचनादीनि विशेषतोऽभिहितानि तानि तथा व्यप- | वियाय-अव्य०(विजनय्य) प्रसूयेत्यर्थे, 'वियायपुत्तं हरिथजूहेण समं दिश्यन्ते प्रायश्चित्ते, स्था० 4 ठा० 1 उ०। .. चरति' आव० 4 अ०। विदत्तकृत्य-त्रि० प्रायश्चित्ते, विशेषेण-अवस्थाद्यौचित्येन विशेषानभि- | वियार-पुं० (विचार) मते, अभिमते, विशे० / विचरणहितमपि दत्तं वितीर्णमभ्यनुज्ञातमित्यर्थः। यत्किञ्चिन्माध्यस्थगीतार्थेन मर्थाद् व्यञ्जने, व्यञ्जनार्थे, तथा मनःप्रभृतीनां संयोगानाकृत्यमनुष्ठानं तत् विदत्तकृत्यं प्रायश्चित्तमेव / स्था० 4 ठा०१ उ०। मन्यतरस्मादन्यतरस्मिन्निति विचारः / अर्थव्यजनयोगसं