________________ वियड १२२६-अभिधानराजेन्द्रः - भाग 6 वियडवेस गाहा शब्देऽस्मिन्नेव भागे 646 पृष्ठेगतम्।) (एतद्विषयकप्रतिसेवना'मूलगुणतम्हा खलु सग्गामे, घेत्तूर्ण बंधणं तहा कुला। पडिसेवणा' शब्देऽस्मिन्नेव भागे 344 पृष्ठे उक्ता।) विस्तीर्णसूक्ष्मतरएत्तो चिय उवउत्तो, गिहीण दूरेण संचरितो॥१७॥ बुद्धिगम्ये, त्रि०। चं०प्र०१पाहु०। उपा०। भ० / ज्ञा०। प्रभूते, सूत्र०२ खलुसद्दो सग्गामावधारणे, स्वग्राम एव ग्रहीतव्यं / सग्गाआसति परगा श्रु०२ अ०। अतिप्रकटे स्थूरे, व्य०१उ०।सापुं०। एकपञ्चाशत्तमे, मातो आणियव्वं कारणेवा परगामणेयव्वं इमेण विहिणासंकुडमुहभायणे महाग्रहे, कल्प०१ अघि०६ क्षण। सू० प्र० ज०॥ ओमंथियं सरावं घणं परिबंधणं कुजा, पंथं उवउत्तो गच्छति / जहा णो दो वियडा। (सू०) स्था०२ ठा०३ उ०। परिगक्षति, पक्खलति, वा, गिहीण वा एयं जंताण हेहोवाएण दूरतो विकृत-त्रि० अस्वाभाविके, व्य०७ उ०। गच्छति।तं पि भायणं वासे कप्पदिणासुसंवृतं करेति। अववादकारणेण विवृत-त्रि० अनावृते, स्था०५ ठा०२ उ०। परगामणेति आणावेति। वियडगिह-न०(विवृतगृह) अधः कुड्याभावादुपरि वाच्छादनाभावागाहा दनावृत्ते गृहे, पञ्चा० 18 विव०। स्था० / आचा०। बृ० / विवृतम्वितियपदं गेलण्णे, वेलवएसे तहेव सिक्खाए। अनावृतं, तच द्वेधा-अधऊर्ध्वं च / तत्र पार्श्वत एकादिदिक्ष्वनावृतमएतेहि कारणेहि, जतणेमा तत्थ कायव्वा // 16|| धोविवृतम्, नाच्छादितममालगृहं चोर्ध्वविवृतं; तदेव गृहं विवृतगृहम् / पूर्ववत् / एवमादिकारणेहिं, गेण्हतस्स इमा जयणा। उक्तञ्च-"अनाउड जंतुचउद्दिसिं पि, दिसामहो तिन्नि दुवे य एका। गाहा अहो भवे तं वियर्ड गिहं तु, उद्धृ अमालं च अतिच्छदं च / / 1 / / " त्ति। पुराणेसु सामएसुं, सण्णिअहाभहदाणसड्डे य। स्था०३ठा०४ उ०। मज्झत्थकुलीणेसुं, किरियावादीसु तग्गहणा ||19|| वियडजाण-न०(विवृतयान) तल्लरकवर्जिते शकटे, भ०११श० 1170 / पुवंपुराणस्स हत्थातो घेप्पइ, तस्स असतिगहिताणुव्वतसावगस्स, वियडणा-स्वी०(विकटना) आलोचनायाम्, ओघ० / व्य० / प्रति०। ततो अविरयसम्मद्दिहिस्स, ततो अहाभद्दगस्स, ततो दाणसङ्कुस्स, बृ० / नि० चू०। पं०व०। मज्झत्था-जे णो अम्हं सासणं पडिवण्णा, णो अण्णेसिं ते या जाति- वियडदत्ति-स्त्री०(विकटदत्ति) विकटं पानकाहारस्तस्यदत्तय एकप्रक्षेपकुलीणा एत्थ कुलीणो सभावट्ठितो दिवे अदितु य सदृशेत्यर्थः / क्रियां प्रदानरूपाः / पानकदत्तिषु स्था० / वदति क्रियावादीति। वैद्येत्यर्थः। णिग्गंथस्स णं गिलायमाणस्स कप्पति ततो वियडदत्तीओ . खेत्ततो पुण इमेसु गहणं / गाहा पडिग्गाहित्तते,तंजहा-उकोसामज्झिमाजहन्ना। (सू०१७२) गिहकुलपाणागारिसु, गहणं पुण तस्स होदिठाणेहिं। निर्ग्रन्थस्य ग्लायतः अशक्नुवतः, तृड्वेदनादिना अभिभूयमानस्येसागारियमादीहिं, ओगाढे अन्नलिंगेणं // 20 // त्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातम्, 'तओ' त्ति तिस्रः दोहिं ठाणेहिं गहणं करेति, पुराणादियाणं गिहेसु, पाणागारि त्ति- 'वियड' त्ति मनकाहारः, तस्य दत्तयः- एकप्रक्षेपप्रदानरूपाः प्रतिग्रकल्लाणावणे। पुराणादिगिहासइ, पच्छा कल्लाणावणे गिण्हेति / पुवं हीतुम्-आश्रयितुं वेदनोपशमायेति, उत्कर्षः-प्रकर्षः तद्योगादुत्कर्षा, सेज्जातरगिहातो आणिज्जति। जे दूराणयणे दोसा ते परिहरिया भवंति। उत्कर्षतीति वोत्कर्षा; उत्कृष्टत्यर्थः, प्रचुरपानकलक्षणा, यया दिनमपि सेजातरगिहासतिपच्छा णिवेसणतो वाडगसाहि सग्गामपरग्गामातोय। यापयति, मध्यमा ततो हीना, जघन्या यया सकृदेव वितृष्णो भवति जत्थ सलिंगेण वड्डाहो तत्थ परलिङ्गेणं गहणं करेति। यापनामात्रं वा लभते / अथवा- पानकविशेषादुत्कृष्टाद्या वाच्याः, गाहा तथाहि-कलमकाञ्जिकावश्रावणादेर्द्राक्षापानकादेर्वा प्रथमा 1, षष्टिका (दि) काञ्जिकादेमध्यमा 2, तृणधान्यकाञ्जिकादेरुष्णोदकस्य वा अह दिट्ठमस्सुतेसुं, परलिङ्गेणंतरे सलिङ्गे हिं। जघन्येति। देशकालस्वरुचिविशेषाद्वोत्कर्षादिनेयमिति। स्था०३ठा० आसजवाविदोसं, अदिट्टपुटवे वि लिङ्गेण / / 21 / / 3 उ०। जत्थ णगरे गामे वा सो साधू केणइ दिट्ठो वा अगारीहिं वा सुत्तो तत्थ वियडधम्मिय-पुं०(विकटधर्मिक) स्वनामख्याते शत्रुञ्जयचैत्योपरलिंगेणं ठितो गेण्हइ / ण तरति जत्थ पुण सो परलिङ्गवितो वि | पचभण्णति जति सलिंगेण वागण्हति। अहवा आसज्ज वा विदोसं' ति, द्धारकारके, ती०१ कल्प०॥ जत्थ दोसो ण णज्जति, किं एतेसिं वियर्ड कप्पं अकप्पं ति, ण वा लोगो वियडभोइ(ण)-त्रि०(विकटभोजिन्) विकटे-प्रकटे दिवसे; न रात्रौ गरहति तत्थ सलिंङ्गेण गेण्हति। अदिट्ठपुव्वे' त्ति जत्थ गामणगरादिसु (इति यावत्) भोक्तुं शीलमस्येति विकटभोजी / चतुर्विधाहाररात्रिअदिठ्ठपुव्वो तत्थवासलिंगेण गेण्हति। नि० चू०१६ उ०। (गालनविषयः भोजनवर्जके, पञ्चा० 10 विव० / उपा०॥ 'गालण' शब्दे तृतीयभागे 871 पृष्ठे गतः) (विकटपानविवरणं वसहि' | वियडवेस--पुं०(विकृतवेष) देशदशाविभवानुचितवेषे,दर्श०३ तत्त्व /