________________ वियच्चा 1225 - अभिधानराजेन्द्रः - भाग 6 वियड एगा वियचा। (सू०-२४) एका विगतार्चा विचर्चा वा सामान्यात्। स्था० 1 ठा०। वियट्ट-त्रि०(व्यावृत्त) निवृत्ते, अपगते, भ०१श०१ उ०। स०। विवर्त्त-पुं० कारणविकारेण वस्तुजन्मनि, द्वा० 10 द्वा०। ("परिणामा विवर्तन्तेजीवस्तुन कदाचन'' इति जोग' शब्दे चतुर्थभागे १६२१पृष्ठे विस्तरतः प्रतिपादितम्।) वियदृछउम--पुं०(व्यावृत्तच्छद्मन्) व्यावृत्तं निवृत्तमपगतंछाशठत्वमावरणं वा यस्यासौ व्यावृत्तछया। केवलिनि, भ०१श०१ उ01 स०। कल्प० / "वियदृछउमाण" व्यावृत्तछमभ्यः छादयतीति छयाघातिकर्माभिधीयते, ज्ञानावरणादि, तद्वन्धयोग्यतालक्षणश्च भावाधिकार इति असत्यस्मिन् कर्मयोगाभावात् / अत एवाहुरपरे- असहजाऽविद्येति, व्यावृत्तं छप येषां ते तथाविधा इति विग्रहः, नाक्षीणे संसारेऽपवर्गः क्षीणे च न जन्मपरिग्रह इत्यसत्; हेत्वभावेन सदा तदापत्तेः / न तीर्थनिकारो हेतुः, अविद्याभावेन तत्संभवाभावात्, तद्भावे च छद्मस्थास्ते, कुतस्तेयां केवलमपवर्गो वेति भावनीयमेतत् / न चान्यथा भव्योच्छेदेन संसारशून्यतेत्यसदालम्बनं ग्राह्यम्, आनन्त्येन भव्योच्छेदासिद्धेः / अनन्तानन्तकस्यानुच्छेदरूपत्वाद्; अन्यथा सकलमुक्तिभावेनेष्टसंसारिवदुपचरित- संसारभाजः सर्वसंसारिणः इति बलादापद्यते। अनिष्ट चैतदिति / व्यावृत्तछयान इति // 26 // ल01 वियट्टभोइ(ण)-त्रि०(व्यावृत्तभोजिन्व्यावृत्ते सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी। प्रतिदिनभोजिनि, भ०२श०२ उ०। वियट्टमाण-त्रि०(विवर्तमान) विचरति, ज्ञा०१ श्रु०१ अ०। आचा०। वियट्टिऊण-(अव्य) विवर्तितुम) विविधमनेकप्रकारं वा वर्तितुमित्यर्थे, पं० चू०५ कल्प०। वियट्टित्तए अव्य०(विवर्तयितुम्) आसितुमित्यर्थे, आचा०२ श्रु०१चू० 2 अ०२ उ०। वियड-न०(विकट) समयभाषया जले, स्था०५ ठा०२ उ०। सूत्र०। विगतजीवे उदके, सूत्र०१श्रु०६ अ०। प्रासुकोदके, आचा०१ श्रु०६ अ० 1 उ० / सूत्र० / नि० चू० / शीतोष्णादिशस्त्रेण विकारं प्रापित प्रासुकीकृते, बृ०२ उ०।उष्णोदके, स्था०३ ठा०३ उ०। पल्वलादिगते जले, तं०॥ देशीवचनत्वात्। तडागिकायाम्, उत्त०२ अ०। मद्ये, पिं०1 (विकट क्रीणातीत्यादि कीयगड' शब्दे तृतीयभागे 565 पृष्ठे गतम्।) जे भिक्खू वियर्ड पामिचइ पामिचवइ पामिचियमाह? दिजमाणं पडिग्गहेइ पडिग्गहतं वा साइडइ ।।२।जे मिक्खू वियर्ड परियट्टेइ परियट्टावेइ परियट्टियमाह१ दिनमाणं पडिग्गहेइ पडिग्गहंतं वा साइजह // 3 // जे भिक्खू वियर्ड अच्छिजं अणिसिटुं अमिहडमाहट दिजमाणं पडिग्गहेइ पडिग्गहंतं वा साइजइ || एतेसिं स्वरूपं पूर्ववत् / जहा पिंडणिजुत्तीए। एतेसुपच्छित्तं चउलहुँ। जंच दुगुंछियपिंडगहणे पच्छित्तं च भवति-ह। गाहाएमेव तिविहकरणे, पामिचं पडिगहे य परियट्टे / अणिसट्टे अच्छि , तिविहं करणं णवरिणत्थि || तिविहं करणं-कृतं कारितं अनुमोदितं च। अच्छिज्जणिसट्टेसु तिविहं करणं ण भवति, सेसं सव्वं वितियपदं पूर्ववत् / नि० चू० 16 उ० / (दतिविषयः 'दत्ति' शब्दे चतुर्थभागे 2410 पृष्ठे गतः!) गाहा--- वियडत्तस्स उ विहिणे, गंतुं देति अह बला णीति। जयणाएँ पत्तवासे, गोयणबलवंतवदणमवि||१३|| जइ जुत्तभेत्तपीएण अतिरित्तेण वा मतो वियडत्तगो जातामत्तो पराधीणं उवहिं णिग्गच्छेज्ज ता ण देति से णिगंतुं, बला शिंतो जयण त्ति जहा ण पीडिजति तहा पत्तवासेति वज्झइ। अह पत्तवासिं तो मोक्कलो वा गाएज्ज वा पलवेज वा तो आसमविति आसममुहं तं पि से विजति। अहवादेतो तिण्हं दत्तीणं अतिरित्तमवि गेण्हिज्ज। गाहाविवियपदं गेलण्णे, विझुवदेसे तहेव सिक्खाए। गहणं अतिरित्तस्स वि, विजुवदेसेय आतियरं॥११॥ गेलण्णट्ठा वेज्जुयदेसेण सिक्खाएवा, एतेहि कारणेहिंगहणं अतिरित्तस्स। आतियरं पि अतिरित्तस्स गेलण्णसिक्खादिविशेषतो वेज्जुवदेसेणतंपुण इमेसु ठाणेसुकमेण गेण्हेज / गहणं पुराणसावगसड्डअहाभद्ददासणसड्डेय भावियकुलेसु, ततो जयणाए, न तु परलिङ्गण / जे भिक्खू वियर्ड गहाय गामाणुग्गामं दूइज्जइ दूइजंतं वा साइजइ॥६॥ वियडेण हत्थगतेण जो गामाणुगामं दूइज्जइ तस्स आणादी चउलहुंच। गाहाकारणतो सग्गामे, सति लब्भति जो (सयं) परगामे। आणिजाए वियडं, णिञ्जा वा आणमादीणि // 15 // कारणओ वियर्ड घेत्तव्वं, तं पिसग्गामे 'सती' तिलब्भमाणे जोपरग्गामातो आणति सग्गामाओ वा परग्गामंणिज्जा तस्स आणादिया इमे दोसा। गाहापरिगलणपवडणे वा, अणुपंथियगंधमादिउड्डाहो। आहारइयरें तेणा, किं लद्ध ति कुतूहलो चेव // 16|| परिगलंते पुढवादिछक्काया विराहिजंति। पडियस्स वा भायणभग्गो य छक्कायविराहणा। अहवा परिगलंते पडियस्स वा छड्डिते अणुपंथिओ वा पडिपंथिओ वा गंधमाघाएजा / सो य उड्डाहंकरेज। अंतरा वा आहारतेणा भायणं उग्घाडेज, ते दट्टे आदीएज्ज, उड्डाहं वा करेज्ज / इयरे त्ति उवकरणतेणा ते वा कुतूहलेण भायणं उग्गाहेज्जा किं लद्धं ति तं वा उड्डाहं करेजा। जम्हा एवमादी दोसा