________________ विम्हावण 1225 - अभिधानराजेन्द्रः - भाग 6 वियच्चा गाहा दिजयणा वा जाहे चउलहू पत्तो, ताहे विम्हावेज्जा / नि० चू०११ उ०। जो जेण अकयपुव्वा, अस्सुयपुष्वा अदिहपुव्वा वा। | विम्हावित-त्रि०(विस्मापयत्) विस्मापके, इन्द्रजालिनि, स्था० 4 ठा० सा होतऽभूसपुष्या, तविवरीया भवे भूता / / 5 / / Vउ०पं०व०॥ ('परविम्हावग' शब्देपञ्चमभागे५४८ पृष्ठऽयंव्याख्यातः।) जेण पुरिसेण जो विजामंतजोगइंदजालादियोपयोगो अप्पणा अकय- | विय-पुं०(विद्) विदन्तीति विदः / विदुषि, आ०म०१ अ०। विदितवेद्ये, पुष्यो अन्नेण वा कजमाणो न दिट्ठो असुतो वा सो तस्स अभूतपुव्वो | सूत्र०१ श्रु०१ अ०४ उ०। भावे क्विप। विज्ञाने, स्था०५ ठा०३ उ०। भण्णति, तव्विवंरीतो पुण जोसंयकतो दिट्ठोसुतोवासो भूतपुत्वो भन्नति। अविच-अव्य० समुचयार्थे, अपि चेत्यव्ययद्वयस्थाने वियशब्दः समुच्चएत्थसंभूते चउलहुं, असंभूए चउगुरुं, नेमित्ते अतीतेचउलहुं, पहुप्पन्ना यार्थः / जी०१ प्रति०। गतेसुचउगुरुं। व्यय-पुं० विगमे, स्था० 5 ठा०३ उ०। एत्थ निमित्तवयणे असब्भूते इमं उदाहरणं गाहा-- वियइ-स्त्री०(विगति) मरणे, स्था०। दिव्वं अच्छेरं वि-म्हओय अतिसाहसं। एगा वियती। (सू०२३) अतिसओ य कतो से, णाउंजे किं सुहं णातुं // 60|| 'वियइ' त्ति विगतिर्विगमः, सा चैकोत्पादवदिति विकृतिर्विगतिरिदो जणी मिलिउं कित्तियादियाण सत्तण्हं णक्खत्ताणं इमं णाम संगारं त्यादिव्याख्यान्तरमप्युपचितमायोज्यम्, अस्माभिस्तु उत्पादसुत्रानुकरेंति। अच्छेरं विम्हतो अतिसाहसं अतिसतो कतो। से णातुं जे किं गुण्यतो व्याख्यातमिति // 23|| स्था० 1 ठा०। णाहित्ति किमुहं णाउंएवं मघादिअणुराहादिधणिट्ठादि, एवं संगारंकरित्ता बहुजणमज्झेएवं भासति-जोजसत्तवीसाणं नक्खत्ताणं अनंतरं छिवति विकृति-स्त्री० विकारे, पिं०। ('विगई' शब्देऽस्मिन्नेव भावे विशेषः)। तमहं जाणामि, तंपरोक्खे कातुं छिक्कं / इतरो संगारसाहू भणाति-जदि वियंग-त्रि०[विग(कृ)ताङ्ग] विगतकर्णनासाहस्ताद्यङ्गे, ज्ञा० 1 श्रु०१४ पुव्वदारियं तो पुव्वा महा महोठ्ठिचा अहो दिव्वं नाणं ताहे जाणतिक्किया अ01 प्रश्न। एवं अन्नम्मि विसंगारे नामे उक्कितिते जाणति। एवं सव्वणक्खत्ते जाणति। वियंजिय-त्रि०(व्यञ्जित) अभिव्यक्तीकृते, सूत्र०२ श्रु०१ अ०॥ गाहा वियंति-स्त्री०(व्यन्ति) विशेषेणान्तिय॑न्तिः। अन्तक्रियायाम, आचा० एत्तो एगतरेणं, विम्हितकरणेन सन्नसंतेणं। १श्रु०८ अ०४ उ०। अप्पपरं विम्हाहे, सो पावति आणमादीणि॥६१।। वियंतिकारय-पुं०(व्यन्तिकारक) विशेषेणान्तिय॑न्तिरन्तक्रिया तस्याः विजामंतादिया एगतरेण विम्हावंतस्स आणादिया य इमे दोसा। कारकः / आचा०१ श्रु०८ अ०४ उ०। कर्मक्षयविधायिनि, आचा०१ गाहा श्रु०८ अ०५ उ०। उम्मायं पावेजा, तदट्ठजाएण पडिणिए खित्तं। वियंभिय--त्रि०(विजृम्भित) प्रबलीभूते, ज्ञा०१श्रु०१अ०। विवृताङ्गअत्तं व परं कुजा, तव णिव्वहणं व माया य॥६२| तायाम्, ज्ञा० 1 श्रु०६ अ०। विस्फुरिते, प्रश्न०३ आश्र० द्वार। एरिसं मया कतेति सयमेव दित्तचित्तो भवेजा, तं वा विम्हावणकरणहूँ / | वियकिल-पुं०(विचकिल) वनस्पतिविशेषे, आचा०१श्रु०१अ०५ उ०। जाएज्जा / दिन्ने अहिगरणं अदिजंते पडिणीतो / एसो वा विम्हावितो वियक-पुं०(वितर्क) विकल्पे, स्था० 4 ठा० 1 उ० / ऊहे, आतु० ! खित्तचित्तो भवति। विजाजीवण प्रयोगेण यतवो णिव्वहति-विफलीभव- मीमांसायाम. सूत्र० 2 श्रु०६ अ०। प्राकृते स्त्रीत्वमपि / द्वा० 21 तीत्यर्थः / असन्भूते य मायाकरणं मुसावादो य। जम्हा एते दोसा तम्हा द्वा०। (सप्तविंशतिर्वितर्का इति 'मित्ता' शब्देऽस्मिन्नेव भागे व्याख्याताः।) गो वेम्हाविज्जा। वियकज्झाण-न०(वितर्कध्यान) कथं राज्यादि ग्रहीष्ये इति चिन्तामाइमेहिं कारणेहिं विम्हावेज्जा ! गाहा ध्याने नन्दराज्यं जिघृक्षोश्चाणक्यस्येव दुर्व्याने, आतु०। असिवे ओमोयरिए, रायहुहे भए व गेलण्णे। वियक्खण-पुं०(विचक्षण) विविधमाख्याति- कथयतीति विचक्षणः / अद्धाणरोहए वा, जयणाए विम्हयावेशा॥६३|| पण्डिते, दश०६ अ०। विदुषि, दश०५ अ०१०। षो०। उत्त०। असिवअवणयणेण विम्हावेज्जा, अहवा असिवे ओमे य अप्पश्चंतो विविधं सर्वाषु दिक्षु पश्यति, ओघ०। ध०। विम्हावेज, रायदुढे भएय आउंटणाणिमित्तं विम्हावेजा, गेलण्णं आउंट- | वियचा स्त्री०(विगतार्चा) विगतस्य-विगमवतो जीवस्य; मृतस्येत्यर्थः णऽट्ठा ओसहट्ठा वा रोधगअद्धाणेसु वि अपुव्वणाणादिगाणि बहुकारणाणि | अर्चा-शरीरं विगतार्चः / विगतिमजीवशरीरे, स्था०१ठा०। अविक्खिऊण विम्हावेजा। तं चजयणाते। साइमापुव्वं मंतेण पणगा- | विचर्चा- स्त्री० विशिष्टोपपत्तिपद्धतौ, विशिष्टभूषायां च।