________________ विमोक्ख 1223 - अभिधानराजेन्द्रः - भाग 6 विम्हावण उदएणं दरिसणावरणिज्जं कम्मनिअच्छन्ति, दंसणमोहणिजस्स कम्मस्स | विमोयग-त्रि०(विमोचक) अपनेतरि, सूत्र०१ श्रु०६ अ01 उदएण मिच्छत्तं णियच्छन्ति, मिच्छत्तेणं उइनेणं, एवं खलु जीवे अट्ठ | विमोयणा-त्रि०(विमोचना) त्याजने, सूत्र०१ श्रु०१३ अ०। ज्ञा०॥ कम्मपगडीओ बंधई" यदिवा-"णेहत्तुप्पिअगत्तस्स रेणुओ लग्गईजहा विमोयतर-त्रि०(विमोच्यतर) त्याज्यतरे, स्था० 2 ठा० 130 / अंगे। तह रागदोसणेहालियस्स कम्मं पि जीवस्स // 1 // ' इत्यादि, विमोह-पुं०(विमोह) विगतो मोहो येषु येषां वा येभ्यो वा। आचा०१ श्रु० तस्यैवम्भूतस्याष्टप्रकारस्य कर्मणः आस्त्रवनिरोधात्तपसाऽपूर्वकरणक्षपक श्रेणिप्रक्रमेण शैलेश्यवस्थायां वा योऽसौ वियोगः-क्षयः स मोक्षो 8 अ०८ उ०।अज्ञानरहितेषु, उत्त०५ अ० अनुत्तरोपपातिनो विमोहाः / भवेदिति गाथार्थः। मोहसमुत्थेषु परीषहोपसर्गेषु, प्रादुर्भूतेषु विमोहो भवेत्तान् सम्यक्सहेतेति यत्राभिधीयतेस विमोहः स्था०६ ठा०३ उ० आचाराङ्गप्रथमश्रुतस्कअस्य च प्रधानपुरुषार्थत्वात् प्रारब्धासिधाराव्रतानुष्ठानफलत्वात् न्धस्य सप्तमे अध्ययने, स०६ सम० / आव० / उत्त० / विमोहा तीर्थकैः सह विप्रतिपत्तिसद्भावाच यथा-वस्थितमव्यभिचारिमोक्षस्य इवाल्पवेदादिमोहनीयोदयतया विमोहाः। अथवा-मोहो द्विधा-द्रव्यतो, स्वरूपं दर्शयितुमाह / यदिवा-पूर्वं कर्मवियोगोद्देशेन मोक्षस्वरूपम भावतश्च / द्रव्यतोऽन्धकारो, भावतश्चमिथ्यादर्शनादिः / स द्विविधोऽपि भिहितम्, साम्प्रतं जीववियोगोद्देशेन मोक्षस्वरूपं दर्शयितुमाह सततरत्नोद्योतितत्वेन सम्यग्दर्शनस्यैव च तत्रसंभवेन विगतो मोहो येषु जीवस्स अत्तजणिए-हि चेव कम्मेहि पुटवबद्धस्स। ते विमोहाः। उत्त०५ अ०। आचा०। सव्वविवेगो जो ते-ण तस्स अह इत्तिगो मुक्खो // 26 // विमोहित्ता-अव्य०(विमोह्य) मोहमुत्पाद्येत्यर्थे, भ०१० श०३ उ०। जीवस्यासंख्येयप्रदेशात्मकस्य स्वतोऽनन्तज्ञानस्वभावस्यात्मनैव-- विम्ह-न०(वेश्मन्) वसतौ, ध०३ अधि०। मिथ्यात्वाविरतिप्रमादकषाययोगपरिणतेन जनितानि बद्धानि यानि कर्माणि तैः पूर्वबद्धस्यानादिबन्धबद्धस्य प्रवाहाऽपेक्षया तेन कर्मणा विम्हअणिज्ज-त्रि०(विस्मयनीय) "वोत्तरीयानीय-तीयकृधे जः" सर्वविवेकः-सर्वाभावरूपतया यो विश्लेषस्तस्यजन्तोः, अथेत्युपप्रदर्शने // 1 / 248 / / इति यस्य द्विरुक्तोज कारोवा विस्मयविषये, प्रा०१पाद। एतावन्मात्र एवमोक्षो नापरः-परपरिकल्पितो निर्वाणप्रदीपकल्पादिक | विम्हय-पुं०(विस्मय) “पक्ष्म-श्म-म-स्म-ह्यां-म्हः" ||8|274 / / इति गाथार्थः। इति स्मभागस्य मकाराक्रान्तो हकारः / प्रा० आश्चर्ये, आव० 4 अ०॥ उक्तो भावविमोक्षः। सच यस्य भवति तस्यावश्यं भक्तपरिज्ञादिम- मयाऽप्राप्तपूर्वमिदमित्येवंरूपे प्रमोदे, पञ्चा० 3 विव० / अनु० / रणत्रयान्यतरेण मरणेन भाव्यं, तत्र कार्ये कारणोपचारात् तन्मरणमेव | विम्हर-स्मृ-धा० स्मरणे, "स्मरेझर - झूर - भर - भल - लढभावविमोक्षो भवतीत्येतत्प्रतिपादयितुमाह विम्हर-सुमर-पयर-पम्हुहाः" ||17|| इतिस्मरतेर्विम्हरादेशः। भत्तपरिन्नाइंयिणि, पायवगमणं च होइ नायव्दं / विम्हरइ। स्मरति। प्रा० 4 पाद। जो मरइ चरिममरणं, भावविमुक्खं वियाणाहि॥२६३।। विस्मृ-धा०। विस्मृतौ, "विस्मुः पम्हुस-विम्हर-वीसराः" 114/75 // भक्तस्य परिज्ञा भक्तपरिज्ञा; अनशनमित्यर्थः, तत्र त्रिविधचतु- | इति विस्मरतेर्विम्हादेशः। विम्हरइ। विस्मरति। प्रा०४ पाद। विधाहारनिवृत्तिमान् संप्रतिकर्मशरीरोधृतिसंहननवान् यथा समाधि- विम्हावण-न०(विस्मापन) बालस्मयने, पं०व०५ द्वार। आश्चर्यकुहकभवेत्तथा अनशनं प्रतिपद्यते, तथेगिते प्रदेशे मरणमिङ्गितमरणमिदं पराक्षेपकरणे, नि० चू०। चतुर्विधाहारनिवृत्तिस्वरूपं विशिष्टसंहननवतः स्वत एवोद्वर्तनादिक्रिया जे मिक्खू अप्पाणं विम्हावेह विम्हावंतं वा साइडइ / / 170 / युक्तस्यावगन्तव्यम् / तथा परित्यक्तचतुर्विधाहारस्यैवाधिकृतचेष्टा जे भिक्खू परं विम्हावेइ विम्हावंतं वा साइजइ / / 171 / / व्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्ये विस्मयकरणं विम्हावणा। आश्चर्य कुहकपराक्षेपकरणमित्यर्थः। वोपसामीप्येन गमनंवर्तनं पादपोपगमनमेतच्च ज्ञातव्यं भवति / यो हि गाहाभवसिद्धिकश्वरमम्-अन्तिमं मरणमाश्रित्य म्रियते स एतत्पूर्वोक्तत्रयान्यतरेण मरणेन म्रियते, नान्येन वैहानसादिनाबालमरणेनेत्येतचानन्त विम्हावणा उ दुविधा, अभूयपुवाय भूयपुवाय। राक्तंमरणं चेष्टाभेदोपाधिविशेषात् त्रैविध्यमनुभवद्भावमोक्षं विजानीहिति विजातवइंदजालिय, निमित्तवयणादिसुंचेव।।१८|| गाथार्थः / / आचा०१ श्रु०८ अ० 1 उ०1 ('मरण' शब्देऽस्मिन्नेव भागे विजाए मंतेण वा तवोलद्धीए वा इंदजालेण वा नानाणागतपहुप्पन्नण वा 113 पृष्ठे मरणभेदा इदमध्ययनं च व्याख्यातम्।) णिमित्तवयणेण आदिसद्दातो अंतह्माणपादलेवजोगेण वा, अहवा वयणं विमोक्खण-न०(विमोक्षण) अष्टविधकर्मणः पृथक्करणे, उत्त०८ अ०। मरहट्टयदभियकूडुव्वगोल्लयकीरट्टकसेंधवातीयाण य कुट्टिकरणं / इम विमोचके, सूत्र०१ श्रु०८ अ०। कर्मबन्धनान्मुक्तिकरणे, उत्त०२६ अ01 अभूतपुव्वाण भूतपुव्वाण य वक्खाणं। // //