________________ मण्डी 101 - अभिधानराजेन्द्रः - भाग 6 मत्तग मण्डी (देशी) पिधानिकायाम्, दे० ना०६ वर्ग 111 गाथा। मण्णमाण त्रि० (मन्यमान) जानति, अध्यवस्यति, सूत्र०१ श्रु०१ अ०३ उ01 आया। मण्णा स्त्री० (मति) मनने, स्था० / सूत्र० / एगा मन्ना। प्राकृतत्वाद मननं मतिः, कथञ्चिदर्थपरिच्छित्तवपि सूक्ष्मधर्माऽऽलोचनरूपा बुद्धिरिति यावत् / आलोचनमिति केचित् / अथवा- 'मन्ना मन्नियव्यं / अभ्युपगम इत्यर्थः / सूत्रद्वये सामान्यत एकत्वम् / स्था०१ ठा०। सूक०। मण्णिय त्रि० (मानित) वितर्के, नि०१ श्रु०३ वर्ग 4 अ०। "किं मण्णे कजइ ? " मन्ये निपातो वितकार्थः / क्रियते भवतीत्यर्थः / स्था०४ ठा०३ उ०। ज्ञा० / कल्प०। मण्हा स्त्री० (मृत्स्ना) मृत्तिकायाम्, अष्ट०७ अष्ट०। मतन पुं० (मदन)"तदोस्तः " ||84|307 / / पैशाच्यांतकारदकारयोस्तो भवति / मतन इति / प्रा०४ पाद। "चूलिकापैशाचिके तृतीयतुर्ययोराद्यद्वितीयौ" ||84 / 325 / / इति दस्य सः। मदनः। मतनः / कामदेवे, प्रा०४ पाद। मतिगं पुं० (मतिनत्) मनुतेऽवगच्छति जगत्त्रयं कालत्रयोपेतं यथा सा. केणऽऽस्या मातेः, साऽस्यास्तीति मतिमान् केवलिनि, सूत्र०१ श्रु०६ अ०। मतुय (देशी) मत्वर्थीय उक्तं च--"मतुयत्थम्मि मुणेजह, आलइल्लं मणं चमतुय च।' आव०४ अ०। मत्त त्रि० मत्त) सुराऽऽदिमदवति, उपा०८ अ०। आचा० / मदकलिते. जी०३ प्रति०१ अधि०१ उ०। पीतमदिराऽऽदौ, पिं०। मदिरामद्भाविते, बृ०१ 303 प्रक० / ज्ञा० / दृप्ते, उत्त०५ अ०। औ०। अमत्र न० भाजनविशेषे, भ०८ श०६ उ०। मात्र न० कांस्यभाजनांऽऽधुपकरणमात्राया आधारविशेषे, अनु० / भाजने, आचा०२ श्रु०१ चू०१ अ०७ उ० / सूत्र० / भाजनोपकरणे, स्था०३ ठा०१ उ० / कास्यभाजने भ०५ श०७ उ० / मदने, स्था०१० ठा० / "भत्तमेहमिव गुलगुलित।" उपा०२ अ०। मत्तंगय पुं० (मत्ताङ्गक) मंत्त-मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते तस्याभूताः-कारणभूताः तदेव अवयवो येषां ते मत्तग काः। सुखपेयमादायिषु कल्पवृक्षेषु, स्था०७ ठा०। ज०। रा० / स०।। मत्ताङ्गद पुं० मत्त मदस्तस्या-कारणं मदिरा, मद्ददातीति मत्तागदः / प्रव०१७१ द्वार / स्था०। "मत्तंगएसु मज्ज / ' तं० / तत्र मत्ताङ्गदानां फलानि विशिष्टानि विशिष्टबलवीर्यकान्तिहेतुवित्रसापरिणतरससुगन्धिविविधपरिपाकाऽऽगतहृद्यमद्यपरिपूर्णानि स्फुटित्वा स्फुटित्वा महां मुञ्चन्तीति ते च वृक्षा विमलवाहनकुलकरकाले व्युच्छिन्नाः / आ० म०१ अ०। मसंड पुं० (मार्तण्ड) सूर्य, प्रति० दे० ना०। मत्तग पुं० (मत्तक) भागिनेये, बृ०४ उ० / 'मत्तं वा / आचा०२ श्रु०१ चू०१ अ०६ उ०। मात्रक न० उच्चाराऽऽदिसत्के क्षुल्लभाजने, व्य०८ उ०। पं०व०। परःप्रेरयति-ननुतीर्थकरैस्तावन्मात्रकं नानुज्ञात, कथमिति? चेत्, उच्यतेदव्वे गएं पायं, भणि तरुणो य एगपातो उ। अप्पोवही पसत्थो, चोएइन मत्तओ तम्हा / / 375 / / उपकरणद्रव्यावमौदरिकायामेकं पात्रमुक्तम्। तथा चाऽऽगमः-“एगे वत्थे एगे पाए वियत्तोवगरणे साइजइ।" तथा यो भिक्षुस्तरुणो युगवान् स एकपात्रो भवेत्। तथा चाऽऽचारसूत्रम्-"जे भिक्खूतरुणे जुगवं बलवं से एग पायं धारेजा।'' अल्पोपधिश्च प्रशस्तः। तथा च दशवकालिकसूत्रम्'अप्पोवही कलहविवजणा, य विहारचरिया हसिणं पसत्था।" यत एवमतो न मात्रकं गृहीतव्यं, गाथायां पुंस्त्वं प्राकृत्वादिति परः प्रेरयति। अथ सूरिराहजिणकप्पे यं सुत्तं, सपडिग्गहकस्स तस्स तं एगे। नियमा थेराणा पुणो, वितिजओ मत्तओ होइ॥३७६।। हे नोदक! यदेकपात्राऽऽदिप्रतिपादक सूत्र तजिनकल्पविषयं मन्तव्यम् / तथाहि-यः सप्रतिग्रहो जिनकल्पिकः तस्य तत्प्रतिग्रहलक्षणमेकं पात्रं भवति, स्थविराणां पुनर्नियमात् द्वितीयं मात्रकं भवति ''एक पायं जिणकप्पियाण थराण मत्तओ बीओ।" इति वचनात्। नणु दय्वोमोयरिया, तरुणाइविसेसओ दुमत्तो वि। अप्पोवही दुपत्तो, जेणं तिप्पभिति बहुसरो / / 377 / / यच्च द्रव्यावमौदरिकायामेकं पात्रमुक्तं तत्र द्वयोः पात्रयोरिण, ननु द्रव्यावमौदरिका किं न भवति ? त्रिप्रभृतीनामग्रहणात् भवत्येवेति भावः / यचाभिहितम- "जे भिक्खू तरुणे' इत्यादि। तत्र यदि सर्वेणापि साधुनैकमेव पात्रकं धारयितव्यम्, ततः किं तरुणाऽदिभिर्विशेषगरभिहितैः? अतो ज्ञायते तरुणाऽऽदिविशेषतोऽभिधानाद मात्रकमपि सामर्थ्यादनुज्ञातम् / यदपि 'अप्पोवहीं'' इत्यादि अभिहितं, तत्र च द्विपात्रः पात्रद्वयोपेतः अल्पोपधिरेव भवति, यतस्त्रिप्रभृतिष्वेव पदार्थेषु बहुशब्दो वर्तते, अतो ग्रहीतव्य मात्रकम्। अथ न गृह्णाति तत इमे दोषाःअग्गहणे वारत्तग, पमाणहीणो वि सोहि अववाए। परिभोगग्गहणविति-यपयलक्खणाई मुहं जाव / / 378 / / मात्रकस्याग्रहाणे दोषा वक्तव्याः, वारत्तगदृष्टान्तश्चात्र भवति, प्रमाणहीनाधिकप्रमाणे च दोषाः, शोधिर्मात्रकपरिभोगे प्रायश्चित्तम, अपवादो हीनाधिकधारणलक्षणः, परिभोगः कारणं मात्रकस्य यथाऽभिधीयते / ग्रहणद्वितीयपदलक्षणाऽऽदीनि मुखं यावत् यानि प्रतिग्रहदाराण्यमिहितानि तदेतत्सर्व वक्तव्यमिति द्वारगाथासङ्ग्रे पार्थः / __ अथैनामेव विवरीषुराहमेत्तें अगेण्हणे गुरुगा, मिच्छत्ते अप्पपरपरिचाओ।