________________ मणोदुहिया 100 - अभिधानराजेन्द्रः - भाग 6 मण्डली खिता दुःखितात्वं दुःखकारित्वं मनोदुःखिता। मानसदुखे, स्था०७ ठा० / कस्य"||८४२८५"ही ही संपन्ना मे, मणोलधापियवयस्सस्स।" मणोबंधणन० (मनोबन्धन) मनस आसक्तिहेतौ, "मणोबन्धणेहिणेगेहि।" प्रा०४ पाद। मनोबन्धनानि मञ्जुलाऽऽलापस्निग्धावलोकनाङ्गप्रकटनाऽऽदीनि। | मणोसिलय पुं० (मनःशिलक) उदकसीमावासिनि वेलन्धरनागराजे, यथा-''णाह ! पिय ! कत ! सामिय! दइय ! जियाओ तुम मह पिओ ति। | जी०३ प्रति०४ अधि०। स्था०। जीए जीयामि अहं, पहवसितंमेसरीरस्स॥१॥" सूत्र०१ श्रु०४ अ०१ उ०। मणोसिला स्त्री० (मनःशिला) पृथ्वीविकारभेदे, उत्त०३६ अ०। प्रज्ञा० / मणोऽभिराम त्रि० (मनोऽभिराम) मनोऽभिविधिना बहुकालं यावद्रमयति / आचा० सूत्र० / मनःशिलस्य वेलन्धरनागराजस्याऽवासपर्वते उदकमनोऽभिरामम् / मनसश्चिररुचिरे, औ०। सीमनामके स्थिताया राजधान्याम्, जी०३ प्रति०४ अधि०। मणोमाणसिय त्रि० (मनोमानसिक) मनोमानसिकमिति मनस्येव न | मणोसिलासमुग्ग पुं० (मनःशिलासमुद्क) मनःशिलाऽऽधारविशेषे, बहिर्वचनाऽऽदिभिरप्रकाशितत्वाद् यन्मानसिकं दुःखम् / भ०१५ श० / जी०३ प्रति०४ अधि०। मनस्येव वर्तमाने वचसाऽप्रकटिते दुःखे, नि०१ श्रु०१ वर्ग 1 अ०। मणोसुहया स्त्री० (मनःशुभता) मनसः शुभता मनःशुभता, साऽपि ज्ञा०रा० साताऽनुभावकारणत्वात्सातानुभाव उच्यते इति। सातवेदनीयकर्मणोऽमणोरम त्रि० (मनोरम) मनोऽन्तःकरणं रमयतीति मनोरमः / सूत्र०१ नुभावे, स्था०७ ठा०। श्रु०६ अ० / मनो रमयनिदर्शनानन्तरमनुचिन्त्यमानमालादयति | मणोसुहिया स्त्री० (मनःसुखिता) मनसि सुखं यस्याऽसौ मनःसुखस्तस्य मनोरमम् / उत्त०१६ अ० / मनोज्ञे, उत्त० अ० / स्था० / मनांसि ___ भावो मनःसुखिता। सुखितमनसि, प्रज्ञा०२३ पद।। देवानामप्यतिसुरूपतया रमयतीति मनोरमः / मेरुपर्वत, सू०प्र०५ | मणोहर पुं० (मनोहर) मनश्चित्त हरति दृष्टमात्रमाक्षिपति मनोहरम्। पाहु०। चं०प्र० / ज० / स० / मनश्चित्तं रमते धृतिमवाप्नोति / उत्त०१६ अ० ज०नि० चू० जी०स्था०। मनो हरतीति मनोहरम् / यस्मिँ स्तन्मनोरम् / मनोरमाऽभिधाने मिथिलाचैत्ये, 'मिहिलाए चेइए "लिहाऽऽदिभ्यः" // 5 // 1 / 50 / / इत्यच्प्रत्ययः। नं०। आ०म०। रा० / वच्छे, सीयच्छाए मणोरमे।" इति मूलम्। उत्त० अ०। पुरिमतालाभि- उत्त० / मनोनिर्वृतिकरे, चित्ताऽऽहादके, कल्प०३ अधि०१ क्षण। धनगरे स्वाभिधानके आरामे, उत्त०१३ अ० / महोरगभेदे, प्रज्ञा०१ प्रज्ञा० / आम०। लोकोत्तररीत्या तृतीयदिवसे, चं०प्र०१० पाहु०१४ पद / किन्नरभेदे, प्रज्ञा०१ पदारुचकनामकद्वीपदेवे, सू० प्र०१६ पाहु० / पाहु० पाहु० / कल्प० / जं०] द्वी०। तृतीयग्रेवेयकविमाने, न०। प्रव०१६४ द्वार। अष्टमदेवलोकेन्द्रस्य मणोहरी स्त्री० (मनोहरी) अपरविदेहे सलिलावतीविजये वीतशोकापारियानिके विमाने, ज०५ वक्ष०ा औ०। पक्षस्य द्वितीयदिवसे, कल्प०१ नगरीराजजितशत्रो र्यायां तत्रत्यबलदेवमातरि, आ० चू०१ अ० / अधि०६ क्षण / स्था०।० प्र०। दक्षिणपूर्वस्य रतिकरपर्वतस्योत्तरस्यां "एएसिं चउवीसाए तित्थकराणं चउव्वीसं सीयाओ होत्था।" ताखेका दिशि शक्राऽग्रमहिष्या अञ्जकाया राजधान्याम, जी०३ प्रति०४ मनोहरी / स०। अधि० / स्था० / ऋषभदेवस्य निष्कमणशिविकायाम्, स०। "तेसिं मणोहुआस पुं० (मनोहुताश) मन एव दुःखकारणत्वाद् हुताशा मनोहुदेवाणं अदूरसामंतेट्टिचा ताई उरालाइं० जाव मणोरमाई उत्तरवेउव्वियाई ताशः / चित्ताग्नौ, आव०४ अ०। रूवाई उंवदंसेमाणे उवदंसेमाणे उचिट्ठति / " मनः स्वस्वोपभोग्य- मण्णंत त्रि० (मन्यमान) जानति, तं०। देवसम्बन्धि रमयन्ति प्रतिक्षणमुत्तरोत्तरानुरागसंपृक्तं जनयन्तीति मण्ठ (देशी) शठे, बन्ध इति केचित् / दे० ना०६ वर्ग 111 गाथा। मनोरमाणि। प्रज्ञा०३४ पद। मण्डल (देशी) शुनि, दे० ना०६ वर्ग 114 गाथा। मणोरह पुं० (मणोरथ) कथमिदं प्राप्येतेत्येवं मनोऽभिलाषे, संथा० / मण्डली स्त्री० (मण्डली) अनेकविधमण्डन्याम्, सेन०। औ० / नालन्दासमीपे स्वनामख्याते उद्याने, यत्र नालन्दीयमध्ययन "सुत्ते अत्थे भोअणे, काले आवस्सए असज्झाए। भगवता प्रज्ञप्तम्। सूत्र०२ श्रु०७ अ०। आ०म०। 'अडवी' शब्दे प्रथमभागे संथारए वि अतहा, सत्तेयाहुति मंडलिओ ||1||" 257 पृष्ठे उदाहृते गर्तासमीपब्राह्मणे, आ०चू०१ अ०। आचा०। एतादाथोक्तसप्तमण्डलीसत्यापनस्थानकानि कानि ? भवन्तीति 'मणोरहसंपत्तिजाया।' कल्प०१ अधि०५ क्षण। प्रश्ने, उत्तरम् प्रातः स्वाध्यायकरण सूत्रमण्डली 1, व्याख्यानमर्थपौरुषी मणोछइ त्रि० (मनोरुचि) मनसो रुचिनैर्मल्यं यस्य स मनोरुचिः / वाऽर्थमण्डली 2, भोजनमण्डली प्रतीता 3, कालप्रवेदनं कालमण्डली निर्मलचित्ते, "मणोरुई चिट्ठइ कम्मसंयमा।' मनसोरुचिर्नर्मल्य यस्य 4. उभयकालप्रतिक्रमणमावश्यकमण्डली 5 स्वाध्यायप्रस्थापन स मनोरुचिः निर्मलचित्तः / अथवा-मनसो गुरोश्चित्तस्य रुचिर्यस्य स स्वाध्यायमण्डली 6, संस्तारकविधिभणनं संस्तारकमण्डली ज्ञायते मनोरुचिः / उत्त०५ अ01 7 / किं च -तृतीयप्रहरप्रतिलेखनादेशमार्गणमण्डली प्रश्नोत्तरसमुच्चय-- मणोलथ पुं० (मनोरथ) मन:कामनायाम्, ही ही विदूष- | वचनादावश्यकमण्डल्यन्तभूतेति बोध्यम्। 86 प्र०ा सन०३ उल्ला०।