________________ विमाण 1217 - अभिधानराजेन्द्रः - भाग 6 विमाण तगतीणं उस्सियसुणिम्मियसुजायअप्फोडियणंगूलाणं वइरामयणक्खाणं वइ-रामयदन्ताणं वइरामयदाढाणं तवणिजजीहाणं तवणिजतालुयाणं तवणिज्ज-जोत्तगसुजोतिताणं कामगमाणं पीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अमियगतीसं अमियबलवीरियपुरिसकारपरकमाणं महता अप्फोडियसीहनातीयबोलकलयलरवेणं महुरेण य मणहरेण य पूरिता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारिणं देवाणं पुरच्छिमिल्लं बाहं परिवहति / चंदविमाणस्स णं दक्खिणेणं सेयाणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरययणियरप्पगासाणं वइरामयकुंभजुयलसुहितपीवरवरवइरसों डवट्टियदित्तसुरत्तपउमप्पकासाणं अन्भुण्णयगुणा (मुहा) णं तवणिज्जविसालचंचलचलंतचवलकण्णविमलुजलाणं मधुवण्णमिसंतणिद्धापिंगलपत्तलतिवणमणिरयणलोयणाणं अन्भुग्गतमउलमल्लियाणं धवलसरिससंठितणिवणदढ कसिणफासियामयसुजायदंतमुसलोवसोभिताणं कंचणकोसीपविट्ठदंतग्गविमलमणियणरुइरपेरंतचित्तरूवगविरायिताणं तवणिजविसालतिलगपमुहपरिमंडिताणं णाणामणिरयणमुद्धगेवेजबद्धगलयवरभूसणाणं वेरुलियविचित्तदंडणिम्मलवइरामयतिक्खलठ्ठअंकुसकुंभजुयलंतरोदियाणं तवणिजसुबद्धकच्छदप्पियबलुद्धराणं जंबूणयविमलघणमंडलवइरामयलालाललियतालणाणामणिरयणघण्टपासगरयतामयरज्जूबद्धलंबितघंटाजुयलमहुरसरमणहराणं अल्लीणपमाणजुत्तवट्टियसुजातलक्खणपसत्थतवणिजबालगत्तपरिपुच्छणाणं उवचियपडिपुण्णकुम्भचलणलहुविक्कमाणं अंकामयणक्खाणं तवणिज्जतालुयाणं तवणिजजीहाणं तवणिज्जजोत्तगसुजोतियाणं कामकमाणं पीतिकमाणं मणोगमाणं मणोरमाणं मणोहराणं अभियगतीणं अमियबलवीरियपुरिसकारपरकमाणं महया गंभीरगुलगुलाइयरवेणं महुरेणं मणहरेणं पूरेन्ता अंबरं दिसाओ य सोभयंता चत्तारिदेवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिल्लं बाहं परिवहति / चंदविमाणस्स णं पञ्चत्थिमेणं सेताणं सुभगाणं सुप्पमाणं चंकमियललियपुलितचल-चवलककुदसालीणं सण्णयपासाणं संगयपासाणं सुजायपासाणं मियमाइतपीणरइतपासाणं झसविहंगसुजातकुच्छीणं पसत्थणिद्धमधुगुलितमिसंतपिंगलक्खाणं विसालपीवरोरुपरिपुण्णविपुलखंधाणं वठ्ठपडिपुण्णविपुलकवोलकलिताणं घणणिचितसुबद्धलक्खणुण्णतईसिआणयवसभोट्ठाणं चंकमितललितपुलियचकवालचवलगव्वितगतीणं पीवरोरुवट्टियसुसंठित कडीणं ओलंबपलंबलक्खणपमाणजुत्तपसत्थरमणिजवालगंडाणं समखुरवालधारीणं समलिहिततिक्खग्गसिंगाणं तणुसुमसुजातणिद्धलोमच्छविधराणं उवचितमंसलविसालपडि पुण्णखुद्दपमुहपुंडराणं (खंधपएससुंदराणं) वेरुलियमिसंतकडक्खसुणिरिक्खणाणं जुत्तप्पमाणप्पधाणलक्खणपसत्थरमणिज्जगग्गरगलसोभिताणं घग्घरगसुबद्धकण्ठपरिमंडियाणं नाणामणिकणगरयणघण्टवेयच्छगसुकयरतियमालियाणं वरघंटागलगलियसोभंतसस्सिरीयाणं पउमुप्पलभसलसुरभिमालाविभूसिताणं वइरखुराणं विविधविखुराणं फालियामयदंताणं तवणिजीहाणं तवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोतियालं कामकमाणं पीतिकमाणं मणोगयाणं मणोरमाणं मणोहराणं अमितसतीणं अमियबलवीरियपुरिसयारपरकमाणं महया गंभीरगजियरवेणं मधुरेण य मणहरेण य पूरता अंबरं दिसाओय सोभयंता चत्तारि देवसाहस्सीओ वसभरूवधारिणं देवाणं पचत्थिमिल्लंबाह परिवहंति। चंदविमाणस्सणं उत्तरेणं सेयाणं सुभगाणं सुप्पमाणं जाणंतरमल्लिहायणाणं हरिमेलामदुलमल्लियच्छाणं घणणिचितसुबद्धलक्खगुण्णताचंकमि (चंचुचि) यललियपुलियचलचवलचंचलगतीणं लंघणवग्गणधावणधारणतिवइजईण सिक्खितगईणं सण्णत्तपासाणं ललंतलामगलायवरभूसणाणं सण्णयपासाणं संगतपासाणं सुजायपासाणं भितमायितपीणरइयपासाणं झसविहगसुजातकुच्छीणं पीणपीवरवट्टितसुसंठितकडीणं ओलंबपलंबलक्खणपमाणजुत्तपसत्थरमणिजबालगंडाणं तणुसुहुमसुजायणिद्धलोमच्छविधराणं मिउविसयपसत्थसुहुमलक्खणविकिण्णकेसरवालिधराणं ललियसविलासगति (ललंतथासगल) लाडवरभूसणाणं मुहमंडगोचूल-चमरथासगपरिमंडियकडीणं तवणिजखुराणं तवणिज-जीहाणं तवणिज्जतालुयाणं तवणिजोत्तगसुजोतियाणं कामगमाणंपीतिगमाणं मणोगमाणं मणोरमाणं मणोहराणं अमितगतीणं अमियबलवीरियपुरिसयारपरकमाणं महया हयहेसियकिलकिलाइयरवेणं महुरेणं मणहरेण य पूरेता अंबरं दिसाओ य सोमयंता चत्तारि देवसाहस्सीओहयरूवधारीणं उत्तरिल्लं बाहं परिवहति // (सू०१९८४) 'चंदविमाणे णे भंते !' इत्यादि, चन्द्रविमानं णमिति वाक्याङ्कारे भदन्त ! कति देवसहस्राणि परिवहन्ति ? भगवानाह- गौतम ! षोडश देवसहस्राणि परिवहन्ति, तद्यथा पूर्वेण-पूर्वतः, एवं दक्षिणेन पश्चिमेन उत्तरेण / तत्र पूर्वेण सिंहरूपधारिणां देवानां चत्वारि सहस्राणि परिवहन्ति / दक्षिणेन गजरूपधारिणां देवानां चत्वारि सहस्राणि, पश्चिमेन वृषभरूपधारिणां देवानां चत्वारि सहस्राणि, उत्त