________________ विमाण 1215 - अभिधानराजेन्द्रः - भाग 6 विमाण सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि कीदृशानि स्पर्शन प्रज्ञप्तानि ? भगवानाह- गौतम ! "से जहानामए अइणेइ वा रूवेइ वा पूरेइ वा नवणीएइ वा हंसगब्भतुलीइ वा सिरीसकुसुमनिचए वा पवालकुसुमपत्तरासीइ वा भवे एयारूवे ? नो इणढे समझे। तेणं विमाणा इत्तो इट्टतरा चेव कंततराचेव मणुण्णतरा चेवमणामतरा चेव फासेणं पण्णत्ता" इति पूर्ववत् एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि। महत्त्वप्रतिपादनार्थमाहसोहम्मीसाणेसु णं भंते ! (कप्पेस) विमाणा केमहालिया पण्णत्ता ? गोयमा ! अयण्णे जंबूहीवे दीवे सव्वदीवसमुदाणं सो चेव गमो० जाव छम्मासे वीइवएजा० जाव अत्थेगइया विमाणावासा वीइवएज्जा, अत्थेगइया मिवाणावासानो वीइवएखा० जाव अणुत्तरोववातियविमाणा अत्थेगतियं विमाणं वीइवएज्जा अत्थेगतिया नो वीइवएग्जा। (सू०२१३+) 'सोहम्मीसाणेसु णं भंते ! कप्पेसु' इत्यादि सौधर्मेशानयो भदन्त ! कल्पयोर्विमानानि किंमहान्ति- किंप्रमाणमहत्त्वानि प्रज्ञप्तानि ? भगवानाह– 'गौतम ! अयण्णं जंबुद्दीवे दीवे' इत्यादि, जम्बूद्वीपवाक्यं परिपूर्णमेवं द्रष्टव्यम्। "सव्वद्दीवसमुद्दाणं सव्वन्भन्तराए सव्वखुड्डाए वट्टे तेल्लापूपसंठाणसंठिए वट्टपुक्खरकण्णियासंठाणसंठिए वट्टे परिपुण्णचंदसंठाणसंठिए एकंजोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसहसहस्साइं सोलस सहस्सा दो य सया सत्तावीसा तिन्नि य कोसे अट्ठावीसंधनुसयं तेरह अंगुलाई अद्धंगुलंच किंचि विसेसाहिए परिक्खेवेणं पन्नत्ते' इदं च पूर्ववत्भावनीयम्। देवो नाम महर्द्धिको यावन्महानुभावः, यावत्करणान्महाद्युतिरित्यादिपरिग्रहः ! 'जाव इणामेवे' तियावदिदानीमेव अनेन वप्पुटिकात्रयानुकरणपुरस्सरमत्यन्तं कालस्तोकत इति कृत्वा केवलकल्पं परिपूर्णं जम्बूद्वीपं द्वीपं त्रिभिरप्सरोनिपातौस्तिसृभिश्चप्पुटिकाभिरित्यर्थः / त्रिःसप्तकृत्व एकविंशतिवारान् अनुपरिवत्य प्रादक्षिण्येन परिभ्रम्य 'हव्वं'-शीघ्रमागच्छेत्। 'सेणं देवे' इत्यादिसदेवस्तया सकलदेवजनप्रसिद्धया पूर्वदृष्टान्तभावितया उत्कृष्टया अतिशायिन्या 'तुरियाए चवलाए चंडाए सिग्घाएउझुयाए जवणाए छेयाए' अमीषां पदानां व्याख्यानं पूर्ववत्। दिव्यया देवगत्या व्यतिव्रजन् यावदेकाहं वा वाह वा उत्कर्षतः षण्मासान् व्यतिव्रजेत् / तत्रास्त्येककं विमानं यत् व्यतिव्रजेत, अस्त्येककं विमानं यत् न व्यतिव्रजेत्। 'एवं महालियाणं' तिएतावन्ति महान्ति गौतम ! विमानानि प्रज्ञातानि, एवं निरन्तरतावद्व-. क्तव्यं यावदनुत्तरविमानानि। सौधर्मेशानयोर्विमानानि किम्मयानिसोहम्मीसाणेसु णं भंते ! विमाणा किम्मया पण्णत्ता ? गोयमा! सय्वरयणामया पण्णत्ता, तत्थणं बहवे जीवाय पोग्गला य वक्कमति विउक्कमति चयंति उवचयंति सासया णं ते विमाणे दव्वट्ठयाए०जाव फासपनवेहिं असासया०जाव अणुत्तरोववाइया विमाणा। (सू०२१३x) सोहम्मीसाणेसुण मित्यादि सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानानि किम्मयानि प्रज्ञप्तानि ? भगवानाह- गौतम् ! सर्वात्मना रत्नमयानि अच्छानि यावत्प्रतिरूपाणि 'तत्थ ण' मित्यादि, तत्र तेषु विमानेषु बहवो जीवा पृथिवीकायरूपाः पुद्गलाश्चापनामन्ति- गच्छन्ति व्युत्क्रामन्तिउत्पद्यन्ते। तथा चीयन्ते-चयमुपगच्छन्ति, उपचीयन्ते-उपचयमुपगच्छन्ति। एतत्पुद्गलापेक्षं विशेषणं पुद्गलानामेवं चयोपचयधर्मकत्वात्। शाश्वतानि भदन्त! विमानानिद्रव्यार्थतया प्रज्ञप्तानि, वर्णपर्याय रसपर्यायैर्गन्धपर्यायः स्पर्शपर्यायैरशाश्वतानि प्रज्ञप्तानि। एवं निरन्तरतावद्वक्तव्यं यावदनुत्तरविमानानि। जी० 3 प्रति०१ उ०। शक्रेशानविमानानां नीचोन्नतत्वम् - सकस्स णं भंते ! देविंदस्स देवरनो विमाणेहिंतो ईसाणस्स देविंदस्स देवरनो विमाणा ईसिं उच्चयरा चेव ईसिं उन्नयतरा चेव / ईसाणस्स वा देविंदस्स देवरन्नो विमाणेहिंतो सक्कस्स देविंदस्स देवरनो विमाणा णीययरा चेव ईसिं निन्नयरा चेव ? हंता ? गोयमा ! सक्कस्स तं चेव सव्वं नेयव्वं / से केणटेणं ? गोयमा ! से जहानामएकरयले सिया देसे उचे देसे उन्नए देसे णीए देसे निन्ने से तेणटेणं / (सू० 1234) "उच्चतरा चेव त्ति उच्चत्वं प्रमाणतः 'उन्नयतरा चेव' त्ति उन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम्, उन्नतत्वं तु प्रासादपीठापेक्षमिति / यचोच्यते- 'पंचस उच्चत्तेणं, आइमकप्पेसु होति उ विमाण' ति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, तेन किंचिदुचतरत्वेऽपि तेषां न विरोध इति / 'देसे उच्चे देसे उन्नए' त्ति प्रमाणतो गुणतश्चेति। (ज्योतिषिकायां स्थानानि 'ठाण' शब्दे चतुर्थभागे 1707 पृष्ठे दर्शितानि।) चन्द्रविमानम्चंदविमाणे णं मंते ! किंसंठिते पण्णत्ते ? गोयमा ! अद्धकविहगसंठाणसंठिते सव्वफालितामए अन्भुग्गतभूसितपहसिते वण्णओ, एवं सूरविमाणे वि नक्खत्तविमाणे वि ताराविमाणे वि सवे अद्धकविट्ठ संठाणसंठिते / चंदविमाणे णं भंते ! केवतियं आयामविक्खं भेणं ? के वतियं परिक्खेवेणं ? के वतियं बाहल्लेणं पण्णत्ते ? गोयमा ! छप्पन्ने एगसहिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवणं अट्ठावीसं एगसहिभागे जोयणस्स बाहल्लेणं पण्णत्ते / सूरविमाणस्स वि सचेव पुच्छा, गोयमा ! अडयालीसं एगसहिभागे जोयणस्स आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं चउवीसं एगसहि-मागे जोयणस्स बाहल्लेणं पन्नत्ते / एवं गहविमाणे वि अद्ध-जोयणं आयामविक्खंभेणं सविसेसं परिक्खेवे कोसं बाहल्लेणं / णक्खत्तविमाणे णंकोसं आयमबिक्खंभेणं तं तिगुणं