________________ विमाण 1214 - अभिधानराजेन्द्रः - भाग 6 विमाण हल्येन भावात् नतु परतः। तथा चाह-'अणुत्तरविमाणे णं भंते ! केवइयं / पंचवण्णा, एक्कगहीणा उ जा सहस्सारे। दो दो तुल्ला कप्पा, तेण परं आयामविक्खंभेणमि' त्यादि प्रश्नसूत्रं सुगमम्। भगवानाह-द्विविधानि पुंडरीया (ओ) इं।।१।।" जी०३ प्रति०१ उ०। प्रज्ञप्तानि, तद्यथा- संख्येयविस्तृतानि असंख्येयविस्तृतानि च / संप्रति प्रभाप्रतिपादनार्थमाह - सर्वार्थासिद्ध संख्येयविस्तृतं शेषाण्यसंख्येयविस्तृतानीति भावः। तत्र - सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा के रिसयाए पभाए यत्तत् संख्येयविस्तृतं तत् एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि पण्णत्ता ? गोयमा ! णिचालोया णिचुञ्जोया सयंपभाए पभाए योजनशत-सहस्राणि षोडश सहस्राणि द्वेशतेसप्तविंशत्यधिके योजनानां पण्णत्ता, जाव० अणुत्तरोववातियविमाणा णिचालोया णिचुञ्जोया क्रोशत्रिकमष्टाविशं धनुःशतं त्रयोदशामुलानि एकम -गुलमिति सयंपभाए पण्णता। (सू०२१३x)। परिक्षेपेण, तत्र यानि तानि असंख्येयविस्तृतानि तानि असंख्येयानि योजनसहस्राण्यायामविष्कम्भेन असंख्येयानि योजनसहस्राणि परि सौधर्मेशानयोर्भदन्त! कल्पयोर्विमानानि कीदृशानि प्रभया प्रज्ञाप्तानि क्षेपेण प्रज्ञप्तानि। जी०३ प्रति०१ उ०॥ कीदृशी तेषां प्रभा प्रज्ञप्तेति भावः / भगवानाह-गौतम! प्रभया प्रज्ञप्तानि नित्यालोकानि नित्यमालोकोदर्शनं दृश्यमानता येषां तानि नित्यालोसंप्रति वर्णप्रतिपादनार्थमाह कानिनतुजातुचिदपि तमसाऽऽश्रियन्त इति भावः। कथं नित्यालोकानि सोहम्मीसाणेसु णं भंते ! विमाणा कतिवण्णा पण्णत्ता ? इति हेतुद्वारेण-विशेषणमाह-नित्योद्योतानि निमित्तकारणहेतुषु सर्वासां गोयमा ! पंचवण्णा पण्णत्ता, तं जहा-किण्हा नीला लोहिया विभक्तीनां प्रायो दर्शनमिति हेतौ प्रथमा, ततोऽयमर्थः- यस्मान्नित्यं हालिद्दा सुकिल्ला / (सू०२१२+) सततमप्रतिघमुद्योतो दीप्यमनता येषां तानि नित्योद्योतानि, तथा ततो 'सोहम्मीसाणेसु णं भंते ! इत्यादि सौधर्मेशानयोर्भदन्त ! नित्यालोकानि, सततमुद्योतमानता च परसापेक्षाऽपि सम्भाव्यते यथा कल्पयोर्विमानानि कतिवण्णानि प्रज्ञप्तानि ? भगवानाह मेरोः स्फटिककाण्डस्य सूर्यरश्मिसंपर्कतस्तत आह-स्वयंप्रभाणि, स्वयं गौतम ! पञ्चवर्णानि, तद्यथा-कृष्णानि नीलानि लोहितानि सूर्यादिप्रभावत् देदीप्यमानता येषां तानि तथा, एवं निरन्तरं तावद्वक्तव्यं हारिद्रांणि शुक्लानि, एवं शेषसूत्राण्यपि भावनीयानि। यावदनुत्तरविमानानि। __ सनत्कुमारमाहेन्द्रयोः सम्प्रति गन्धप्रतिपादनार्थमाहसर्णकुमारमार्हिदेसु चउवण्णा नीला० जाव सुकिल्ला / सोहम्मीसाणेसु णं भंते ! कप्पेस विमाण केरिसया गन्धेणं (सू०२१३+) पण्णत्ता? गोयमा! से जहानामए कोहपुडाण वा०जाव गंधेणं नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि कृष्णवर्णाभावात् / पण्णत्ता, एवं० जाव एत्तो इतरगा चेव० जाव अणुत्तरविमाणा। जी०३ प्रति०१उ०। (सू०२१३४) सणंकुमारमार्हिदेसु णं कप्पेसु विमाणा चउवण्णा पण्णत्ता, तं 'सोहम्मीसाणेसुणं भंते ! इत्यादि सौधर्मेशानयोर्भदन्त ! कल्पयोजहा-णीला लोहिया हालिहा सुकिल्ला। (सू०३७५४) विमानानि कीदृशानि गन्धेन प्रज्ञप्तानि ? भगवानाह- गौतम ! "से 'सणंकुमारे' त्यादिका द्विसूत्री सुगमा चेयं, नवरं सनत्कुमार जहानामए कोट्ठपुडाण वा पंचगपुडाण वादमण-गपुडाण वा कुंकुमपुडाण माहेन्द्रयोश्वतुर्वर्णानि कल्पान्तरेषु त्वन्यथा, तदुक्तम्- "सोहम्मि वा चंदणपुडाण वा उसीरपुडाण वा मरुयापुडाण वा जाईपुडाण वा पंचवण्णा, एक्कगहाणी उ जा सहस्सारे। दो दो तुल्ला कप्पा, तेण परं जूहियापुडाण वा मल्लियापुडाण दाण्हाणमज्जियापुडाण वा केयइपुडाण पुंडरीयाओ॥१॥" द्वयोर्द्वयोः कल्पयोर्वर्णस्य हानिः कार्येत्यर्थः / स्था० वा पा उलिपुडाण वा नोमालियापुडाण वा वासपुडाण वा कप्पूरपुडाण 4 ठा०४ उ०। वा अणुवायंसि उब्भिज्जमाणाण वा कुट्टिजमाणाण वा रुविजमाणाण वा बंभलोगलतएस वि तिवण्णा लोहिया० जाव सुकिल्ला, उक्कीरिजमाणाण वा विक्खरिज्जमाणाण वा परिभुज्जमाणाण वा (सू०२१३ +) परिभाइजमाणा ण वा भंडाओ वा भंडं साहरिजमाणाण वा ओराला ब्रह्मलोकलान्तयोस्त्रिवर्णानि कृष्णनीलवर्णाभावात्।जी०३ प्रति० मणुण्णा मणहराघाणमणनिव्वुइकरा सव्वतो समंता गन्धा अभिनिस्स१ उ०। रंति भवे एयारूवे सिया नो इणद्वे समठे। ते णं विमाणा एत्तो इट्टतरा चेव महासुक्कसहस्सारेसु णं कप्पेसु विमाणा दुवण्णा पन्नत्ता, तं कंततरा चेव मण्णुण्णतरा, चेव मणामतरा चेव गंधेणं पण्णत्ता''। अस्य जहा- हालिहा य सुकिल्ला य / आणयपाणतारणचुएसु व्याख्या पूर्ववत् / एवं निरन्तरं तावद्वक्तव्यं यावदनुत्तरविमानानि। जी० सुकिल्ला, गेविजविमाणा सुकिल्ला, अणुत्तरोववातियविमाणा 3 प्रति०१ उ०। परमसुकिल्ला वण्णेणं पण्णत्ता। (सू०२१३+) स्पर्शप्रतिपादनार्थमाह - महाशुक्रसहस्रारयोर्द्विवर्णानि कृष्णनीलहारिद्रवर्णाभावात्, आनत- सोहम्मीसाणेसु विमाणा के रिसया फासेणं पण्णत्ता, से प्राणतारणाच्युकल्पेषु एकवर्णानि, शुक्लवर्णस्यैकस्य भावात्, ग्रैवेयक- जहानामए आइणेति वा रूतेति वा सव्वो फासो माणियव्वो० विमानानि अनुत्तरविमानानि च परमशुक्लानि / उक्तश्च- "सोहम्मि जाव अणुत्तरोववातियविमाणा।