________________ विभत्ति 1203 - अभिधानराजेन्द्रः - भाग 6 विभासा - संभवी तु षड्विधोऽयमेव गतिभेदात्पञ्चदशधेति / अजीव-भाववि- | विभाग--पुं०(विभाग) विभजनं-विभागः / विस्तरे, नि० चू० 20 उ०। भक्तिस्तु मूर्तानां वर्णगन्धरसस्पर्शसंस्थानपरिणामः / अमूर्तानां व्य० / प्रय० / प्रस्तावोऽवसरो विभाग इत्यनर्थान्तरम् / विशे०। आ० गतिस्थित्यवगाहवर्तनादिक इति / सूत्र०१ श्रु०५ अ०१ उ० / म०। प्राप्तिपूर्विकायामप्राप्तौ, सम्म०३ काण्ड। विशे० / नैयायिकसंमत('अणुमाण' शब्दे प्रथमभागे 405 पृष्ठेद्वावपि विभक्ती द्रष्टव्ये।) (प्रथमा- गुणभेदे, व्यक्ततापादने, आ० म०१ अ०। अंशे, स्था०३ ठा०३ उ०। द्वितीयातृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमीलक्षणा वचनविभक्तयो 'वयण- बंटगो विभागो वेति एगह्र आव०४ अ०। विभत्ति' शब्देऽस्मिनेव उक्ताः।) विभावण-न०(विभावन) प्रकटार्थी करणे, आविर्भावने, सूत्र०२ श्रु० विमत्तिभाव-पुं०(विभक्तिभाव) विभागरूपे, भ०। १अ०। अथ विचित्रपरिणाम एव जीवस्य यतो भवति विभावणा--स्त्री०(विभावना) संविभागे, संविभागो विभावना भण्यते, तद्दर्शयितुमाह यथा-व्रतानां धारणं समितीनां रक्षणं कषायाणां निग्रह इत्यादि। (60) कम्मओ णं भंते ! जीवे नो अकम्मओ विभत्तिभावं परिणमइ, | विभावनं तुप्राणातिपाताद्विरमणं यावत्परिग्रहाद्विरमणमिति। बृ०३ उ०। कम्मओ णं जए नो अकम्मओ विभत्तिभावं परिणमइ? हंता ('अंतरगिह' शब्दे प्रथमभागे 88 पृष्ठे सूत्रं गतम्।) गोयमा ! कम्मओ णं तं चेव० जाव परिणमइ नो अकम्मओ विभावता-स्त्री०(विभावता) विभावस्वभावे, दश०१ अ०। विभत्तिभावं परिणमइ, सेवं मंते ! सेवं भंते ? ति॥ (सू०-४५२) / विभावसभाव-पुं०(विभावस्वभाव) स्वभावादन्यथाकरणेद्रव्या०। 'कम्मओ ण' मित्यादि, कर्मतः सकाशान्नो अकर्म्मतः-- न कर्माणि स्वभावादन्यथाभावो, विभावोऽपि महव्यथा। विना जीवो 'विभक्तिभावं-विभागरूपं भावं नारकतिर्यगमनुष्यामरभवेषु नानादेशादिकर्मोपा-धिर्यतो घटते कथम् || नानारूपं परिणाममित्यर्थः परिणमति-गच्छति, तथा- 'कम्मओ ण जए' त्तिं गच्छतितांस्तान्नारकादिभावानिति। जगत्-जीवसमूहो जीवद्रव्य स्वभावात् योऽन्यथाभावः स विभावस्वभावः, कथ्यते इति तुमहद्व्यस्यैव वा विशेषो जङ्गमाभिधानो "जगन्ति जङ्गमान्याहु' रिति वचना थारूप लगति। एतच विभावस्वभावस्याङ्गीकरणं विना जीवस्य नानादिति। भ० 12 श० 4 उ०। देशादिकर्मोपाधिः कथं घटते नानादेशाधनियतदेशकालादिविपाकि कर्मोपाधिर्जीवस्य अलग्ना युज्यते, तत उपाधिसंबन्धयोग्यानादिविभत्तिभिन्न-न०(विभक्तिभिन्न) सूत्रदोषे, यत्र विभक्तिव्यत्ययः- यथा विभावस्वभाव इति। द्रव्या० 12 अध्या०। वृक्षं पश्य इति वक्तव्ये वृक्षः पश्येति ब्रूयात्। अनु० / विशे० / आ० म०। अत्र हि विभक्तेरन्यथाप्रयोगाद् विभक्तिभिन्नत्वम् / बृ०१ उ०१ प्रक०। विमासग-पुं०(विभाषक) अनुयोगाचार्येण भणितस्य व्याख्यानस्य समं भाषमाणे, विशे० / विभाषकस्तु अनुयोगाचार्याभाषितस्यैव अनेकधा विभत्तिविपरिणाम-पुं०(विभक्तिविपरिणाम) विभक्तीनां व्यत्यासे, अर्थमभिधत्ते, यथा-समभाव:-सामयिकं समानां वा-ज्ञानदर्शनचारिआचा०१ श्रु०१ अ०५ उ०। आव०। त्राणायः समवायः समाय एव सामायिकंस्वार्थेइकण्प्रत्यय इत्यादि।आ० विभव-पुं०(विभव) कृतसफलसंपदि, ज्ञा० 1 श्रु०१ अ० / लक्ष्म्याम्, म०१ अ०। आ० चू०। ('भासव' शब्देपञ्चभागे 1521 पृष्ठे उदाहरणम्।) स० 146 सम० / समृद्धौ, ज्ञा० 1 श्रु० 17 अ० / 'विभव' इति किं विभासा-स्त्री०(विभाषा) विविधा भाषा विभाषा। विषयविभागव्यवमदस्ते, उत विभवः किं विषादमुपयासि ? करनिहित-कन्दुकसमाः, स्थापनेन व्याख्यायाम, आव०२ अ०। नि० चू०। पञ्चा०। विविधपर्यापातोत्पाता मनुष्याणाम् ||1|| आचा०१ श्रु०२ अ०६ उ०। यशब्दैः स्वरूपकथने, आ० म०१ अ०। भास त्ति वा विभास त्ति वा विभवण-न०(विभवन) विरूपकरणे, नि० चू०१६ उ०। वत्तियं ति वा एगट्ठा। आ० चू०१ अ०। बृ०॥ विभवसार-त्रि०(विभवसार) विभूत्युत्कर्षे, पञ्चा० 8 विव० / ध०। साम्प्रतमभ्रपटलदृष्टान्तसमन्वितं विभाषाद्वारमाहविभवापेक्षायाम, पञ्चा०२ विव०। ध०। तथा विभवादीनां वित्तवयोऽवस्थानिवासस्थानादीनामनुसारत आनुरूप्येण वेषो वस्त्राभरणादिभोगः एगपए उ दुगाई, जो अत्थे भणइ विभासा उ। लोकपरिहासाद्यनास्पदतया योग्यो वेषः कार्य इति भावः / यो हि असइ य आसु य धावइ, न य सम्मइ तेण आसो उ॥२०१॥ सत्सप्याये कार्पण्याद् व्ययं न करोति, सत्यपि वित्ते कुचेलत्वादिधर्मा एकेणं एकदलं, ताहि कयं विइयएण बहुतरगा। भवति स लोकगर्हितो धर्मेऽप्यनधिकारी स्यात्। प्रसन्ननेपथ्यो हि पुमान् तइएण छाइयं तं, तिल्लंबिलमादिगाएहिं / / 202 / / मङ्गल-मूर्तिर्भवति, मङ्गलाच श्रीसमुत्पत्तिः, यथोक्तम्- 'श्रीमङ्गला- एकेन छत्रकारेण त्रयाणामात्मीयशिष्याणां छत्रच्छादनार्थमभ्रपटत्प्रभवति, प्रागल्भ्याच प्रवर्द्धते / दाक्ष्यात्तु कुरुते मूलं, संयमात्प्रति- लानि दत्तानि / छत्राण्याच्छादयत / तत्रैकेन शिष्येन एकमभ्रपटतिष्ठति / / 1 / / " मूलमित्यनुबन्धं प्रति तिष्ठतीति प्रतिष्ठां लभत इति / लदलं तत्र छत्रे कृतम्, द्वितीयेनात्मीयं छत्रे बहुतराणि द्वित्रिचतु:ध०१ अधि०। प्रभृतीनि अझ पटलानि लापितानि, तृतीयेन बहून्यभ्र पटलानि विभवोचिय-त्रि०(विभवोचित) स्वसमृद्ध्यनुरूपे, पञ्चा० 8 विव०। | दत्त्वा तैलाम्लादिभिरुपायैसतु छत्रं सर्वात्मना छादितम्। किमुक्तं भ