________________ विभासा 1204 - अभिधानराजेन्द्रः - भाग 6 विभूसावत्तिय -वति-तान्यभ्रपटलदलानि पालितानि तैलाम्लादिभिस्तिमित्वा सर्वथा संगय० जाव पासातीयाओ० जाव पडिरूवाओ। तत्थ णं जाओ निर्भेदम् / एष दृष्टान्तः / अयमर्थोपनयः- प्रथमशिष्यसदृशो भाषकः, अवेउव्वियसरीराओताओणं आभरणवसणरहियाओ पगतिद्वितीयशिष्यसदृशो विभाषकः / तथा चाह-य एकस्मिन् द्वित्रादीनान् त्थाओ भूसाए पण्णत्ताओ, सेसेसु देवा देवीओणऽत्थि० जाव वक्ति; यथा- अश्नातीत्यश्वः, यदिवा- आशु धावति न च श्राम्यती- अचुतो, गेविज्जगदेवा के रिसया विभूसाए पण्णत्ता ? गोयमा ! त्यश्यः, एष विभाषकः तस्य भाषणं विभाषा। तृतीयशिष्यसदृशो व्यक्ति- आभरणवसणरहिया य, एवं देवी णऽस्थि माणियव्वं, पगतित्था करः। उक्तं च-"पढमसरिच्छो भासग, विइयविभासो य तइय वित्ति- विभूसाए पण्णत्ता / एवं अणुत्तरा वि। (सू०२१८) करो'इति। बृ०१उ०१प्रक० / विकल्पे, भजनायां च / दश०४ अ०। सौधर्मेशानयोर्भदन्त! कल्पयोर्देवानां शरीरकाणि कीदृशानि विभूषया श्रुतस्य शेषविशेषरूपायां भाषायाम्; विशे०।अर्थकथने, नि० चू०१३०। प्रज्ञप्सानि? भगवानाह-गौतम ! द्विविधानिप्रज्ञप्तानि, तद्यथा-भवधारविभासित्तए-अव्य०(विभाषयितुम) व्याख्यातुमित्यर्थे, आ० म०१ अ०। / णीयानि उत्तरवैक्रियाणि च। तत्र यानि (तानि) भवधारणीयानि, तानिप्रव०। आभरणवसनरहितानि प्रकृतिस्थानि विभूषया प्रज्ञप्तानि, स्वाभाविविभिण्ण-त्रि०(विभिन्न) विदारिते, उत्त० 32 अ० / विशेषेण सूक्ष्म क्येव तेषां विभूषा नौपाधिकीतिभावः। तत्र यानि (तानि) उत्तरवैक्रिय रूपाणि शरीराणि तानि 'हारविराइवच्छा' इत्यादि पूर्वोक्तं तावद्वाच्य खण्डीकृते, उत्त०१६ अ01 यावत् 'दस दिसाओ उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिज्जा विभीयग-पुं०(विभीतक) 'बहेडा' इति ख्याते वृक्षभेदे, विशे०। अभिरूवा पडिरूवा विभूसाए पन्नत्ता' अस्य व्याख्या प्राग्वत् / एवं विभीसण-पुं०(विभीषण) अपरविदेहे सलिलावतीविजये वीतशोकायां देवीष्वपि नवरं 'ताओ णं अच्छराओ सुवण्णसद्दालाओ' इति नूपुरानगर्यां जितशत्रुनृपतिपुत्रे वासुदेवे, आ० चू०१ अ०। आ० म०। दिनिर्घोषयुक्ताः 'सुवण्णसद्दालाइंवत्थाईपवरपरिहिताओं' सकिंकिणीविभु-त्रि०(विभु) व्यापके, विशे०। हा०1 आ० म० स०। कानि वस्त्राणि प्रवरमत्युद्रटं यथा भावत्येवं परिहितवत्य इति भावः। विभूइ स्त्री०(विभूति) उत्कृष्टपरसंपदि, आव० 4 अ०।आ०म०। ज्ञा०। 'चंदाणणाओ चंदविलासिणीओ चंदद्धसमनिडालाओ चंदाहियसोमरा०। विच्छर्दे, औ०। नि० चू०। स्था० / प्रश्न दंसणाओ उक्काइव उज्जोवेमाणीओ विज्जुघणमरीइसूरदिप्पंततेय अहिययविभूसणा-स्वी०(विभूषणा) मण्डनायाम्, आ० म०१०। औ०। व्य० / रसंनिकासाओ सिंगारागार-चारुवेसाओ, पासाईयाओ दरिसणिजाओ अभिरुवाओ पडिरूवाओ' इति प्राग्वत्, एवं देवानां शरीरविभूषा चूल त्ति वा विभूसगं ति वा सिहरं ति वा एते एगट्ठा। नि० चू०१ उ०। तावद्वाच्या यावदच्युतः कल्पः, देव्यस्तुसनत्कुमारादिषु न सन्तीतिन स्नानविलेपनधूपननखदन्तकेशसंमार्जनादिके स्वशरीरसंस्कारे, प्रव० तत्सूत्रं तत्र वाच्यम् / 'गेवेजगदेवाणं भंते ! सरीरा केरिसगा विभूसाए 66 द्वार। पन्नत्ता ? गोयमा! गेवेज्जगदेवाणं एगे भवधारणिज्जे सरीरे तेणं आभरणविभूसा-स्वी०(विभूषा) विभूषणं विभूषा / शरीरोपकरणकरणादिषु, वसणरहिआ पगइत्था विभूसाए पण्णत्ता' इति पाठः / एवमनुत्तरोपस्नानधावनादिभिः संस्कारे, उत्त० 16 अ०। वस्त्रादिराढायाम, दश० पातिका अपि वाच्याः। जी०३ प्रति०२ उ०। 8 अ०।स्फारोदारशृङ्गारकरणे, आ०म०१ अ०। रा०। उचितनेपथ्या विभूसावत्तिय न०(विभूषाप्रत्यय) विभूषानिमित्ते, दश०। दिकरणे, औ०। विभूषाकरणे दोषमाहविभूषाप्रलिपादनार्थमाह - विभूसावत्तिअंभिक्खू, कम्मंबंधइ चिक्कणं / सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता ? गोयमा ! संसारसायरे घोरे, जेणं पडइ दुरुत्तरे // 6 // दुविहा पण्णत्ता, तंजहा-वेउब्वियसरीराय, अवेउव्वियसरीरा य। तत्थ णं जे ते वेउव्वियसरीरा ते हारविराइयवच्छा० जाव विभूषाप्रत्ययम्-विभूषानिमित्तं भिक्षुः--साधुः कर्म बध्नाति चिक्कणं दारुणं, संसारसागरे घोरे-रौद्रे येन कर्मणा पतति दुरुत्तारे-अकुशलादसदिसाओ उज्जोवेमाणा पभासेमाणा० जाव पडिरूवा। तत्थ गंजे ते अवेउब्वियसरीराते णं आभरणवसणरहिता पगतित्था नुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः // 65 // विभूसाए पण्णत्ता / सोहम्मीसाणेसु णं भंते ! कप्पेसु देवीओ एवं बाह्यविभूषापायमभिधाय संकल्पविभूषापायमाहके रिसयाओ विभूसाए पण्णत्ताओ ? गोयमा ! दुविहाओ विभूसावत्तिअंचेअं, बुद्धा मन्नंति तारिसं। पण्णत्ताओ, तं जहा-वेउव्वियसरीराओय अवेउव्वियसरीराओ सावजबहुलं चेअं, नेयं ताईहि सेविअं॥६६॥ यातत्थणंजाओ वेउव्वियसरीराओ ताओणं सुवण्णसहालाओ | 'विभूस' त्ति सूत्रं, विभूषाप्रत्ययं-विभूषानिमित्तं चेत एवं चैवं च यदि सुवण्णसद्दालाई वत्थाई पवरपरिहिताओ चंदाणणाओ मम विभूषा संपद्यत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, बुद्धाः-तीर्थकराः चंदविलासिणीओचंदद्धसमणिडालाओ सिंगारागारचारवेसाओ मन्यन्ते-जानन्ति,तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासदृशंसावद्य