________________ विभंगणाण 1201 - अभिधानराजेन्द्रः - भाग 6 विभत्ति विभङ्गज्ञानविषयः णो इण समडे' इति तृतीयः-३। अविसुद्धलेसे समोहएणं विसुद्धलेसं विभंगनाणस्स णं भंते ! केवइए विसएपण्णत्ते ? गोयमा ! से देवं देविं अण्णयरं जाणइ पासइ, नो इणट्टे सभडे' इति चतुर्थः 4 / समासओ चउविहे पण्णत्ते,तं जहा-दय्वओ खेत्तओ कालओ 'अविसुद्धलेसे समोहया समोहएणं अप्पाणेणं अविसुद्धलेसं देवं देविं भावओ। दव्वओ णं विभंगनाणी विभंगनाण-परिगयाइं दव्वाई अण्णयरं जाणइ पासइणो इणट्टे समढे' इति पञ्चमः 5 / 'अविसुद्धलेसे जाणइ पासइ, एवं० जाव भावओ णं विभंगनाणी विभंगनाण- समोहया समोहएणं विसुद्धलेसं देवं देविं अण्णयरं जाणइ पासइ, नो परिगए भावे जाणइ पासइ। (सू०३२२+) इणवे समढे' इति षष्ठः 6 / 'विसुद्धलेसे असमोहएणं अप्पाणेणं अवि'दव्वओ णं विभंगणाणी' त्यादि 'जाणइ' त्ति विभङ्गज्ञानेन 'पासइ' सुद्धलेसं देवं देविं अण्णयरं जाणइ पासइ, नो इणटे समढे त्ति सप्तमः त्ति अवधिदर्शननेति / भ०८ श०२ उ०। ('ओहि' शब्दे तृतीयभागे 7 / विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं देविं अण्णयरंजाणइ पासइ, 146 पृष्ठे विभङ्गवक्तव्यतोक्ता।) नो इण8 समढे'त्ति अष्टमः 8 / एतैरष्टभिर्विकल्पैर्न जानाति, तत्रषभि मिथ्यादृष्टित्वात् द्वाभ्यां त्वनुपयुक्तत्वादिति / 'विसुद्धलेसे समोहएणं विभङ्गज्ञानेन देवोऽपरं पश्यति। देवाधिकारादिदमाह अविसुद्धलेसं देवं देविं अण्णयरं जाणइ ? हंता जाणइ' इति नवमः / / अविसुद्धलेसे णं भंते ! देवे असमोहएणं अप्पाणएणं अवि 'विसुद्धलेसे समोहएणं विसुद्धलेसं देवं देवि अण्णयरं जाणइ ? हंता सुद्धलेसं देवं देबि अन्नयरं जाणति पासति 1, ? गोयमा ! णो जाणइ' इति दशमः 10 / विसुद्धलेसे समोहया समोहएणं अप्पाणेणं तिणडे समढे, एवं अविसुद्धलेसे असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं देविं अण्णयरं जाणइ पासइ ? हंता जाणइत्तिएकादशः विसुद्धलेसं देवं देविं अण्णयरं जाणइ पासइ / अविसुद्धलेसे 11 / 'विसुद्धलेसे समोहया समोहएणं अप्पाणेणं विसुद्धलेसं देवं देविं समोहएणं अप्पाणेणं अविसुद्धलेसं देवं देविं अण्णयरं जाणइ अण्णयरं जाणइ पासइत्ति द्वादशः 12 / एभिः पुनश्चतुर्भिर्विकल्पैः पासइ 3 / अविसुद्धलेसे देवे समोहएणं अप्पाणेणं विसुद्धलेसं सम्यग्दृष्टित्वादुपयुक्तत्वानुपयुक्तत्वाच जानाति, उपयोगानुपयोगपक्षे देवं देविं अण्णयरं जाणइ पासइ 4 / अविसुद्धलेसे समोहया उपयोगांशस्य सम्यग्ज्ञानहेतुत्वादिति / एतदेवाह- ‘एवं हेढिल्लेहिं' असमोहएणं अप्पाणेणं अविसुद्धलेसं देवं देविं अण्णयरं जाणइ इत्यादि, वाचनान्तरेतु सर्वमेवेदं साक्षादृश्यत इति। भ०६श०६ उ०। पासइ 5 / अविसुद्धलेसे समोहया असंमोहएणं अप्पा-णेणं विभंगु-न०(विभङ्ग) तृणभेदे, प्रज्ञा०१ पद। विसुद्धलेसं देवं देविं अण्णयरं जाणइ पासइ 6 / विसुद्धलेसे विभज्ज-त्रि०(विभज्य) विभुक्तुं शक्ये, स्था० 3 ठा० 2 उ०। असमोहएणं अप्पाणेणं अविसुद्धलेसे देवं देविं अण्णयरं जाणए विभज्य-अव्य० पृथक्कृत्वेत्यर्थे, सूत्र०१ श्रु०१४ अ०। पासइ / विसुद्धलेसे असमोहएणं विसुद्धलेसं देवं देविं अण्णयरं विभजवाय-पुं०(विभज्यवाद) स्याद्वादे, “संकेज या संकितभावजाणइपासइ२। विसुद्धलेसे णं भंते ! देवे समोहएणं अविसुद्ध भिक्खू, विभजवायं व वियागरेज्जा' विभज्यवादः-स्याद्वादस्तं सर्वत्रालेसं देवं देविं अण्णयरं जाणइ पासइ ? हंता जाणइ पासइ। स्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद् / एवं विसुद्धलेसे णं भंते ! देवे समोहएणं विसुद्धलेसं देवं देविं अथवा-सम्यगर्थान् विभज्य पृथक् कृत्वा तद्वादं वदेत्। सूत्र०१ श्रु० अण्णयरं जाणइ ? हंता जाणइ / विसुद्धलेसे समोहया 14 अ०। समोहएणं अविसुद्धलेसं देवं देविं अण्णयरं जाणइ पासइ५। विसुद्धलेसे समोहया समोहएणं विसुद्धलेसं देवं देविं अण्णयरं विभत्त-त्रि०(विभक्त) विभागवति, तं०।जी। विविक्ते, प्रश्न० 4 आश्र० द्वार। दृश्यमानान्तरे, भ०७श०६ उ०। औ०।०। पृथग्व्यवस्थापिते, जाणइ पासइ 6 / एवं हेडिल्ल एहिं अट्ठहिं न जाणइ न पासइ आ० म०१ अ०। आचा०। भोजनविशेषरहिते, जं०२ वक्ष० / भावे उवरिल्लएहिं चउहिं जाणइ पासइ / सेवं भंते ! भंते ! त्ति // क्तः। नपुं०। विभागे, आचा०१ श्रु०२ अ०१ उ०। (सू०२५५) | विमत्ति-स्त्री०(विभक्ति) विभजन-विभक्तिः / विभक्ततायाम्, ज्ञा० 1 श्रु० 'अविसुद्धे' त्यादि, 'अविसुद्धलेसेणं' ति अविसुद्धलेश्यो विभङ्गज्ञानो | 10 / पार्थक्येन स्वरूपप्रकटने, नं०। देवः 'असमोहएणं अप्पाणएणं' ति अनुपयुक्तेनात्मना, इहाविशुद्धलेश्यः विभक्तिनिक्षेपः१असमवहतात्मा देवः २अविशुद्धलेश्यं देवादिकम् 3 इत्यस्य पदत्रयस्य द्वादश विकल्पा भवन्ति, तद्यथा- 'अविसुद्धलेसे णं देवे असमोहएणं णिक्खेवा विभत्तीए, चउव्यिहो दुविह होइ दवम्मि। अप्पाणेणं अविसुद्धलेसं देवं देविं अण्णयरं जाणइ पासइ ? नो इणष्टे आगमनोआगमओ, नोआगमओ असो तिविहो / / 553|| समढे' इत्येको विकल्पः 1 / 'अविसुद्धलेसे असमोहएणं विसुद्धलेसं देवं जाणगसरीरभविए, तव्वइरित्ते य सो भवे दुविहो। देवि अण्णयरं जाणइ पासइ, नो इणढे समढे' इति द्वितीयः- जीवाणमजीवाण य,जीवविभत्तीतहिं दुविहा / / 554|| २।अविसुद्धलेसे समोहएणं अविसुद्धलेसं देवं देविं अण्णयरंजाणइ पासइ सिद्धाणमसिद्धाण य, अजीवाणं तु होइ दुविहा उ।