________________ विप्परियास 1167 - अभिधानराजेन्द्रः - भाग 6 विप्परियास गाहा पन्नवेति वासासु रातो वा विहरियव्वं / इयरेसु व उडुबद्ध दिवसे य णो दव्वे खेत्ते काले, भावे यचउट्विहो विवजासो। विहरियव्वं / मनुते--मन्यते वा वासासु रातो य विहरणं श्रेयमिति / एएसिंणाणत्तं,वोच्छामि अहाणुपुटवीए॥६॥ वयपरिणाम वा विवरीयं करेति वदति वा / जहा-नडो, थेरो तरुणं वेसं दव्वम्मि दाडिमं वा-दिएसु खेत्तेसु णाममादीसु। करोति तरुणो वा थेरं करोति। जम्मं पव्वज्जापरियागंवा, विवरीयं वदति, काले गेलण्णावहि-भावम्मि य णिवुयादीसुं / / 6 / / जहा-वीसतिवासपरियागो पंचवीसपरियागं अप्पाणं कहेति, पंचवीस वासपरियागो वीसवासपरियागं कहेति। जो अजाणयस्स पुच्छंतस्स दालिमं अंबाडयं वा अंबाडयं दालिम कहेति / खेत्ते विवज्जासं दुनामे कए, जहा-आणंदपुरं अक्कस्थली भावविवचासो इमो। गाहाअक्कस्थली आणंदपुरं, कालविवज्जासो-अणागाढे गेलन्ने अणा अतवस्सिणं तवस्सि,दद गिलाणोऽमि सो विहुण तिण्णो। गाढकालकरणं, उवहिं वा अकाले गेण्हति काले ण गिण्हति। भावम्मिय सारिक्खो सोऽमि अहं, न वत्ति सरवण्णभेदं वा॥६॥ अप्पाणं अनिव्वुतं णिव्वुयं दंसेति, निव्वुयं परं अनिव्वुयं पगासेति / कोऽवि साहू सभावकिसो सरीरेण, सो पुच्छितो सोत्थमं तवस्सी सो आदिसैद्दातो खमादिया भावा वा तथा। अप्पाणं अतवस्सि कहेति / अहवा-सभावकिसो अगिलाणो विसट्ठो गाहा-- जायवितिगतिमादियं देहि मे गिलाणो त्ति / सड्ढेहिं वा पुच्छितो सो तुम जेण पगारेण भवे, गिलाणो ति? आमं ति वदति / अहवा-सड्डेहिं पुच्छितो कयरो सो णियओ उ तमण्णहा जो तु। गिलाणो? देमि से पाओग्गं, ताहे अप्पाणं वदति / णन्नं वा किसं साधु दंसेति अगिलाणं लुद्धो वा हट्टेऽविदिलाणे गंतु सड्डेजायति-सो गिलाणो मण्ण्णति करेति वदति, अन्ज वि ण तरति, देह से दधिखीरादियं पाउग्गं / कोइ चिरप्पवासी विप्परियासो भवे एसो॥६॥ सयणो तस्स सरिसयं साधुंदळुभणेज, एस साहूतस्स सारिक्खो, ताहे वयणभाव इति द्रव्यादिको भावः, नियतो त्ति ठितो तं अन्नहा जो साहू | सो साहू भणेज-सोऽम्हि अहं, सब्भूतं वा पञ्चभिन्नातो अवलावं करोति / मणसा मन्नति, किरियाएवा करेति, अन्नस्स वा अग्गतो पन्नावेंतो वदति ण वत्ति सरवन्नभेदि-कारीणीहिं वा अप्पाणं अन्नहा करेजा। एसो विपर्यासः। (विपर्यासे प्रायश्चित्तम्) गाहातत्थ दव्वभावविप्परियासो इमो। गाहा एतेसि कारणाणं, एगतराएण जो विवश्वासे। चेयण्णं व वएज्जा, कुन्न व चेयण्णमचित्तं वावि। अप्पाणंच परंवा, सो पावति आणमादीणि ||70 / / वेसगहणादिएसु वि, थीपुरिसं अण्णहादव्वे // 66 // / दव्वादिविपशासं, अहवावी भिक्खुणो वदंतस्स। सचित्तं पुढवाइयं दव्वं अचित्तं वदति करोति वा इंदजालादिणा। इस्थि अहिंगरणाइ परेहि,मायामोसं अदत्तं च // 71 // वा पुरिसनेवत्थं करेति वदति, पुरिसंवा इत्थिनेवत्थं करेति वदति वा, आणादिया य दोसा, संजमविराहणा य, मायाकरणंच बादर-मुसावायअण्णहाकारमित्यर्थः। भासणं च। कीस वा अवलवसि त्ति असंखड भवेज्जा। खेत्ते भावे पुण-ममादिसु त्ति अस्य व्याख्या। गाहा गाहासाएतणआउज्झो, अहवा उज्झातों भणइ साएते। वितियपदं गेलण्णं, खेलें सतीए व अपरिणामेसु / वत्थध्वमवत्थव्वा, मालवों मागधोऽण्णहा वाऽहं // 67 // अण्णस्सहे दुलभे, एवं चउसु वि पदेसुं वि॥७ कोवि साहू अउज्झाणगरातो पाहुणगो गतो, सो वत्थव्वग-साधुणा गेलन्ने त्ति-दव्वाववादो, खेत्ताववाए त्ति खेत्ताववादो अपरिणामेसु त्ति पुच्छ्रितो-आउज्झातो आगतो सि? ताहे सो भणति-णो अउज्झाओ कालाववादो, अन्नस्सटे दुलभे ति भावाववादो। चउसु वि दव्वादिएसु साएयातो आगतोऽम्हि / सो वत्थव्वगसाहू तं वितिय--णाम ण याणति। पत्तेयं एते अपवादपदा इमेण विधिणा / तत्थ गेलन्ने-अचित्तस्स अलंभे एवं साएते पुच्छिते अउज्झंभासति। अहवा-वत्थव्वगोऽसि त्ति पुच्छिते फलाइयं मिस्सं सचित्तं वा आणियंतंच गिलाणो णेच्छतिताहे तो भण्णति, अवत्थव्वं अप्पाणं कधिति। अवत्थ-व्वगो वा अप्पाणं वत्थव्वं कहेति। अवस्संएयंअचित्तं चेवाओसढंयलंबादियं आणीयं च गिलाणस्स अप्पत्थं मालवविसयुप्पण्णो वा पुच्छितो मगहविसए उप्पण्णं वा अण्णं वा कहेति, जम्हा जातं तं भन्नति एवं मिस्सं सचित्तं संसत्तं वा / यदि गिलाणो एवं मागधः स पृष्टः माल-वमन्यं वा विषयं कथयति। भणेज-कीस भे तो एयं गहियं? स भन्नति-अणाभोइयाणि एयं कालभावविव्वज्जासो इमो। गाहा-- परिट्ठवेयव्वं / खेत्तासतीए वि अतोज्झाए मासकप्पो कतो वासावासो वरिसा णिसासु रीयति, इतरेसु णयरी तो वयति मन्ने। वा पुग्ने मासकप्पे वासाकाले वा अन्ने खेत्तासतीए तहेव ठितो, ताहे ततो वयपरिणामं व वए, परियायं वा विवज्जासं॥६८|| खेत्तातो अन्नो कोऽवि गीयत्थो अन्नं खेत्तं अपरिणामगाणं सकासंपाहुणगो वरिसाकाले रीयति णो उदुबद्धे, अहवा णिसासुरीयति नो दिवा, सतो | गतो।ताए तेहिं अपरिणामगेहिं पुच्छितो-कतो आगतोऽसि? ताहे सो