SearchBrowseAboutContactDonate
Page Preview
Page 1220
Loading...
Download File
Download File
Page Text
________________ विपरिणामिय 1196 - अभिधानराजेन्द्रः - भाग 6 विप्परियास विपरिणामिय-त्रि०(विपरिणामित) स्थितिधातरसघातादिभिः विपरि- | श्रु०१३ अा विविधं प्रतिपन्नो विप्रतिपन्नः। आचा०१ श्रु० अ०१3०1 णाम नीते, भ०६श०१ उ० स्थाला साधुसन्मार्गद्वेषिणि, सूत्र० १श्रु०२ अ०१ उ० असंबद्धे, विशे०। विपरियास-पुं०(विपर्यास) वैपरीत्ये मिथ्यात्वमोहे, आचा०१ श्रु०६ / विप्पडिवत्ति-स्त्री०(विप्रतिपत्ति) मिथ्याभिनिवेशे, स्था०६ ठा०३ उ०। अ०४ उ०) उत्त०। विप्पडिवेयण-न०(विप्रतिवेदन) पर्यालोचने, आचा०१ श्रु०५१०४ उ०| विपलाइज्जत-त्रि०(विपलायमान) विपलायति, विपा०१ श्रु०२ अ०! | विप्पणट्ठ-त्रि०(विप्रणष्ट) वीति-विधिना प्रेति-प्रकर्षेण प्रक्षिप्यमाणोविपाग-पुं०(विपाक) पुण्यपापरूपकर्मफले, विपा० १श्रु०१अ० स्था०। ___ नष्टः ! नि०चू० 2 उ०। स्वमिकैर्गवेषयद्भिरपि अप्राप्ते, अप्राप्ते, प्रश्न०३ विपिक्खंत-त्रि०(विप्रेक्षमाण) पश्यति, प्रश्र०३ आश्र0 द्वार। संव० द्वार। विपित्त-(देशी) विकसिते, देवना०७ वर्ग 61 गाथा। विप्पणमंत-त्रि०(विप्रणमत) विविधं संयमानुष्ठानं प्रति प्रणमत, प्रह्रीभविपिनकम्म-न०(विपिनकर्मन्) कर्मभदे,धाविपिनंवनं,तत्कर्मछिन्ना वति, सूत्र० 1 श्रु०१ अ० 2 उ०। च्छिन्नवनपत्रपुष्पफलकन्दमूलतृणकाष्ठकम्बावंशादिविक्रयः, कणदल विप्पणासधम्म-त्रि०(विप्रणाशधर्म) प्रणाशो-विनश्वरो धर्मः-स्वभावो पेषणं वनकच्छादिकरणं च, यतः-"छिन्नाच्छिनवनपत्रप्रसूनफल यस्य तद्-विप्रणाशधर्मम्। विनश्वरस्वभावे, तं०। विक्रयः / कणानांदलनोत्पेषाद, वृत्तिश्च वनजीविका // 1 // " इति। अस्यां विप्यमाय-पुं०(विप्रमाद) विविधे प्रमादे, सूत्र०१ श्रु०१४ अ० च वनस्पतेस्तदाश्रितत्रसादेव घातसम्भव इतिदोषः ।।२।।ध०२ अधिol विप्पमुक-त्रि०(विप्रमुक्त) अपगते, सूत्र०१ श्रु०११ अ०। विविधं विपुल-त्रि०(विपुल) प्रचुरे, भ०२ श०५ उ० प्रश्नवा विस्तीर्णे , प्रश्न०५ परमार्थभावनया शरीरानुबन्धात्प्रमुक्तो विप्रमुक्तः / आचा०१ श्रु०५ संव० द्वार। अ०२ उ०। सूत्र०1 अनु०। विविधमनेकैः प्रकारैः प्रकर्षण प्रभावसारं विप्पइट्ठ-त्रि०(विप्रकृष्ट) बृहदन्तराले, जी०३ प्रति०४ अधि० मुक्तः-परित्यक्तः। दश०३ अ० ज०। प्रज्ञा०। उत्त०। सूत्र०। च्युते, विप्पइट्ठणाण-न०(विप्रकीर्णज्ञान) असन्निकृष्टार्थज्ञाने, द्वा०२६ द्वा०। सूत्र०२ श्रु०२ अ० विप्पइण्ण-त्रि०(विप्रकीर्ण) अनेकधा विक्षिप्ते, दश०५ अ०१ उ०। विप्पय-पुं०(विप्पक) कुट्टिते त्वगुपे, बृ०२ उ०) विप्पइण्णबाहु-त्रि०(विप्रकीर्णबाहु) विप्रकीर्णी-अवकीर्णी-विरला विप्परद्ध-त्रि०(विपराद्ध) व्याहते, ज्ञा०१ श्रु०१अ० विरलावित्यर्थः, बाहू यस्य स विप्रकीर्णबाहुः / विरलभुजे, तं०। विप्परिणामियभाव-पुं०(विपरिणामितभाव) विपरिणामितो विवक्षिताविप्पओग-पुं०(विप्रयोग) अप्रणिधाने, प्रव० 6 द्वार। वियोगे, आव०४ चार्यादुत्तरितो भावो यस्य स विपरिणामितभावः / स्वाचार्य प्रति प्रतिअ० औ० स्था०। कूलवृत्तौ, बृ०३ उ० विप्पगब्भिय-त्रि०(विप्रगल्भित) विविधं विशेषेण वा धाोपगते, सूत्र०१ विप्परियास-पुं०(विपर्यास) विविधोऽनेकप्रकारः पर्यासः-परिक्षेपः / अनेकधाऽरघट्टघटीन्यायेन परिभ्रमणे, सूत्र०१ श्रु०१२ अ०॥ तत्त्वे श्रु०१अ०२ उ०। विप्पचेइयव्व-त्रि०(विप्रत्यक्तव्य) त्याज्ये, नं०। अतत्त्वाभिनिवेशः, अतत्त्वे च तत्त्वाभिनिवेशः, हितेऽहितबुद्धिरित्ये-वभूते विपर्यये, आचा०१श्रु० 2 अ०३ उ०। सूत्र०ा पर्यायान्तरे, भ०१४ विप्पजढ-त्रि०(विप्रहीण) परित्यक्ते, उत्त०८ अ० नि० ज्ञा०ा अनु०। श०६उ०। आचा०। व्यत्यये, सूत्र०१ श्रु०७ अ०। जन्मजरामरणआचा रोगशोकोपद्रवे, सूत्र०१श्रु०१३ अ०। आत्मानं विपर्यासयति, नि०चू०। विप्पजहणा-स्त्री०(विप्रहाणि) विशेषेण विविधं प्रकर्षतो हानिस्त्यागो विपर्यासो नाम अबंभचेरं / आ० चू० 4 अ०। विग्रहाणिः। परित्यागे, औ०। जे भिक्खू अप्पाणं विप्परियासेइ विप्परियासंतं वा साइजइ विप्पजहमाण-त्रि०(विप्रजहत्) परित्यज्यति, स्था०२ ठा० 270 / ||173 // जे भिक्खू परं विप्परियासेइ विप्परियासंतं वा विप्पजहसेणियापरिकम्म-न०(विप्रहाणश्रेणिकापरिकर्मन्) साइजइ॥१७॥ दृष्टिवादपरिकर्मभेदे, स० विपर्ययकरणं विप्परियासणा तम्मि चउगुरुगा सा य विप्परियासणा विप्पजहाय-अव्य०(विप्रहाय)त्यक्वेत्यर्थे, सूत्र०१ श्रु०४ अ०१ उ०। चउव्विहा दव्वादिया इमा। विप्पजहियध्व-त्रि०(विप्रहातव्य)त्याज्ये, भ०६ श०३३उ०। १-अत्र विप्परद्ध-विप्परिणामियभाव-विप्परियास-इत्यादौ आर्षत्वात्पविप्पडिवण्ण-त्रि०(विप्रतिपन्न) विशेषेण प्रतिपन्नो विप्रतिपन्नः / ज्ञा०१ कारस्य द्वित्वम्।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy