________________ विहुम 1195 - अभिधानराजेन्द्रः - भाग 6 विपरिणामित्तए विदुम-पुं०(विद्रुम) प्रवाले, ध०२ अधिoज्ञा०। स्था०। प्रकम्पितेऽनेकार्थत्वाद् वा अपनीते रजोमले यैस्ते तथाविधाः। अकर्मसु विडय-त्रि०(विद्रुत) अभिभूते, ज्ञा०१ श्रु०१अ०। सिद्धे, ला विद्ध-त्रि०(विद्ध) ताडिते, आचा०१ श्रु०५ अ०३ उ०। विधेयता-स्त्री०(विधेयता) विधेयवृत्तौ, विषयताविशेषे, ध० 1 अधि०। *वृद्ध-पुं० श्रुतपर्यायाभ्यां महति, "तस्सेस मग्गो गुरुविद्धसेवा' उत्त० विपंची-स्त्री०(विपञ्ची) वितन्त्र्यां वीणायाम, जी०३ प्रति०४ अधि०| 32 अ०। "विद्धकइनिरूवियं" प्रा०२ पाद। प्रश्रा रा०। आचा। विपक-त्रि०(विपक्व) विशिष्टपरिपाकमागते, जी०३ प्रति० 4 अधि०। विद्धंसण-न०(विध्वंसन) रोगज्वरादिना जर्जरीकरणे, तं०। विनाशे, प्रश्न०३ आश्र० द्वार। सर्वथा क्षये, स्था०३ ठा०१उ०तंगवसतेभञ्जने, विपक्ख-पुं०(विपक्ष) शत्रौ, उत्त०१४ अग बृ०१उ०२प्रक०। प्रकृतेरुच्छेदे,ज्ञा०१ श्रु० 110 विपक्खभूय-त्रि०(विपक्षभूत) तत्प्रतिबन्धकतयाऽत्यन्तप्रतिभूते, उत्त० 14 अ० शत्रुभूते, उत्त०१४ अ० विद्धंसणधम्म-त्रि०(विध्वंसनधर्म) विध्वंसनं धर्मोऽस्येति / विश विपचइय-न०(विप्रत्ययिक) दृष्टिवादस्य स्वनामख्याते सूत्रे, स० रारुस्वभावे, गत्वरे, सूत्र०१ श्रु०२ अ०२ उ०ा आचाo। विपच्छिय-पुं०(विपश्चित्) विदुषि, स्या०| विद्धकइ-पुं०(वृद्धकवि) कृपादित्वाद्-इः। प्राचीनकवौ, प्रा०१ पाद। विपजय-पुं०(विपर्यय) मिथ्याज्ञाने, द्वा०११ द्वा० / (उद्देशानुसारेण विद्धत्थ-त्रि०(विध्वस्त) अप्ररोहसमर्थे, "विद्धत्था अविद्धत्था जोणी विपर्ययस्वरूपं पमाण' शब्दे पञ्चमभागे 453 पृष्ठगतम्।) (विशेषः'खाइ' जीवाणं होई" दश०४ अ० शब्दे 3 भागे७३५ पृष्ठे गतः।) विद्धि-स्त्री०(वृद्धि) वर्धन स्वनामख्याते औषधिभेदे, पचा०८ विव०। / विपणोलय-त्रि०(विप्रणोदयत्) विविधैः प्रकारैः संसारभावनादिभिः कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादिग्रहणे,विपा० १श्रु० 10 // प्रेरयति, आचा०१ श्रु०५ अ०२ उ०। विद्धिकर-पुं०(वृद्धिकर) समृद्धिहेतौ, "दस नक्खत्ता णाणस्स विद्धि | विपत्ति-स्वी०(विपत्ति) कायस्यासिद्धौ.बृ०१ उ०२प्रक०। विपत्तिशब्देन करा" स्था० १०ठा०३ उ०। कायस्यासिद्धिरत्राभिधीयते। तदुक्तम्- "संप्राप्तिश्च विपत्तिश्च, कार्याणां विभ्रूण-अव्य०(विद्ध्वा) वेधं कृत्वेत्यर्थे , सूत्र०१ श्रु०५ अ०१ उ०। द्विविधा स्मृता / सम्प्राप्तिः सिद्धिरर्थेषु, विपत्तिश्च विपर्ययः // 1 // " विधम्म-पुं०(विधर्मन्) विगतो धर्मो येभ्यस्ते विधर्माणः। धर्मरहितेषु, बृ०१३०२ प्रका प्रति विपरामुसंत-त्रि०(विपरामृशत्) विविधमनेकप्रकारं विषयाभिलाषितया विधम्ममाण-त्रि०(विधर्मयत्) विगतधर्म कुर्वति, विपा०१ श्रु०१ अ०॥ परांमृशत्युपतापयतीति / दण्डकशतताडनादिभिर्धातयति, आचा०१ विधवा-स्वी०(विधवा) रण्डायाम्,नि०चू०८ उ०। श्रु०५ अ०१ उ०ा नानापीडाकरणैर्वधकरणे, आचा०१श्रु०८ अ०२ उ०। विधाण-न०(विधान) यद्येन प्राप्तव्यं तस्य करणे, "असंसयं तं विपरिकुंचिय-न०(विपरिकुञ्चित) अर्द्धवन्दित एव देशादिकथाकरणे, असुणाणमगं, गतो विधाणे दुरतिक्कमम्मि" बृ०१ उ०३ प्रक०। ध०२ अधि०। प्रव० / "देसकहावित्तंते कधेति दरवंदिए विपरि कुंची" वन्दिते-अर्द्धवन्दनके दत्ते सति देशकथावृत्तान्तान् यत्र करोति विधाय-पुं०(विधात) व्यन्तराणामौत्तराहाणामिन्द्रे, स्था०२ठा० 330) तद्विपरिकुश्चितम्। बृ०३उ० विधुणणा-स्त्री०(विधुनना) धूञ् -कम्पने, विविधप्रकारा धुणणा विपरिणमणा-स्त्री०(विपरिणमना) गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिविधुणणा। आ० चू०२ अ०नि० चू०।अपनयने, सूत्र०१श्रु०१६ अ० भिर्वा करणविशेषेण वा अवस्थान्तरापादने, स्था०४ ठा०२ उ०॥ आचा। विपरिणममाण-त्रि०(विपरिणमत्) परिणामान्तराणि गच्छति, भ०७ श० विधुर-न०(विधुर) अपापे, प्रश्न०३ आश्र० द्वार। १०उन विधूत-त्रि०(विधूत) क्षुण्णे, आचा०१श्रु०६ अ०३ उ०। विपरिणाम-पुं०(विपरिणाम) विविधेन प्रकारेण परिणमनं विपरिणामो विधूतकप्प-पुं०(विधूतकल्प) विधूतः क्षुण्णः सम्यक् स्पृष्टः कल्पः- वस्तूनामिति / स्था० 4 ठा०१ उ०ा परिणामान्तरगमने, विभक्तिआचारो येन स तथा। कृताचारे, आचा०१ श्रु०६ अ०३ उ०। विपरिणामरूपे व्याख्याने, आचा०१ श्रु०१ अ०५ उ०। विधूमट्ठाण-न०(विधूमस्थान) विधूमस्यानेः स्थाने, सूत्र०१ श्रु०५ अ०२ | विपरिणामाणुप्पेहा-स्त्री०(विपरिणामानुप्रेक्षा) वस्तूनां प्रतिक्षणं उ०ा "समूसियं णाम विधूमठाणं, जं सोयतत्ता करुणं भणंति'' सूत्र०१ विविधपरिणामगमनानुचिन्तने, ग०१ अधि० भ०। श्रु०५ अ०२ 301 विपरिणामित्तए-अव्य०(विपरिणामयितुम्) विपर्ययतः परिणामयितुविधूयरयमल-पुं०(विधूतरजोमल) रजश्च मलं च रजोमले। विधूते / मित्यर्थे, उपा०२ अ०।