SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ विप्परियास ११९८-अमिधानराजेन्द्रः - भाग 6 विन्भम गीयत्थो चिंतेति, मा एते अपरिणामगा जाणिस्संति त्ति एतेणिति- विप्पो' त्ति मूत्रपुरीषयोर्विपुषोऽवयवाः इह विपुडुच्यते-'विप्पुसो वावि' यवासंति त्ति ताहे सो गीयत्थो भण्णति-आगतोऽहं साएयातो। इदाणिं त्ति पाठस्तुग्रन्थान्तरेष्वदृष्टत्वादुपेक्षितः। अथवा-अवश्यमेतद्व्याख्यानेन कालतो अपरिणामगेसुत्ति-कारणे अणुदियत्थमित्ते घेत्तव्वं दव्वं आइच्चं प्रयोजनं तदित्थं व्याख्येयम्-वाशब्दः-समुचये, अपिशब्द-एवकारार्थो, भणेजा उदितो, कारणे वा उदितं अणुदितंभणेजा, अत्थंगतं वा भणेज्जा / भिन्नक्रमश्च / ततो मूत्रपुरीषयोरेवावयवा इह विपुडुच्यते इति / अन्ये तु (घरतीति)भावतो अन्नस्सऽट्ठा / दुलभे त्ति-दुल्लभे गिलाणादिपाओग्गे भाषन्ते-'वि इति' विष्ठा, प्र इति प्रश्रवणंमूत्रं सूचकत्वात् सूत्रस्येति। अप्पणो अन्नस्स वा अट्ठा परववएसं करेति। अतवसी वि सो तवस्सीति ततः 'एए त्ति' एतौ विण्मूत्रावयवौ, 'अन्ने य' त्ति अन्ये च खेलजल्लअप्पाणं भणेज्जा, तस्स वा तव-सिस्सऽवातंणेमि। अगिलाणं वा गिलाणं केशनखादयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो अप्पाणं भणेज, जेण वा परववदेसेण लभतितं ववदेसम्गहणं वा करेति। रोगोपशमसमर्थाश्च ते साधवो भवन्ति / कथंभूता? इत्याह--'त उसहिं नि० चू० 11 उ०। आ० चू० / (अन्ययूथिकान् प्रति विपर्यासविषयः पत्ति' त्ति ते च ते औषधयश्च तदौषधयो विण्मूत्रखेलजल्लकेशन'अण्णउत्थिय' शब्दे प्रथमभागे 472 पृष्ठे गतः1) खाद्यौषधयः सर्वोषधयश्च साधवो भवन्तीत्यर्थः / एतदुक्तं भवतिविप्परियासिभूय-त्रि०(विपर्यासीभूत) अध्युपपन्ने, आचा०२ श्रु०१चू० यन्माहात्म्यान्मूत्रपुरीषा-वयवमात्रमपि रोगराशिप्रणाशाय संपद्यते १अ०३ उ०॥ सुरभिच सा विगुडौषधिः। प्रव० 270 द्वार। पा०। विप्पलाव-पुं०(विप्रलाप) विविधे अनर्थक वचसि, स्था०७ ठा०३ | विष्फंदमाण-न०(विस्पन्दमान) अस्वतन्त्रे, इतश्चैतश्च धावति, आचा०१ उ०। तं० श्रु०४ अ०३ उ०॥ विप्पवसिय-त्रि०(विप्रोषित) देशान्तरं गन्तुं प्रवृत्ते, ज्ञा०१श्रु०२ अ० | विप्फाल-धा०(विस्फाल) विघाटने, विविधैः प्रकारैः स्फालने। नि०चू० *विप्रोष्य-अव्य०। परदेशं गत्वेत्यर्थे , "पंचाहेण वा विप्पवसियओ ४उ०पृच्छायाम, विष्फालेइ देशीवचनमेतत् पृच्छतीत्यर्थः / विप्फालन वा गच्छेज्जा।" आचा०२ श्रु०१चू०५ अ०२७०। त्ति वा पुच्छण त्ति वा एगट्ठमिति वचनात्। व्य० 170 / विप्पसाय-पुं०(विप्रसाद) विविधः प्रसादो विप्रसादः / आगमदृष्ट- विप्फालिय-अव्य०(विस्फाल्य) भृशं पाटयित्वेत्यर्थे, आचा०२ श्रु०१ याऽऽत्मनो विविधैरुपायैरिन्द्रियप्रणिधानप्रमादादिभिः प्रसादे, आचा० / चू०३ अ०२ उ० १श्रु०३ अ०३ उ० *विस्फारित-त्रि० / विकाशिते, "विप्फालियपुंडरीयणयणा'' विस्फाविप्पहूण-त्रि०(विप्रहीण) विविधं--प्रकर्षण हीनो-रहितः / बृ०४ उ०| रितं रविकिरणैर्विकाशितं यत्पुण्डरीकं-सितपद्म तद्वन्नयने येषां ते सूत्र० / विमुक्ते, प्रश्न०१ आश्र0 द्वार। अपगतकर्त्तव्यविवेके, सूत्र०१ विस्फारितपुण्डरीकनयनाः / जी०३प्रति०४ अधिका श्रु०५ अ०१ उ० विप्फुजिय-त्रि०(विस्फूर्जित) सम्यग्व्याख्यानविलसिते, प्रतिका विप्पित्तु-अव्य०(विप्पित्वा) कुट्टयित्वेत्यर्थे ,बृ०२ उ०। विप्फुरंत-त्रि०(विस्फुरत्) विविधं परिणमति, प्रति०।इतस्तत-स्तडफविप्पिय-त्रि०(विप्पित) यस्य जातमात्रस्यैवाङ्गुष्ठप्रदेशिन्योर्मध्यमा- डति, उत्त० 16 अ० भिर्मलयित्वा वृषणद्वयं गालितं तादृशे नपुंसकभेदे, बृ० 1303 प्रक०ा | विफल-त्रि०(विफल) फलासाधने, प्रश्न०२ आश्र० द्वार। गाधा पं०भा०। पं०चू। विबद्ध-त्रि०(विबद्ध) विशेषेण बद्धे, सूत्र०१ श्रु०३ अ०२ उ०। विप्पुय-त्रि०(विप्लुत) विक्षुभे, स्था०५ ठा०१ उ०। विबुह-त्रि०(विबुध) फुल्ले, आ० म०१ अ॥ पुं०।देवे, हरिभद्रसूरिमित्रस्य विप्पुस-न०(विप्रुष्) मूत्रस्य पुरीषस्य वाऽवयवेषु आ० म०१ अ०। मानदेवसुगुरोः शिष्ये, ग०३ अधि०! विप्पेक्खिय-न०(विप्रेक्षित) विविधमर्धाक्षिकटाक्षादिभिर्भेदैः प्रेक्षितं | विबोह-पुं०(विबोध) जागरणे, पञ्चा०१ विव०। आ० म०। विप्रेक्षितम् / बृ० 130 ३प्रक०। निरीक्षिते, नि० चू० १उ०। प्रश्र०। | विभंत-त्रि०(विभ्रांत) विविधं भ्रान्ते, आचा०१श्रु०६ अ०४ उ०। विशे० भ० विभंस-पुं०(विभ्रंस) प्राणातिपाते, प्राणिप्राणवियोजने, स्था०५ ठा०१उ० विप्पोसहि-पुं०(विप्रोषधि) मूत्रपुरीषयोरक्यवो विप्रडुच्यते। अन्येत्वाहुः- विम्भम-पुं०(विभ्रम) क्षिप्तचित्ततादिरूपसंभवे, बृ०३ उ०। वक्त्रवि इति-उच्चारःप्र इति-प्रश्रवणम् ओषधिर्यस्येति।लब्धिभेदे, यस्य हि मनसोन्तित्वे, स०३५ सम०। रा०। आ० म०। पं० व०। पञ्चदशे विपुषः परस्य व्याध्यपनयनसर्मथा भवन्ति। विशे०औ०। आ०म०। गौणालीके, प्रश्र०४ आश्रद्वार। (विभ्रमस्वरूपम् 'अबंभ' शब्देप्रथमभागे ग० प्रश्र० / विप्पोसहिगहणेण विट्ठस्स गहणं कीरइतंचेव विठं ओसहि- 676 पृष्ठे गतम्।) भूसमुद्भवे, ज्ञा०१ श्रु०१ अ० शृङ्गाररसप्रभवे सामत्थज्जतेण विप्पोसहि भन्नति। आ०चू०१०। 'मुत्तपुरीसाण विप्पुसो | मनसोऽस्थिरत्वे, "यचित्तवृत्तेरनवस्थितत्वं, शृङ्गारजं विभ्रम उच्य
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy