________________ मणुस्सखेत्त 68 - अभिधानराजेन्द्रः - भाग 6 मणुस्सखेत्त इति पञ्च संग्रहवृत्तौ 45 पत्रे, एतदक्षरानुसारेणात्कृष्टतः कदाचिदावलिकाया असङ्ख्येयभागकालानन्तर सम्मूर्छजमनुष्याणां चतुर्विशतिमुहूर्तविरहकालः सम्भवतीति / 65 प्र० / सेन०३ उल्ला०। मणुस्सक्खेत्त न० (मनुष्यक्षेत्र) मानुषोत्तरपर्वतसीमाके मनुष्याणां क्षेत्रे, जी०३ प्रति०४ अधि०। (मनुष्यक्षेत्रे द्वौ समुद्रौ इति 'समुद्द' शब्दे द्रष्टव्यम्) समयखेत्ते णं भंते ! केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं पण्णत्ते ? गोयमा ! पणयालीसं जोयणसतसहस्साई आयामविक्खंभेणं एगा जोयणकोडी० जाव अभितरपुक्खरऽद्ध परिरओ से भाणियव्वो० जाव अउणपण्णे। (समयखेत्ते णमित्यादि) मनुष्यक्षेत्र भदन्त ! कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्तम्, भगवानाह-गौतम ! पञ्चचत्वारिंशद् योजनशतसहस्राणि आयामविष्कम्भेन, एकायोजनकोटी द्वाचत्वारिंशत्शतसहस्राणि त्रिंशत् सहस्राणि द्वे योजनशते एकोनपञ्चाशे किञ्चिद्विशेषाधिके परिक्षेपेण प्रज्ञप्तम्। सम्प्रति नामनिमित्तमभिधित्सुराह - से केणऽद्वेणं भंते ! एवं वुचति-माणुसखेत्ते, माणुसखेत्ते ? | गोयमा ! माणुसक्खित्ते णं तिविहा मणुस्सा परिवसंति। तं जहाकम्भभूमगा, अकम्मभूमगा, अंतरदीवगा / से तेणऽद्वेणं गोयमा ! एवं वुचति-माणुसखेत्ते माणुसखेत्ते। (से केणतुणमित्यादि) अथ केनार्थेन भदन्त ! एवमुच्यते-मनुष्यक्षेत्र मनुष्यक्षेत्रमिति ? भगवानाह-गौतम ! मनुष्यक्षेत्रे त्रिविधाः मनुष्याः परिवसन्ति। तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाश्च। अन्यच्च मनुष्याणां जन्ममरणं चात्रैव क्षेत्रे न तद्बहिः, तथाहि-मनुष्या मनुष्यक्षेत्रस्य बहिर्जन्मतो न भूता न भवन्ति न भविष्यन्ति च। तथा यदि नाम केनचित् देवेन दानवेन विद्याधरेण वा पूर्वानुबद्धवैरनिर्यातनार्थमेवरूपा बुद्धिः क्रियते यथाऽयं मनुष्योऽस्मात् स्थानादुत्पाट्य मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यतां, येनोवशोष शुष्यति, म्रियते वा इति तथाऽपि लोकाऽनुभावादेव सा काचनापि बुद्धिर्भूयः परावर्त्तते, तथा संहरणमेव न भवति, संहृत्य वा भूयः समानयति, तेन सहरणतोऽपि मनुष्यक्षेत्राद् बहिर्मनुष्याणां मरणमधिकृत्य न भूता न भवन्ति न भविष्यन्ति च / येऽपि जडाचारिणो विद्याचारिणो वा नन्दीश्वराऽऽदीनपि यावद् गच्छन्ति तेऽपि तत्र गता न मरणमश्नुवन्ते, किं तु मनुष्यक्षेत्रमागता एव, तेन मानुषोत्तरपर्वतसीमाकं मनुष्याणां संबन्धि क्षेत्रं मनुष्यक्षेत्रमिति। जी०३ प्रति०४ अधि०२ उ०। सम्प्रति मनुष्यक्षेत्रगतसमस्तचन्द्राऽऽदिसङ्ख्यापरिमाणमाहमणुस्सखेत्ते णं मंते ! कइ चंदा पभासेंसु वा, पभासंति वा, पभासिस्संति वा ? कइसूरा तवइंसुवा, तवइंति वा, तवइस्संति वा? गोयमा! "बत्तीसं चंदसयं, इत्तीसं चेव सूरियाण सयं। सयलं मणुस्सलोयं, चरंति एए पभासेंता / / 1 / / एक्कारस य सहस्सा, छप्पि य सोला महग्गहाणं तु। छच्च सया छण्णउया, णक्खत्ता तिणि य सहस्सा / / 2 / / अडसीइ सतसहस्सा, चत्तालीस सहस्स मणुयलोगम्मि। सत्त य सता अणूणा, तारागणकोडिकोडीणं ||3||" सोभं सो सुवा, सोभं सोभन्ति वा, सोभं सोमिस्संति वा / / "एसो तारापिंडो, सव्वसमासेण मणुयलोगम्मि। बहिया पुण ताराओ, जिणहिँ भणिया असंखेज्जा / / 1 / / एवइयं तारगं, जं भणियं माणुसम्मि लोगम्मि। चारं कलंबुयापुप्फसंठियं जोइस चरइ / / 2 / / रविससिगहनक्खत्ता, एवइया आहिया मणुयलोए। जेसिं नागागोत्तं, न पागया पण्णवेहिति / / 3 / / छावट्ठी पिडगाई, चंदाइचा मणुयलोगम्मि। दो चंदा दो सूरा, हवंति एक्केक्कए पिडए / / 4 / / छावट्ठी पिडगाई, नक्खत्ताणं तु मणुयलोगम्मि / छप्पन्नं नक्खत्ता, य हुंति इक्किक्कए पिडए॥५|| छावट्ठी पिडगाई, महग्गहाणं तु मणुयलोगम्मि। छावत्तरं गहसयं, च होइ एक्कक्कए पिडए।।६।। चत्तारि य पंतीओ, चंदाइचाण मणुयलोगम्मि। छावट्ठिय छावट्ठिय, होई एक्के किया पंती।।७।। छप्पण्णं पंतीओ, णक्खत्ताणं तु मणुयलोगम्मि। छावट्ठी छावट्ठी, होइ य एक्के किया पंती॥८|| छावत्तरं गहाणं, पंतिसयं होइ मणुयलोगम्मि / छावट्ठी छावट्ठी, य होति एक्के किया पंती॥६।। ते मेरु पडियडता, पयाहिणाऽवत्तमंडला सव्वे / अणवट्ठियजोगेहि, चंदा सूरा गहगणा य / / 10 / / णक्खत्ततारगाणं, अवट्ठिता मंडला मुणेयव्वा। ते वि य पदाहिंणाव-त्तमेव मेरुं अणुयरंति / / 11 / / रयणियरदिणयराणं, उड्डे य अहे य संकमो नत्थि। मंडलसंकमणं पुण, अभिंतरबाहिरं तिरिए / / 12 / / रयणियरदिणयराणं, णक्खत्ताणं महग्गहाणं च / चारविसेसेण भवे, सुहदुक्खविही मणुस्साणं |13|| तेसिं पविसंताणं, तावक्खेत्तं तु ववृते णियमा। तेणेव कमेण पुणो, परिहायति निक्खमंताणं / / 14 / /