________________ वित्ति 1192- अभिधानराजेन्द्रः - भाग 6 वित्थाररुइ - यन्त्रपीडनकं निर्ला-उछनंदानं दवस्य च। णिरवेक्खस्स उजुत्तो, संपुण्णो संजमो चेव / / 7 / / सरःशोषोऽसतीपोष-पति पञ्चदशत्यजेत्॥१३॥ वृत्तिव्यवच्छेदे-जीविकाविघाते वृत्तिक्रियाविरुद्धपूजाकालाश्रयणे कृते, ध०२ अधि०। (तत्तच्छब्दानां व्याख्या स्वस्वस्थाने) पालने, प्रव० / चशब्दोविशेषद्योतकः, पुनःशब्दार्थः, तस्य चैवं भावनावृत्तिक्रिया६५ द्वार / विविधैरभिग्रहविशेषैर्वर्तने, नं० भ०। नि० दशा औला विरुद्धकालाश्रयणे वृत्तिव्यवच्छेदो भवति / वृत्तिव्यवच्छेदे पुनः / पञ्चा०। दशा०) विपा०। आचा०। सूत्राधा पं०व०। बृ०ा जीवनोपाये, किमित्याह- गृहिणो गृहस्थस्य सीदन्ति-- न प्रवर्तन्ते सर्वक्रियाकल्प० १अधि०१क्षण / निर्वाह, ज्ञा०१ श्रु०१ अ० स्था०। प्राणसं- धर्मलोकाश्रिता समस्तव्यापाराः / अथ सीदन्तु ताः सकलकल्मषधारणे, स्था०६ठा०३ उ०। देहपरिपालनायाम,दश०१ अ० यथानियु- विमोषपरपरममुनिपदपङ्कजपूजनप्रवृत्तस्य किं ताभिरित्यत्राहक्तपुरुषेभ्यः सुवर्णस्यद्वादशशतसहस्राणि (आ०म० १अ०1) वर्तन्तेऽ- निरपेक्षस्य तु वृत्तिनिःस्पृहस्य पुनः पुरुषस्य युक्तः--सङ्गतो विधेयतया नयेति द्वात्रिंशत्कवलपरिमाणे, आचा०१ श्रु०८ अ०१ उ०। प्रव०। संपूर्णः सर्वविरतिरूपतया परिपूर्णः / संयमश्चैव साधुधर्म एव साधोरिअनुष्ठाने, सूत्र०१ श्रु०१० अ०अभ्यन्तरायां निर्वृत्तौ, आचा०१ श्रु०२ वान्यथा सर्वथा निरपेक्षत्वासिद्धे / इति गाथार्थः // 7 / / पञ्चा०४ विव०। अ०१ उ०ातान्त्रिक्या परिभाषयाघ्राणेन्द्रिये, द्वा०२६द्वा०। सूत्रविवरणे, | वित्तिसंखय-पुं०(वृत्तिसंक्षय) असंप्रज्ञातसमाधौ, द्वा०२० द्वा०। विशे०। आव०। बहुसंस्कृताक्षरनिबद्धसूत्रादिविवरणरूपायाम, संथा। विकल्पस्यन्दरूपाणां, वृत्तीनामन्यजन्मनाम्। समुदायलक्षणस्यावविनोऽवयवे, द्वा० अपुनर्भावतो रोधः,प्रोच्यते वृत्तिसंक्षयः॥२५॥ योगश्चित्तवृत्तिनिरोधः / विकल्पेति-स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनोऽन्यतचित्तं वृत्तयस्तस्य, पञ्चतय्यः प्रकीर्तिताः। जन्मनां पवनस्थानीयस्वेतरतथाविधमनःशरीरद्रव्यसंयोगजनितानां द्वा०११द्वा०। (वृत्तयः 'जोग' शब्दे चतुर्थभागे 1621 पृष्ठेव्याख्याताः।) विकल्पस्यन्दरूपाणां वृत्तीनाम्, अपुनर्भावतः पुनरुत्पत्तियोग्यतापरिद्रव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद् वृत्तिः / समवाये, हारात्, रोधः-परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले स्या च वृत्तिसंक्षयः प्रोच्यते। तदाह-"अन्यसंयोगवृत्तीनां, यो निरोधस्तथा वित्तिकंतार-न०(वृत्तिकान्तार) वृत्ति विका तस्याः कान्तारमरण्यं तथा। अपुनर्भावरूपेण, स तु तत्संक्षयो मतः॥१॥" द्वा० 18 द्वा० / तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारम्। निर्वाहाभावे, उपा०१ अ०। ('जोग' शब्दे चतुर्थ--भागे 1631 पृष्ठे गतोऽयं वृत्तिसंक्षयविस्तरः।) वित्तिकर-पुं०(व्यक्तिकर) व्यक्तिकरणशीलो व्यक्तिकरः / निर- वित्तिसंखेव-पुं०(वृत्तिसंक्षेप) वृत्तेर्भिक्षाचर्यारूपायाः संक्षेपोऽभिवशेषव्युत्पत्तिमतिचारानतिचारफलादिभेदभिन्नमर्थं भाषमाणे, आ० ग्रहविशेषात्संकोचनं वृत्तिसंक्षेपः। पा०ा भिक्षाचर्यारूपे (ग०१ अधिol) म०१ अ० बाह्यतपोभेदे, स०६ समा द्रव्याधभिग्रहणे, पञ्चा०ा सा (वृत्तिः) द्रव्यतो *वृत्तिकर-त्रि० निर्वाहकरे, ज्ञा०१ श्रु०१ अ० द्वात्रिंशत्कवलमानपूर्णाहारापेक्षयैकादिकवलन्यूनाहारग्रहणतोऽवित्तिच्छेय-पुं०(वृत्तिच्छेद) वर्त्तनोपायविघ्ने, सूत्र०१ श्रु०७ अ०। नेकविधा / भावो नोदरिका तु कषायत्यागः, तथा वृत्तेर्भिक्षाचर्यायाः आचा०। प्रश्न०। "जे यदाणं पसंसंति, वहमिच्छति पाणिणं / जे उतं संक्षेपणमल्पताकरणं वृत्तिसंक्षेपणं द्रव्याद्यभिग्रहग्रहणम् / तत्र द्रव्यतो पडिसेहंति, वित्तिच्छेयं करेति ते॥१॥" प्रश्न०२ आश्र० द्वारा लेपकृदेवेतरदेव वा, द्रव्यं मया ग्राह्यमित्यादि। एवं क्षेत्रतः स्वग्राम एव वित्तिदाण-न०(वृत्तिदान) नियुक्तपुरुषेभ्यः सार्द्धद्वादशसुवर्णसहस्रदाने, परग्राम एव वा एतावत्स्वेव वा, गृहेषु यल्लप्स्यत इत्यादि। एवं कालतः आ०म० 10 पूर्वाह्न मध्याह्ने अपराह्ने वा, भावतःपुनरुत्क्षिप्तमेव वा गायतो वारुदतो वित्तिमिक्खा-स्त्री०(वृत्तिभिक्षा) "निःस्वान्धपङ्गवो ये तु, न शक्ता वा यल्लप्स्यत इत्यादि। पञ्चा० १६विव०॥ वैक्रियान्तरे। भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते।।१।।" इत्युक्त- | वित्तेसि-त्रि०(वित्तैषिन) वित्तं द्रव्यं तदन्येष्टुं शीलं येषां ते वित्तैषिणः। लक्षणे भिक्षाभेदे, हा०५ अष्टक द्रव्यार्थिषु, सूत्र०२ श्रु०६ अ०॥ वित्तिय-त्रि०(वित्तिक) वित्तं द्रव्यं तदस्ति यस्येति / धनसमृद्धे, वृत्तिं | वित्थड-त्रि०(विस्तृत) विस्तरवति, प्रव०६४ द्वार। औला रा०) चाश्रितलोकानां ददाती वृत्तिदम् / जीविकादातरि, ज्ञा०१ श्रु०१अ० वित्थर-पुं०(विस्तर) प्रपञ्चे, आ०म० 10 // महावचनसंदर्भे, स०। प्रव०। साऔ! वित्थराल-त्रि०(विस्तराल) विशाले, स्था०५ ठा०१ उ०। वित्तिवोच्छेय-पुं०(वृत्तिव्यवच्छेद) जीविकाविघाते, पञ्चा० वित्थार-पुं०(विस्तार) विष्कम्भे, स्था०५ ठा०३उ०। पृथक्त्वे, अथ कथभापवादिककालानाश्रयणे शुभसन्तान-- नि०चू०४उ० व्यवच्छेदः स्यात्? वृत्तिव्यवच्छेदादिति वित्थाररुइ-पुं० (विस्ताररुचि) विस्तारो-व्यासःसकलद्वादब्रूमः / एतदेवाह शाङ्गस्य नयैः पर्यालोचनमिति ततोऽपवृंहिता रुचिर्यस्य वित्तीबोच्छेयम्मिय, गिहिणो सीयंति सव्यकिरियाओ। स विस्ताररुचिः। प्रज्ञा०१ पद / विस्तारो व्यासस्तज्जा रुचि