________________ वित्थाररुइ 1193 - अभिधानराजेन्द्रः - भाग 6 विदुगुंछा यस्य तथा। दर्शनिभेदे,धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाणां सर्वैर्नयैः / "विदिण्णच्छत्तबालवीयणा' वितीर्णच्छत्रबालवीजना वितीर्ण राज्ञा प्रमाणैतिरि, स्था०१० ठा०३ उ०। प्रसादतोदत्तंछत्रचामररूपाबालवीजनिका यस्यै सा तथा।गणिकायाम, अथ विस्ताररुचिमाह विपा० 1 श्रु० 2 अ० "विदिण्णवियारे" साधुः वितीर्णो राजानुज्ञातो दव्वाण सव्वभावा, सव्वपमाणेहि जस्स उवलद्धा। विचारोऽवकाशोयस्यस विश्वसनीयत्वात्स वितीर्णविचारः। संघकार्यासवेहि नयविधीहि, वित्थाररुई मुणेयव्यो / / 671|| दिष्विति प्रकृतम् / विपा०१श्रु० २अ०! द्रव्याणां-धर्मास्तिकायादीनामशेषाणामपि सर्वे भावाः पर्यायाः सर्व विदित्ता-अव्य०(विदित्वा) बुवेत्यर्थे , आचा०१ श्रु०८ अ० ८उ०। प्रमाणैरशेषैः प्रत्यक्षादिभिर्यस्योपलब्धा यस्य प्रमाणस्य यत्र व्यापार विदित्तासमुद्देसणा-स्त्री०(विदित्वासमुद्देशना) ज्ञात्वा परिणामत्वादिस्तेनैव प्रमाणेन प्रतीताः, सव्वेहिं' ति सर्वैश्च नयविधिभिर्नंगमादिनय गुणोपेतं शिष्यं यद्यस्य योग्यं तस्य तदेव समुद्दिशतः। वाचनासंपतेंदे, प्रकारैरमुं भावमयममुं चायं नयभेदमिच्छतीति स विस्ताररुचिरिति उत्त०१० ज्ञातव्यः / सर्ववस्तुपर्यायप्रपञ्चावगमेन तस्य रुचेरतिविमलरूपतया विदित्तोइसणा-स्त्री०(विदित्वोद्देशना) ज्ञात्वा परिणामत्वादिगुणोपेतं भावात् / प्रव० 146 द्वार। प्रज्ञा०।०। शिष्यं यद्यस्य योग्यं तस्य तदेवोद्विशतः। उद्देशनालक्षणे वाचनासंपर्दोदे, वित्थिण्ण-त्रि०(विस्तीर्ण) विस्तारवति, भ०२ श०५ उ०। रा०संथा। उत्त० 10 // आव०। रा०ा ऊधिोऽपेक्षया पृथुत्वे, जी० 3 प्रति० 4 अधिo विदिय-त्रि०(विदित) प्रत्यभिज्ञाते, विपा०१ श्रु०३ अ०। उत्त। ति०| "वित्थिण्णछत्तचामरबालवीयणे" विस्तीर्णानि छत्राणि चामररूपबा आ०चू०। पर्यालोचिते, नं०। लव्यजनिकाश्च येषां ते तथा। भ० 13 श०६ उ०॥ "वित्थिण्णविउल विदिसा-स्त्री०(विदिश) एकप्रदेशात्मिकायां कोणदिशि, आचा०१ श्रु० भवणसयणासणजाणवाहणाइण्णा'' विस्तीर्णानि विस्तारवन्ति / 101 उ०। मोक्षसंयमाभिमुखाया दिशोऽन्यस्यां कुदिशि, आचा०१ विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनयानवाहनैराकीर्णानि श्रु०५ अ०३ उ० येषां ते तथा अथवा-विस्तीर्णानि-विपुलानि भवनानि येषां ते, विदिसापइण्ण-त्रि०(विदिक्प्रतीर्ण) मोक्षसंयमाभिमुखा दिक् ततोऽन्या शयनासनयानवाहनानि चाकीर्णानि गुणवन्ति येषां ते तथा। भ०२१०५ विदिक् तां प्रकर्षण तीर्णः विदिक्प्रतीर्णः / असंयमाभिमुखे, आचा० उ०। "विस्थिण्णविउलबल-वाहणं ति" विस्तीर्णविपुले अति १श्रु०५ अ०३ उ०। विस्तीर्णे बलवाहने-सैन्यगजाजादिके यस्य स तथा। भ० 112011 विदिसावाय-पुं०(विदिग्यात) विदिग्भ्यो वाति वायुकाये, प्रज्ञा०१ पद। उ०। कल्प स्था० विदंड-पुं०(विदण्ड) विशिष्टदण्डे, जीत०। विदु-अव्य०(विदित्वा) विज्ञायेत्यर्थे, बृ० 330 // विदंसग-पुं०(विदंशक) विदंशतीति विदंशकः। श्येनादौ, प्रश्न०१आश्र० *विद्रस्-त्रि०ा बुधे, पञ्चा०१६ विव०। कालज्ञे, आचा०२ श्रु०४ चू०। द्वार। पक्षिबन्धनविशेषे, उपा०१ अ०) बृ०॥ ('विष्णु' शब्देऽस्मिन्नेव भागे विस्तरो गतः।) विदंसण-न०(विदर्शन) अन्धकारस्य वस्तुप्रकाशने, प्रश्र०१आश्रद्वार। विदुगुंछा-स्त्री०(विद्वज्जुगुप्सा) विद्वांसः-साधवः विदितसंसार-- अलग्नस्यैव लग्नत्वेन दर्शने, बृ०१ उ०३ प्रक०ा नि० चू०। स्वभावाः परित्यक्तसमस्तसंधास्तेषां गुजुप्सानिन्दा।साधुजुगुप्सारूपे दर्शनाचारातिचारे, यथा-अस्नानात् प्रस्वेदजलक्लिन्ना मलिनत्वाद् विदद्ध-त्रि०(विदग्ध) विचक्षणे, षो० 10 विव०गेयनीतिनिपुणे, द्वा०२२ दुर्गन्धिवपुषो भवन्ति तान्निन्दति, आव० 6 अ०को दोषः स्याद्यदि द्वा० धूमगन्धिनि अजीर्णभेदे, ध०१ अधिका प्रासुकेन वारिणा अङ्गक्षालनं कुर्वीरन् भवन्त इत्येवमपिन कुर्यादहस्यैव विदब्भ-पुं०(विदर्भ) सप्तमतीर्थकरप्रथमशिष्ये, स० परमार्थतोऽशुचित्वात्। आव०६अ। विदर-पुं०(विदर) क्षुद्रकनद्याकारेषु नदीपुलिनस्यन्दजलगतरूपेषु, ज्ञा०१ विदुगुच्छ त्ति वि भण्णति, सा पुण आहारमोयमसिणाई। श्रु०१ अ० तीसु वि देसे गुरुगा, मूलं पुण सव्वहिं होति // 25 // विदरिसण-न०(विदर्शन) विरूपाकारे, विभीषिकादिदृष्ट, उत्त०३६ अ०1 विदू-साहू कुच्छति-गरहति; निन्दतीत्यर्थः / वि इति वितियविदाय-अव्य०(विदित्वा) विद-ज्ञाने क्तः। विज्ञायेत्यर्थे, दशा०४ अ० विकप्पदरिसणे / भण्णइ त्ति-भणियं होंति, सा इति-साविदुगंछा पुणसद्दो विदारय-त्रि०(विदारक) विदारयतीति विदारकः / स्फोटके, प्रश्न०१ संव० विसेसणत्थेदावो। पुव्वाभिहितावतिर्गिछातोइमं विदुगुच्छंविसेसयति।सा 'द्वार / ज्ञा० पुण विदुगुंछा इमेसु संभवति-आहारे त्ति वल्लिकरेसु आहारंति / अहवाविदालण-न०(विदारण) विविधप्रकारैर्दारणे, प्रश्न०१ आश्र० द्वारा मंडलिविहाणेण भुजमाणा पाणा इव सव्वे एकलाला असुइणो,एते मोए-त्ति विदिण्ण-त्रि०(वितीर्ण) विदत्ते, आ०म० अ०। राजानु ज्ञाने, रा०ा | काइयंवोसिरिउंदवंण गेण्हंति।समाहिसुवा योसिरिउतारिसेसुचवलंबणेसुं