________________ वितिगिच्छा 1191 - अभिधानराजेन्द्रः - भाग 6 वित्ति वि लहिज्जामो ण था?ण णजति / अहवा-सव्वं साहूणं लद्वंदिढ जति ठा०३उन णवरं जीवाकुलो लोगो ण दिट्ठो होतो तो सुंदरं होतं देसविति-गिच्छा | वितिमिरकर-पुं०(वितिमिरकर) वितिमिराः करा यस्यासौ वितिमिरएसा। सव्वसो यितिगिच्छा-जइसव्वण्णूहिं तिकालदरिसीहिंसव्यं सुकरं | करः। निरन्धकारकिरणे, जं०२ वक्ष०। दिलु होतं ताणं अम्हारिसा कापुरिसा सुहं करेंता एवं सुंदरं-होतं / नि० | वितिय-त्रि०(द्वितीय) द्वित्वसंख्यापूरके, प्रश्न० 2 आश्र० द्वार / चू०१ उ०। विचिकित्सायां विद्यासाधकसावगो नंदीसरवरगमणं दिव्व अमौटशस्-रूपायां द्वितीयसुब्विभक्ती, "विइया उवएसणे' अनु०॥ 'गंधाणं देवसंसग्गेण मित्तस्स पुच्छणं, विजाए पदाणं साहणं मसाणे, उत्त। चउपायगसिक्कयं हेट्ठा इंगालखायरोपतलो अट्ठसयवारा परिजवित्ता पादो वितियपद-न०(द्वितीयपद) अपवादपदे, नि०चू०१०। सिक्कगस्स छिज्जइ। एवं बीओ, तइओय छिज्जइ। चउत्थे छिन्ने आगासेण | वित्त-त्रि०(वित्त) विनयादिगुणेन प्रसिद्ध, उत्त०१ अ०। स्था० भ०) वचइ / तेण सा विज्ञा गहिया कालचउद्दसरत्तिं साहेइ मसाणे / चोरो य विख्याते, नि०। नपुं०। द्रव्ये, स०३० सम०। ज्ञा० उत्तका षो० औ०। णयरारक्खिएहिं पारद्धो परिभममाणो तत्थेव अगओ।ताहे वेढउमसाणं दशा०। सूत्रा आचा०ा द्रव्यजाते, सूत्र०१ श्रु० अ०। वित्ते गद्धो वित्तगद्ध ठिया। पभाएघिप्पिहि सोयभमंतोतं विजासाहगंपेच्छइ। तेण पुच्छिओ। इति। वित्त इति अदत्तादानस्योपलक्षणम्। उत्त०५ अ०। सूत्र०। द्वा० सो भणइ / विजं साहेमि / चोरो भणइ केण ते दिण्णा / सो भणइ *वृत्त-न० अनुष्ठाने, संयमे, ज्ञानेचा सूत्र०१ श्रु०२अ०३उ०। सच्छन्दसावगेणं / चोरेण भणियं / इमं दव्वं गिण्हाहि विजं देहि / सो सड्डो स्के पद्ये, सूत्र० १श्रु०१अ०१ उ०| विचिकिच्छइ सिज्झिज्जा न व त्ति / तेणं दिन्ना / चोरो चिंतइ सावगो वित्तट्ठ-पुं०(वृत्तस्थ) वृत्तमनाचारपरिहारः सम्यगाचारपालनं च तत्र कीडियाए वि पावं नेच्छइ सचं मेयं तो सो साहिउमारद्धो सिद्धा। इयरोस तिष्ठन्तीति वृत्तस्थाः / आचाररतेषु, "वित्तट्ठणाणबुढारिहा' धo) लुद्धो गहिओ। तेण आगसगएण लोगो भेसिओ। ताहे सो मुक्को। दो वि सेवाऽभ्युत्थानादिलक्षणा गुणभाजो हि पुरुषाः सम्यक् सेव्यमाना सावगा जाय त्ति। श्रा०। प्रवाध०। बृ० स्था०ा युक्त्या समु-त्पन्नेऽपि नियमात्कल्पतरव इव सदुपदेशादिफलैः फलन्ति / यथोक्तम्-- मतिव्यामोहोत्पन्नचित्तविप्लुतौ, द्वा० 14 द्वा०ा सूत्र०। चित्तभ्रान्ती, सं "उपदेशः शुभो नित्यं, दर्शनं धर्मचारिणाम् / स्थाने विनय इत्येतत्, शीती, सूत्र०१ श्रु०१२ अ० दश। फलं प्रति शङ्कायाम्, पञ्चा०१५ साधुसेवा फलं महत्॥१॥"ध०१ अधिo विव०। उपा०। जीता वित्तङ्क-पुं०(वित्ताढ्य) विभवनायके, द्वा०१४ द्वा०। वितिगिच्छासण्णा-स्त्री०(विचिकित्सासंज्ञा) मोहोदयात् चित्तविप्लुतो, वित्तपाइ(ण)-त्रि०(वित्तपातिन्) वित्तेन पतनशीले, यो०बि०। आचा०१ श्रु०१अ०१ उ वित्तप्पजाय-न०(वृत्तप्रजात) पद्यप्रकारे, स्था०७ ठा०३ उ०। वितिगिच्छासमावण्ण-पुं०(विचिकित्सासमापन्न) अनेषणीयाशङ्का वित्तवाव-पुं०(वित्तवाप) वित्तस्य-धनस्य श्रावकाधिकारान्न्यायोपात्तस्य गृहीते, आचा०२ श्रु० १चू० ११०३उ०| वितिगिच्छिय-त्रि०(विचिकित्सित) फलं प्रति शङ्कोपेते, स्था०३ ठा०४ वा यो व्ययकरणम्। सत्कार्येषु धनव्यये,ध०२ अधि०| उ०। अस्मिन्नुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते न वेत्येवं संशयिते, वित्तसंजुत्त-त्रि०(वित्तसंयुक्त) प्रभूतद्रव्यवति, प्रभूतवित्तो ख़ुदारतया (भ०) किमिदमिहोत्तरमिदं वेति सञ्जातशङ्क इदमित्थमुत्तरं साधु इदं च व्यापारयन्नपि अन्येषां भावमुत्पादयति, अहो धन्याः खल्वमी य नसाधु / इदं च न साधु / भ०२ श० 2 उ०। स्था०। ज्ञा०) एवंविधोदारतया निजभुजोपात्तं वित्तं जिनायतनेषूपयोगं नयति। ततश्च वितिगिट्ठ-त्रि०(व्यतिकृष्ट) अतिशयेन क्षेत्रतो भावतश्च विकृतेन व्यतिकृष्ट शासनोन्नतिश्च जायते। स्ववित्तानुसारेण जिनभवनविधौ प्रवर्त्तमानेन दिशमुदिशेत् / व्य०७ उ०ा दूरदेशवर्तिनि, बृ०१ उ०३ प्रक०। ('उद्देस' स्वाशयवृद्धिरपि कृता भवति। दर्श०१ तत्त्व। शब्दे द्वितीयभागे 811 पृष्ठे व्याख्यातम्।) वित्तास-पुं०(वित्रास) विक्षोभे, उत्त०२ अ० आ० मा आचा०। वितिण्ण-त्रि०(वितीर्ण) अतिक्रान्ते, सूत्र०१ श्रु०१अ०२ उ०। वित्तासणय-न०(वित्रासनक) विकरालरूपादिदर्शने, आव०४ अ०) वितिमिर-त्रि०(वितिमिर) विगतं तिमिरं तिमिरसंपाधो भ्रमो येषां ते | वित्ति-स्वी०(वृत्ति) वृत्तिर्वर्तनम् / कृपादित्वादित्त्वम् / प्रा०। राजादेशवितिमिरः। प्रकृष्टतरविति तरप्प्रत्ययः। ततः प्राकृतलक्षणे स्वार्थे कः कारिणो जीविकायाम, विपा०१ श्रु०१ अ० भ० स्था०। सूत्र०। ज्ञा०| प्रत्ययः। नं। औ०। भ्रमरहिते, विशुद्धतरके वा निरन्धकारेषु, कर्मति अथ तान्येव नामतः श्लोकद्वयेनाहमिरवासनापगमात्। (प्रज्ञा०३६ पद।) क्षीणावरणे, भ०५ श०४ उ०। वृत्तयोऽङ्गारविपिना-नोभाटीस्फोटकर्मभिः। सान०। विगताज्ञानेषु, औ० नपुं० ब्रह्मलोके पञ्चमविमाने, स्था०६ वाणिज्याका दन्तलाक्षा-रसकेशविषाश्रिताः // 12 //