________________ विण्हुकुमार 1190 - अभिघानराजेन्द्रः - भाग 6 वितिगिच्छा विष्णुकुमारसंबन्धः कुत्र ग्रन्थे वर्तते। तथा तेन यल्लक्षयोजनप्रमाणं रूपं अ०४उ० कृतं श्रूयते तत् कि मुत्सेधागुलनिष्पन्नेन योजनेन प्रमाणाङ्गुल- वितरण-न०(वितरण) दानार्थनिमन्त्रणे, आचा०१ श्रु० अ०१उ०। निष्पन्नेन वा? तथा तेन पूर्वपश्चिमसमुद्रयोः पादौ मुक्तौ स्त इत्यप्यु- वितल-त्रि०(वितल) शवले,'सवले त्ति वा वितले ति वा एगट्ठा। आ०५० क्तमस्ति तेनैतदाश्रित्य यथा घटमानं भवति तथा प्रसाधमिति? अत्र |. 4 अ०॥ विष्णुकुमारसंबन्धः उत्तराध्ययनवृत्तिपुष्पमालावृत्तिप्रमुखग्रन्थेषु वर्तते, | वितह-त्रि०(वितथ) अयथाभूते, ज्ञा०१ श्रु०१ अ०। सूत्र०ा असद्भूते, तथा तेन यल्लक्षयोजनप्रमाणं रूपं कृतं वर्तते तदुत्सेधाङ्गुलनिष्पन्न- आचा०१ श्रु०२ अ०३उ०। आव० दश०। मिथ्या-वितथमव्रतमिति योजनप्रमाणेन, यत्पुनः पूर्वपश्चिमसमुदयोः पादौ मुक्तौ तज्जम्बूद्वीप- पर्यायाः। आ०म० अ० वितहं ति वा असच्चं ति वा एगटुं। आ० चू० मध्यस्थलवणसमुद्रखातिकायामितिसंभाव्यते, अन्यथा उत्सेधागुल- 10 / स्था०। सूत्र निष्पन्नलक्षयोजनप्रमाणाशरीरस्य चरणाभ्यां पूर्वपश्चिमलवणसमुद्र- वितहकरण-न०(वितथकरण) विपरीतकरणे, पं०व०४ द्वार। स्पर्शनं दुःशक्यमिति // 3 // ही०४ प्रका०। वितहायरण-न०(वितथाचरण) अन्यसामाचार्या आचरणे, ओघ०। विण्हुगायत्ती-स्त्री०(विष्णुगायत्री) वाग्विशुद्धाय विद्महे वाग्विशुद्धाय वितिकिण्ण-त्रि०(व्यतिकीर्ण) अनानुपूर्व्या विप्रकीर्णे ,नि० चू०१६ उ०। धीमहि तन्नो विष्णुः प्रचोदयात्' इति विष्णुदेवताकगायत्र्याम, गाo! वितिकीर्ण-त्रि० एकतः सम्मिलितेषु सर्वेष्वपि धान्येषु, व्यतिकीर्णा विण्हुमित्त-पुं०(विष्णुमित्र) मानपिण्डशब्दे उदाहृते स्वनामख्याते यदेतेषां धान्यानां सम्मोलका भवन्तीनि उक्तेः। बृ०२ उ०। श्रावके, पिं० वितिगिच्छतिण्ण-त्रि०(विचिकित्सातीर्ण) चित्तविप्लुतिसंशय-ज्ञानं वा विण्हुसिरी-स्त्री०(विष्णुश्री) वीरतीर्थे सर्वान्तिमायामनगार्याम्, 'एरिस- | अतिक्रान्ते, सूत्र०१ श्रु०१० अ० गुणजुत्ता चेव सुगहियनामधिज्जा विण्हुकुमारी' महा०४ अ०॥ वितिगिच्छा-स्त्री०(विचिकित्सा) चित्तविप्लुतौ, सूत्र०१ श्रु०१४ अ०/ वितंडा-स्त्री०(वितण्डा) वितण्डयते आहन्यतेऽनया प्रतिपक्षसाधन- दानादौ फलं प्रति सन्देहे,ध०२ अधि० बृ०॥ मतिविभ्रमे, ध०१ अधि०। मिति। प्रतिपक्षस्थापनाहीने वाक्ये, अभ्युपेत्य पक्षं यो न स्थापयति स स्था०। सूत्रा आशङ्कायाम्, आचा० १श्रु० ३अ०३ उ०। नि० चू०। वि वैतण्डिकः। इति हि न्यायवार्तिकम् जैनपरिभाषयातत्त्वविचारमौखयें, इति विशेषेण विविधैः प्रकारैर्वा चिकित्सा-प्रतिक्रिया। स्था० 4 ठा०२ स्या०। निचू०। सूत्र० स०। कल्प! उ० सूत्र०। विमर्षे , मीमांसायाम्, सूत्र०२ श्रु०२ अ०। आशङ्कायाम्, वितक-पुं०(वितक) विमर्श नं०। निचूला श्रुते, आव० 4 अ०॥ आचा०१श्रु०३ अ०३उ०ा अनेषणीयाशङ्कायाम्, आचा०२ श्रु०१चू०१ *वितर्का-त्रि०ा प्रार्थनीये, बृ०१ उ०३ प्रक०। अ०३उ०। यक्त्याऽऽगमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः,किमस्य वितक्किय-त्रि०(वितर्कित) वितर्किते, पं०चू०१ कल्पना महतस्तपः क्लेशायासस्य सिकताकणकवलनादेरायत्यां मम वितडी-स्त्री०(वितटी) विरूपासुनदीषु, ज्ञा०१ श्रु०१० फलसंपद् भविष्यति किं वा नेति / आव०४ अ०। आ० चू०। इदाणिं वितिगिच्छत्ति दारं- 'संतम्मि वि वितिगिच्छ गाहा-पच्छद्धं' 'संतम्मि वितण्हा-त्रि०(वितृष्णा) विगतगायें , द्वा०११ द्वा० / विजमाण-म्मि' अविपयत्थसंभावणे। किं-संभावयति?-पच्चक्खे वि वितत-न०(वितत) विस्तृते, संधा०१ अधि०१ प्रस्ता०। विततीकृते, ताव अत्थे वितिगिच्छं करेति किमु परोक्खे, एतं संभावयतिताडिते, आ०म०१ अ०जी०। प्रज्ञा० भ० पटहादिके, जं०२ वक्षा वितिगिच्छा णाम चित्तविप्लुतिःजहा थाणुरयं पुरिसोऽयमिति / जी०। सूत्र०ा "ततं वीणादिकंज्ञेयं, विततंपटहादिकम्। घनं तु कांस्यता सिज्झेजत्ति / जहाऽभिल-सितफलपावणं सिद्धीणगारेण संदेहं लादि, वंशादिशुषिरं मतम्।।१॥" स्था०४ ठा०४301 श्रीहेमचन्द्रास्तु जणयति। मे इति आत्मनिर्देशः / अयमिति ममाभिप्रेतः। अर्थ अर्थ्यत विततस्थाने आनद्धमाहुः / जं०५ वक्ष०। रा०जी०। स्था०। आचाo! इत्यर्थः / एस पयत्थो भणिओ। उदाहरणसहिओसमुदायत्थो भण्णतिआ० चू०। प्रश्नका सप्त-सप्ततितमे महाग्रहे, स्था० 2 ठा०३ उ० चं० सा वितिगिच्छा दुविहादेसे, सव्वे य / तत्थ देसे अम्हे मोयसेयमलप्र०। कल्प जल्लपंकदिद्धगत्ता अच्छामो अब्/व्वट्टणादि ण किंचि वि करेमो णो य दो वितता। (सू०) स्था०२ ठा०३ उ०। णजति किं फलं भविस्सतिण वा? एमातिदेसे / सव्वसोबंभचरणकेविततपक्खि(ण)-पुं०(विततपक्षिण) विततौ पक्षावस्येति / स्था०४ सुप्पाडणजल्लधरणभूमिसयणपरिसहोवसग्गविस-हणाणि य एवमाईणि ठा०४ उ०। बहिर्दीपवर्तिनि पक्षिभेदे, सूत्र०२ श्रु०३ अ०। बहूणि करेमोन नजइ किमेतेसिंफलं होज्ज वाणवा? एवं वितिगिच्छंति। जे वितह-पुं०(वितर्द) विविधं तर्दयतीति वितर्दः / तर्द-हिंसायामि--- ते आतिजुगपुरिसा ते संघयणधितिबलजुत्ता जहाभिहितं मोक्खमग्गं त्यस्मात्कर्तरि पचाद्यव्। हिंसके, संयमे, प्रतिकूले च। आचा०१ श्रु०६ आचरंता जहाऽभिलसियमत्थं साहेति, अम्हे पुण संधयणादिविहूणा फलं