________________ विण्णाणवाइ 1186- अभिधानराजेन्द्रः - भाग 6 विण्हुकुमार संविदद्वैत ज्ञानमेवैक तात्त्विकं न बाह्योऽर्थ इत्यभ्युपगम इत्यर्थः। तस्य / वेत्यर्थः। स्था०१ठा०। पन्थाः-मार्गः संविदद्वैतपथस्तस्मिन् / ज्ञानाद्वैतवादपक्ष इति यावत्। | विण्णेय-त्रि०(विज्ञेय) अवबोद्धव्ये, दर्श०१ तत्त्व! अवगन्तव्ये, विशे०। किमित्याह--"नार्थसंवित्"। येयं बर्हिमुखतयाऽर्थप्रतीतिः साक्षादनु- विण्डवण-न०(विस्नपन) विशेषेण स्नपने, बृ०१ उ०२ प्रक०। बालभूयते सा न घटते इत्युपस्कारः। एतच्चानन्तरमेव भावितम् / एवं च स्नापने, पं०व०५ द्वार। स्थिते सति किमित्याह-"विलूनशीर्ण सुगतेन्द्रजालम्" इति-सुगतो- | विण्डावणग-न०(विस्नापनक) विविधैर्मन्त्रमूलादिभिः संस्कृत-जलैः मायापुत्रस्तस्य सम्बन्धितेन परिकल्पितं क्षणक्षयादि वस्तुजातमिन्द्र- स्नापनके, प्रश्न०२ आश्र० द्वार। जालमिवेन्द्रजालं, मतिव्या-मोहविधायित्वात्। सुगतेन्द्रजालं सर्वमिदं विण्डि-पुं०(वृश्नि) स्वनामख्याते अन्धकवृश्निपुत्रे, अन्त०। (स विलूनशीर्णम्-पूर्व विलूनं पश्चात् शीर्णं विलूनशीर्णम् ; यथा किंचित्तृण चारिष्टनेमेरन्तिके प्रव्रज्य शत्रुञ्जये सिद्ध इत्यन्तकृद्दशानां प्रथम-- स्तम्बादि विलूनमेव शीर्यते-विनश्यति एवं तत्कल्पितमिदमिन्द्रजालं वर्गे दशमाध्ययने सूचितम्) तृणप्रायं धारालयुक्तिशस्त्रिकया छिन्नं सद्विशीर्यत इति। अथवा-यथा | विण्हु-पुं०(विष्णु) "सूक्ष्म-श्न-ष्ण-स्न-ल-क्षणांण्हः" / 8 / 275|| निपुणेन्द्रजालिककल्पितमिन्द्रजालमवास्तवतत्तद्वस्त्वद्भुततोपदर्शनेन इति ष्णस्य ग्रहः / प्रा०। वाशिष्ठसगोत्रस्य जेहिलस्य माढरसगोत्रे तथाविधंबुद्धिदुर्विदग्धजनं विप्रतार्य पश्चादिन्द्रधनुरिव निरवयवं विलून स्वनामख्याते शिष्ये,कल्प०२ अधि०८ क्षण / वासु-देवे, आ० क० शीर्णतां कलयति, तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्फलाऽभेद १अ०। स्था०| "जले विष्णु, स्थले विष्णु-र्विष्णुः पर्वतमस्तके। क्षणक्षयज्ञानार्थहतुकत्वज्ञानाऽद्वैताभ्युपगमादि सर्वं प्रमाणाऽभिज्ञं लोकं सर्वभूतमयो विष्णु-स्तस्माद्विष्णुमयं जगत्' ||1|| अनेन हि वाक्येन व्यामोहयमानमपि युक्त्या विचार्यमाणं विशरारुतामेव सेवत इति। अत्र विष्णोर्महिमा प्रतीयते / कल्प० / च सुगतशब्द उपहासार्थः / सौगता हि शोभनं गतं ज्ञानमस्येति सुगत "जले विष्णुः स्थले विष्णु-विष्णुःपर्वतमस्तके। इत्युशन्ति। ततश्चाहो तस्य शोभनज्ञानतायेनेत्थमयुक्तियुक्तमुक्तम्। ज्वालमालाकुले विष्णुः, सर्वं विष्णुमयं जगत् // 1 // इति काव्यार्थः / / 16 / / स्या०। (विस्तरार्थस्तु 'णाण' शब्दे चतुर्थभागे तथा१६६० पृष्ठे गतः।) अहं च पृथिवी पार्थ! वाय्वग्निजलमप्यहम्। विण्णाय-त्रि०(विज्ञात) विशेषेण ज्ञातं विज्ञातम्। आचा०१ श्रु०१० वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् / / 2 / / १उ०। विदिते, आचा०१श्रु०१अ०१ उ०। *विज्ञाय-अव्य०। अवेत्येत्यर्थे / दश० 8 अ पं०सू०। सो किल जलयसमुत्थे, णुदएणेगन्नवम्मि लोगम्मि। विण्णायपरिणयमेत्त-त्रि०(विज्ञातपरिणतमात्र) विज्ञातं-विज्ञानं वीतीपरंपरेणं, घोलंतो उदयमज्झम्मि // 3 // तत्परिणतमात्रं यत्र सः। परिपक्वविज्ञाने, कल्प०१अधि०३ क्षण। स किल मार्कण्ड ऋषिः। विण्णया-त्रि०(विज्ञातृ) प्रतिभेदज्ञानेन पदार्थानां परिच्छेदके, आचा०१ पेच्छइ सो तसथावर-पणट्ठसुरनरतिरिक्खजोणीयं। श्रु०५ अ०५ उ०। सूत्रा विण्णास-पुं०(विन्यास) निक्षेपे, विशे०। एगन्नवं जगमिणं, महभूयविवज्जियं गुहिरं / / 2 / / विण्णु-पुं०(विद्वस्) पण्डिते, द्वा०२७ द्वा०। अष्ट०। ज्ञानपिण्डे, सूत्र०१ एवंविहे जगम्मि, पिच्छइ नग्गोहपायवं सहस्सा। श्रु०१ अ०१ उ०। जिनागमगृहीतसारे, आचा०२ श्रु०४ घू०। मंदरगिरिं व तुंगं, महासमुदं व वित्थिन्न।।३।। अथ (यश्च) विद्वानिति द्वारमाह खंधम्मि तस्स सयणं, अच्छइ तह बालओ मणभिरामो। विदु जागए विणीए, उववाए जो उचिट्ठइ गुरूणं। (विष्णुरित्यर्थः) तविवरीयविणीए, अदितें दिते अलहु गुरुगा॥७६५।। संविद्धो सुद्धहियओ, मिउकोमलकुंचियसुकेसो॥४|| विद ज्ञाने इत्यस्य धातोर्वेत्ति-जानातीति व्युत्पत्त्या विद्वान् ज्ञायक हत्थो पसारिओ से, महरिसिणो एहि वच्छ ! भणिओ य। उच्यते। सचेहाभ्युत्थानासनप्रदानादिरूपस्य विनयस्य विज्ञाता ग्राह्यः। खंधे इमं विलग्गसु, मा मरिहिसि उदयवुड्डीए / / 5 / / न केवलं ज्ञायकः, किं तु-विनीतो यथावसरम-भ्युत्थानादिविनय- तेण य घेत्तुं, हत्थे,मिलिओ सो रिसी तओ तस्स। प्रयोक्ता। तथा उपपाते-आज्ञानिर्देशे गुरूणां'यस्तु' यः पुनर्वर्तते तस्य पिच्छइ उदरम्मि जयं, ससेलवणकाणणं सव्वं // 6 // " इति। सूत्रं न ददाति चतुर्लघु, अर्थ न ददाति चतुर्गुरु / गत(यश्च) विद्वानिति पुनः सृष्टिकाले विष्णुना सृष्टम्। कुदर्शनता चास्य प्रतीतिबाधितत्थात्। द्वारम् / बृ०१उ०१प्रका प्रश्न०२ आश्र० द्वार। श्रवणनक्षत्रस्य देवतायाम, जं०७ वक्ष०ा सू०प्र०। एगा विण्णू / (सू०-३२) दो विण्हू (सू०) स्था०२ ठा०३ उ० विद्वान् विज्ञो वा तुल्यबोधत्वादेक इति। स्त्रीलिङ्गत्वं च प्राकृतत्वात्। | विण्हुकुमार-पुं०(विष्णुकुमार) वैक्रियलब्धिसंपन्नत्वेन प्रसिद्धेस्वनामख्याते उत्पाद (स्य) उप्पावत् लुप्तभावप्रत्ययत्वाद् वा एका विद्वत्ता; विज्ञता | साधौ, कर्मा (विष्णुकुमारस्य कृत्तम् 'पावा' शब्देपञ्चमभागे८८६ पृष्ठेगतम्।) तथा