________________ विण्णाणवाइ 1188 - अभिधानराजेन्द्रः - भाग 6 विण्णाणवाइ द्विजनका दृश्या नेन्द्रियगोचराः" / अलङ्कारकारेणाप्युक्तम्- "यदि यदे-केनाहमिति प्रतीयते तदेवाऽपरेण त्वमिति प्रतीयते / नीलाद्यासंवेद्यते नीलं, कथं बाह्य तदुच्यते? न चेत्संवेद्यते नीलं, कथं बाह्य कारस्तु व्यवस्थितः, सर्वैरप्येकरूपतया ग्रहणात् / भक्षितहृत्पूरातदुच्यते? // 1 // " यदि बाह्योऽर्थो नास्ति किं विषयस्त यं घटपटादि- दिभिस्तु यद्यपि नीलादिकं पीतादितया गृह्यते तथापितेनन व्यभिचारः, प्रतिभास इति चेन्ननु निरालम्बन एवायमनादिवितथवासनाप्रवर्तितो तस्य भ्रान्तत्वात्, स्वयं स्वस्य संवेदनेऽहमिति प्रतिभासत इति चेत्। निर्विषयत्वादाकाशकेशज्ञानवत्, स्वप्नज्ञानवद्वेति / अत एवोक्तम् ननु किं परस्यापि संवेदनमस्ति? कथमन्यथा स्वशब्दस्य प्रयोगः? "नान्योऽनुभाव्यो बुद्ध्याऽस्ति, तस्या नानुभवोऽपरः / ग्राह्यग्राहक प्रतियोगिशब्दो ह्ययं परमपेक्ष्यमाण एव प्रवर्तते। स्वरूपस्यापि भ्रान्त्या वैधुर्यात्स्वयं सैव प्रकाशते॥१॥ बाह्यो न विद्यते हार्थो , यथा बालैर्वि भेदप्रतीतिरिति चेत् / हन्त ! प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः? कल्प्यते।वासनालुण्ठितं चित्तमामासे प्रवर्तते॥२॥" इति। तदेतत्स भ्रान्तं प्रत्यक्षमिति चेत्। ननु कुत एतत्? अनुमानेन ज्ञानार्थयोरभेदर्वमवद्यम् / ज्ञानमिति हि क्रियाशब्दस्ततो ज्ञायतेऽनेनेति ज्ञानं ज्ञप्तिर्वा सिद्धेरिति चेत् किं तदनुमानमिति पृच्छामः? यद्येन सह नियमेनोपलभ्यते ज्ञानमिति / अस्य च कर्मणा भाव्यं; निर्विषयाया ज्ञप्तेरघटनात् / न तत्ततो न भिद्यते। यथा सच्चन्द्रादसचन्द्रः। नियमेनोपलभ्यते च ज्ञानेन चाकाशकेशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यं, तस्याप्येकान्तेन सहार्थः। इति व्यापकाऽनुपलब्धिः / प्रतिषेध्यस्य ज्ञानार्थयोर्भेदस्य निर्विषयत्वाऽभावात्। न हि सर्वथाऽगृहीतसत्यकेशज्ञानस्य तत्प्रतीतिः / व्यापकः सहोपलम्भान्नियमस्तस्याऽनुपलब्धिभिन्नयोर्नीलपीतयोयुगस्वप्नज्ञानमप्यनुभूतदृष्टाद्यर्थविषयत्वान्न निरालम्बनम्। तथा च महा पदुपलम्भनियमाभावात् / इत्यनुमानेन तयोरभेदसिद्धिरिति चेन्न / भाष्यकार:-"अणुहूय-दिट्ठ-चिंतिय-सुयपयइ-वियारदेवपाणू वा / संदिग्धानकान्तिकत्वेनास्यानुमानाभासत्वात् ज्ञानं हि स्वपरसंवेदनं, सुमिणस्स निमित्ताई.पुण्णं पावं च णाऽभावा / / 1 / " यश्च ज्ञानविषयः तत्परसंवेदनतामात्रेणैव नीलं गृह्णाति, स्वसंवेदन-तामात्रेणैव च नीलस बाह्योऽर्थः / भ्रान्तिरियमिति चेद् / चिरं जीव, भ्रान्तिर्हि मुख्येऽर्थे बुद्धिम् / तदेवमनयोर्युगपद्ग्रहणात्सहोपलम्भनियमोऽस्ति / अभेदश्च नास्ति। इति सहोपलम्भनियमरूपस्य हेतोर्विपक्षाद् व्यावृत्तेः संदिग्धक्वचिद् दृष्टे सति करणाऽपाटवादिना अन्यत्र विपर्यस्तग्रहणे प्रसिद्धा / यथा शुक्तौ रजतभ्रान्तिः। अर्थक्रियासमर्थेऽपि वस्तुनि यदि भ्रान्तिरुच्यते त्वात् संदिग्धाऽनैकान्तिकत्वम्।असिद्धश्च सहोपलम्भनियमो, नीलमेत दिति बहिर्मुखतयाऽर्थेऽनुभूयमाने तदानीमेवान्तरस्य नीलानुभवस्याऽतर्हि प्रलीना भ्रान्ताऽभ्रान्तव्यवस्था। तथा च सत्यमेतद्वचः-"आशामोदकतृप्ता ये, ये चास्वादितमोदकाः / रसवीर्यविपाकादि, तुल्यं तेषां ननुभवात् / इति कथं प्रत्यक्षस्यानुमानेन ज्ञानार्थयोरभेदसिद्ध्या भ्रान्तत्वम्? अपि च-प्रत्यक्षस्य भ्रान्तत्वेनाऽबाधितविषयत्वादनुमानप्रसज्यते॥१॥" न चामून्यर्थदूषणानि स्याद्वादवादिनां बाधां विदधते, स्यात्मलाभो, लब्धात्मके चानुमाने प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्यापरमाणुरूपस्य स्थूलावयविरूपस्य चार्थस्याङ्गीकृतवात्। यच परमाणु श्रयदोषोऽपिदुर्निवारः। अर्थाभावे च नियतदेशाधिकरणाप्रतीतिः कुतः? पक्षखण्डनेऽभिहितं प्रमाणाऽभावादिति। तदसत्। तत्कार्याणां घटादीनां न हि तत्र विवक्षितदेशेऽयमारोपयितव्यो नान्यत्रेत्यस्ति नियमहेतुः। प्रत्यक्षत्वे तेषामपि कथंचित् प्रत्यक्षत्वं, योगिप्रत्यक्षेण च साक्षात्प्र वासनानियमात्तदारोपनियम इति चेत् / न, तस्या अपि तद्देशनियमत्यक्षत्वमवसेयम्। अनुपलब्धिस्तुसौक्ष्म्यात् / अनुमानादपि तत्सिद्धिः, कारणाभावात्। सति ह्यर्थसद्भावे यद्देशोऽर्थस्तद्देशोऽनुभवस्तद्देशा च यथा-सन्ति परमाणवः स्थूलावयविनिष्पत्त्यन्यथाऽनुपपत्तेरित्यन्त तत्पूर्विका वासना / बाह्यार्थाभावे तु तस्याः किं कृतो देशनियमः? व्याप्तिः। न चाणुभ्यः स्थूलोत्पाद इत्येकान्तः, स्थूलादपि सूत्रपटलादेः अथास्ति तावदारोपनियमः / न च कारणविशेषमन्तरेण कार्यविशेषो स्थूलस्य पटादेः प्रादुर्भावविभावनात्; आत्माकाशादेरपुद्गलकार्यत्व घटते। बाह्यश्चार्थो नास्ति। तेन वासनानामेव वैचित्र्यं तत्र हेतुरिति चेत्। कक्षीकाराच्च / यत्र पुनरणुभ्यस्तदुत्पत्तिस्तत्र तत्तत्कालादिसामग्रीसव्य तद्वासनावैचित्र्यं बोधाकारादन्यदनन्यद्वा? अनन्यचेत् बोधाकारस्यैपेक्षक्रियावशात्प्रादुर्भूतं संयोगातिशयमपेक्ष्येयमवितथैव यदपि कत्वात्कस्तासां परस्परतो विशेषः? अन्यच्चेदर्थे कः प्रद्वेषो? येन सर्वकिंचायमनेकावयवाधार इत्यादिन्यगादि, तत्रापि कथंचिद्विरोध्यनेकाव लोकप्रतीतिरपभूयते? तदेवं सिद्धो ज्ञानार्थयोर्भेदः / तथा च प्रयोगः। यवाऽविष्वगभूतवृत्तिरवयव्यभिधीयते। तत्र चयद्विरोध्यनेकावयवाधार- विवादाध्यासितं नीलादि ज्ञानाद् व्यतिरिक्तं विरुद्धधर्माध्यस्तत्वात्। तायां विरुद्धधर्माध्यासनमभिहितं तत्कथंचिदुपेयत एव, तावदवयवा विरुद्धधर्माध्यासश्च ज्ञानस्य शरीरान्तः, अर्थस्य च बहिः; ज्ञानस्याऽपरत्मकस्य तस्यापि कथंचिदनेकरूपत्वात् / यचोपन्यस्तमपि च असौ काले, अर्थस्य च पूर्वकाले वृत्तिमत्त्वात्, ज्ञानस्य आत्मनः सकाशाद् तेषु वर्तमानः कात्य॒ नैकदेशेन वा वर्तेतेत्यादितत्रापि विकल्पद्वयाऽनभ्यु अर्थस्य च स्वकारणेभ्य उत्पत्तेः; ज्ञानस्य प्रकाशरूपत्वादर्थस्य च पगम एवोत्तरम्, अविष्वग्भावेनाऽवयविनोऽवयवेषु वृत्तेः स्वीकारात्। किं जडरूपत्वादिति / अतो न ज्ञानाद्वैतेऽभ्युपगम्यमाने बहिरनुभूयमाच-यदि बाह्योऽर्थो नास्ति किमिदानी नियताकारं प्रतीयते 'नीलमेतदि' नार्थप्रतीतिः कथमपि संगतिभङ्गति। न च दृष्टमपोतुं शक्यमिति। अत ति? विज्ञानाकारोऽयमिति चेन्न ज्ञानादहिभूतस्य संवेदनात्। ज्ञाना- एवाह स्तुतिकारः--"न संविदद्वैतपथेऽर्थसंवित्" इति / सम्यगकारत्वे तु 'अहं नीलमि' ति प्रतीतिः स्यान्न त्विदं नीलमिति ज्ञानानां अवैपरीत्येन विद्यतेऽवगम्यतेवस्तुस्वरूपमनयेति संवित, स्वसंवेदनपक्षे प्रत्येकमाकारभेदात् कस्यचिदहमिति प्रतिभासः कस्यचिन्नीलमेतदिति तु संवदेनं संक्त् िज्ञानम्, तस्या अद्वैतम्। यद् वयोवो द्विता / द्वितैव चेत्। नीलाधाकारवदहमित्याकारस्य व्यवस्थितत्वाभावात्। तथा च- / द्वैतं; प्रज्ञादित्वात् स्वार्थिकऽणि, नद्वैतमद्वैतं बाह्यार्थप्रतिक्षेपादेकत्वम्।