________________ विणिम्माण 1186 - अमिधानराजेन्द्रः - भाग 6 विण्णत्ति विणिम्माण-न०(विनिर्माण) निर्मापणे, विशे०। मवगाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादि-विषयोपभोगे विणिम्मुयंत-त्रि०(विनिर्मुञ्चत्) विसृजति, औला विक्षिपति, ज्ञा०१ / वा चित्तम्- अन्तःकरणं यस्य स तथा / आचा०१ श्रु०२ अ०१ उ० श्रु०१ अ० विकिरति, प्रश्न०४ आश्र० द्वार। अभिनिविष्टचित्ते, आचा०१ श्रु०६ अ०१ उ०। विणियट्टणा-स्त्री०(विनिवर्तना) पञ्चेन्द्रियाणां विषयेभ्यो विशेषेण | विणिहय-त्रि०(विनिहत) व्यापादिते, सूत्र० १श्रु०७ अ०। विशेषेण निवर्तने, उत्त०२६ अ०॥ निपातिते,उत्त०३ अ०) विनिवर्त्तनायाः फलमाह विणिहिय-त्रि०(विनिहित) विशेषेण निहितं स्थापितं विनिहितम्। विणिवट्टणयाए णं भंते ! जीवे किं जणयह? विणिवट्टणयाए णं पातिते, स्या० पावाणं कम्माणं अकरणयाए अब्भुटेइ पुष्ववद्धाण य निजरणयाए विणीय-त्रि०(विनीत) विनयप्रापित्ते, उत्त०१ अ० आ०म० ज्ञा०। अनुद्धतप्रकृतौ, द्वा०२१ द्वा०। विनीतात्मतया प्रश्रयवति, तं०। सूत्र तं नियत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं वीईवयइ।।३२|| प्रतिका पं०सू०। स्वाभीष्टकारित्वात् (आव०१अ०1) बृहत्पुरुषविनयहे स्वामिन् ! विनिवर्त्तनया विषयेभ्य आत्मनः पराङ्मुखीभावेन जीवः करणशीले, तं० विनयवति, कल्प०१ अधि०५ क्षण / गुणाधिकेषु किं जनयति? गुरुराह-हे शिष्य ! विनिवर्त्तनया पापकर्मणामकरणत्वेन गौरवकृति,ध०१ अधि० भ०ा जंा आ०चूला विनीता गुरुजनगौरवकृतः। सावद्यकर्मत्यागेन अभ्युत्तिष्ठते-धर्माय सावधानो भवति, पूर्वबद्धानां विनयवति हि सपदिसंपदः प्रादुर्भवन्तीति श्रावकगुणत्वम्। प्रव० 246 पापकर्मणां निर्जरया नूतनपापकर्मणामकरणत्वेन सावद्यकर्मत्यागेन द्वार / ध० 0 / सदैवागर्वितत्वेन विनया प्रति प्रवीभूतमनोवाक्काये, अभ्युत्तिष्ठते-धर्माय सावधानो भवति। पूर्वबद्धानां पापकर्मणामनुपादनेन दर्श०२ तत्वाअपनीते, उत्त०१ अगसूत्र०। (विनीतस्याऽविनीतस्यच तत्पापकर्म निवर्तयति-निवारयति, ततः पश्चात् चातुरन्तसंसारकान्तारं स्वरूपमनुपदमेव 'विणय' शब्दे उक्तम्।) 'वीईवयई' व्यति-व्रजति-व्युत्क्रामतीत्यर्थः ॥३२सा उत्त० 26 अ०॥ विणीयणगरी-स्त्री०(विनीतनगरी) ऋषभदेवस्य जन्मस्थानेऽयोध्याविविक्तशयनाशनतायां च विनिवर्त्तना भवतीतितामाहविनिवर्त्तनया | याम्, आ० म० 1 अ० विषयेभ्यः आत्मनः पराड्मुखीकरणरूपयापापकर्मणां सावद्यानुष्ठाना विणीयतण्ह-त्रि०(विनीततृष्ण) अपेताभिलाषे, दश०अ० नामकरणतया न मया पापानि कर्तव्यानीत्येवंरूपयाऽभ्युत्तिष्ठते-धर्म विणीयदोहला-स्त्री०(विनीतदोहदा) वाञ्छाविनयनात् अपनीतप्रत्युत्सहते पूर्वबद्धानां पापकर्मणामिति प्रक्रमश्चशब्दो निज़रणानन्तरं दोहदायाम्। विपा० १श्रु०२ अ०। द्रष्टव्यस्ततः पूर्वबद्धानां निर्जरणया चशब्दादभिनवानुपादाने च तदिति विणीयसंसार-त्रि०(विनीतसंसार) तीर्थकरादौ विनष्टसंसारे,आ० चू० कर्म निवर्तयति-विनाशयति, यदि वा पापकर्मणां-ज्ञानावरणादीनाम् 4 अग 'अकरणया' इति आर्षत्वाद् अकरणेन अपूर्वानुपार्जनेनाभ्युत्तिष्ठते विणीया-स्त्री०(विनीता) विनीता मनुष्या अत्रेति विनीता / आ० चू० मोक्षायेति शेषः / पूर्वबद्धानां च कर्मणां निर्जरणया अन्यत् प्राग्वत्॥४०॥ १अ० अयोध्यायाम्, ती०१२ कल्प। ('अउज्झा' शब्दे प्रथमभागे उत्त० पाई० 26 अ01 तत्कल्प उक्तः।) (तदुत्पत्तिः 'उसह' शब्दे द्वितीयभागे उक्ता।) विणियट्टपरास-त्रि०(विनिवृत्तपराश) विनिवृत्ता-निवृत्ता परस्य आशा | विणु-अव्य०(विना) "पुनर्विनः स्वार्थे डुः" ||1426|| अपभ्रंशे येषां ते तथा / सर्वथा पुद्गलाशारहिते निर्वाञ्छके, "विनिवृत्तपंराशा पुनर्विना इत्येताभ्यां स्वार्थे डुः प्रत्ययो भवतीतिः। अन्तरेणार्थे, 'विणु नाम्।" अष्ट०३२अष्ट०। जुज्झे न बलाहु'। प्रा०४ पाद। विणियट्टमाण-त्रि०(विनिवर्तमान) समस्ताशुभव्यापारात् (आचा०१ / विणुत्ति-स्त्री०(विनोक्ति)"विनोक्तिः सा विनाऽन्येन यत्रान्यः सन्नश्रु०५ अ०४ उ०1) भोगेभ्यो वा विषयेभ्यः निवर्तमाने, आचा०१श्रु०५ चेतरः" इत्यक्तलक्षणेऽलंकारे, प्रति०। अ०४ उ० विणेय-पुं०(विनेय) शिष्ये, नं० आव०। शास्तानुयोग्ये, विशे० विणिवट्टण-न०(विनिवर्तन) असंयमस्थानेभ्यो विरमणे, भ०१७ | विणेयाणुगुण्ण-न०(विनेयानुगुण्य) शिक्षीयसत्त्वानुरूप्ये, पञ्चा० 16 श०३ उ० विवा विणिवाइय-न०(विनिपातिक) नाट्यभेदे, आ० म० 1 अ०। विणोय-पुं०(विनोद) विश्रामे, आ० चू०१०। आ० म०। आचा०| विणिवाय-पुं०(विनिपात) सुतादिमरणे, अनु० / धर्मभ्रंशे, संसारे च! | *विनोकस्-पुं०ानरविहीने निवासगृहे, व्य०५ उ०) स्था०४ ठा०३ उ०। औ०। विण्णत्त-त्रि०(विज्ञप्ति) उक्ते, सूत्र०१ श्रु०४ अ०२०। विणिविट्ठ-त्रि०(विनिविष्ट) विविधमनेकधा निविष्टं स्थितम् / नाना- विण्णत्ति-स्त्री०(विज्ञप्ति) विविध विशेषेण वा ज्ञपनं प्रबोधनं प्रकारैर्निविष्ट,आचा०१ श्रु० 2010 विज्ञप्तिः। विशे०। विज्ञानं वा विज्ञप्तिः। परिच्छे दे, नं0। आ० विणिविट्ठचित्त-त्रि०(विनिविष्टचित्त) विविधमनेकधा निविष्ट स्थित- | म०। आचा०ा ज्ञाने ,सूत्र०१ श्रु०१२ अ०॥ "विज्ञप्तिः फलदा