________________ विणयसमाविट्ठाण 1185 - अभिधानराजेन्द्रः - भाग 6 विणिहिट्ठ चतुर्थं पदं भवतीत्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति। निग्रहो याताना विनाश इति पर्यायाः। आव०६ अ०। अत्यन्ताभावरूपे, भवति चात्र श्लोकः / अत्रेति विननयसमाधौ श्लोकश्छन्दोविशेषः / स सूत्र०२ श्रु०१(बौद्धानां स्वत एव निर्हेतुको विनाश इति तृतीयभागे चायम् 'खणिअवाय' शब्दे 704 पृष्ठे परीक्षितम्!) "विणासो बलस्स" (नारी) पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिहिए। पुरुषबलस्य क्षयहेतुत्वात्। उक्तंच--"दर्शने हरते, चित्तं, स्पर्शने हरते नयमाणमएण मजई, विणयसमाहि आययहिए / / 2 / / बलम् / सङ्गने हरते वीर्य, नारी प्रतयक्षराक्षसी // 1 // " तं०। आ० म० 'पेहेइ' इत्यादि सूत्रम् / अस्य व्याख्या-प्रार्थयते-हितानुशासन- 1 विणासण-न०(विनाशन) शैलेश्यवस्थायां सामस्त्येन कर्माभावापादने, मिच्छतीहलोकपरलोकोपकारिणमाचार्यदिभ्य उपदेशम्। शुश्रूषतीत्य- 1 आचा०१श्रु०६अ०१उ०। नेकार्थत्वाद्यथाविषयमवबुध्यते। तचावबुद्धं सत्पुनरधितिष्ठति यथावत् | विणासधम्म(ण)-त्रि०(विनाशधर्मन्) विनश्वरस्वभावे, बृ० ३उ०॥ करोति / न च कुर्वन्नपि मानमदेन-मानगर्वेण माद्यति-मदं याति / विणासवाय-पुं०(विनाशवाद) क्षणिकैकान्तवादे, स्या०) विनयसमाधौविनयसमाधिविषये आयता-र्थिको मोक्षार्थीति सूत्रार्थः विणासि(ण)-त्रि०(विनाशिन) विनश्वरे, विशेष |2|| दश०अ०४उ०। विणिउत्त-त्रि०(विनियुक्त) प्रतिसमयं प्रवृत्तिमति, विशे०। निवेशिते, विणयसुद्ध-न०(विनयशुद्ध)'किइकम्मविसोहि पउं-जए जो अहीण- | ज्ञा०१8०१०। व्यापारिते, व्य०१ उ०1 मइरित्तं मणवयणकायगुत्तो, तंजाणसु विणयओ सुद्धं / / 1 / / इत्युक्त- | विणिओग-पुं०(विनियोग) नियोगे, विणिओगो त्ति वा निओगो त्ति वा लक्षणे विनयतः सुद्धे कृतिकर्मणि, स्था० 5 ठा० ३उ०। आ० चू०। एगट्ठा / आ० चू०१ अ01 आशयभेदे, षो०३ विव०। विशे० (कदा आवा विनियोगः कार्य इति 'जोग' शब्दे चतुर्थभागे 1616 पृष्ठे गतम्।) विणयस्सुय-न०(विनयश्रुत) विनयप्रतिपादके उत्तराध्ययनानां / विणिक्खमित्ता-अव्य०(विनिष्क्रम्य) विमुच्येत्यर्थे , पञ्चा०१८ विवा प्रथमेऽध्ययने, उत्त०१अातत्र चाद्यं विनयश्रुतमिति तस्य कीर्तनावसरः। विणिगृहण-(विनिगूहन) प्रच्छादने, आचा०२ श्रु०१चू०१अ०१० उ०॥ न च तद् उपक्रमाद्यनुयोगद्वारतद्भेदनिरुक्तिक्रमप्रयोजनप्रतिपादन विणिधाय-पुं०(विनिधात) विनाशे, सूत्र०१ श्रु०७ अ०। मन्तरेण शक्यं कीर्तयितुमिति मन्वानः प्रस्तुताध्ययनस्यानुयोग पंचहिं ठाणेहिं जीवा विणिघायमावलंति / तं जहा-सद्देहिं० विधानक्रममाधिकारं चाह जाव फासेहिं / (सू०-३६०४) तत्थऽज्झयणं पढम, विणयसुयं तस्सुवकमाईणि। विनिघातं मरणं मृगादिवत्संसारंवाऽऽपद्यन्ते प्राप्नुवन्तीति। आह च-- दाराणि पनवेलं, अहिगारो इत्थ विणएणं / / 28|| "रक्तः शब्दे हरिणः; स्पर्श नागो रसे च वारिचरः। कृपणपतङ्गो रूपे, तत्र एतेष्वध्ययनेषु मध्ये अध्ययनंप्रथमम्-आद्यं विनयाभिधानकं श्रुतं भ्रमरो गन्धे ननु विनष्टः / / 1 / / पञ्चसु रक्ताः पञ्च विनष्टा, यत्रागृहीतविनयश्रुतंमध्यपदलोपीसमासः। तस्य इति-विनयश्रुतस्य उपक्रमादीनि परमार्थाः / एकः पञ्चसु रक्तः, प्रयाति भस्मान्ततां मूढः / / 2 / / " इति। द्वाराणि प्ररूप्य-तद्भेदनिरुक्तिक्रम-प्रयोजनप्रतिपादनद्वारेण प्रज्ञाप्य, स्था०५ ठा०१ उ०। प्रतिस्खलने, अनु०॥ एतदनुयोगः कार्य इति शेषः, अधिकारश्चात्र विनयेन, तस्येहानेकधाऽभि विणिच्छय-पुं०(विनिश्चय) विगतो निश्चयो विनिश्चयः। अनु०। उत्तका धानात् / आह- 'पढमे विणओ' इत्यनेनैवोक्त्वात् पुनरुक्तमेतद्, आ० म०। आ० चू०! निर्णये, सूत्र०१ श्रु०११ अ०॥ निः सामान्यानां उच्यते-शास्त्रपिण्डार्थविषयं तत्, एतच्च प्रस्तुतैकाध्ययनगोचरमितिन | विशेषाणां निश्चये, विशे० पौनरुक्त्यमिति गाथार्थः / उत्त० पाई०१अग तिविहे विणिच्छए पण्णत्ते, तं जहा–अत्थविणिच्छए, धम्मविणयहीण-त्रि०(विनयहीन) अकृतोचितविनये, ध०३ अधि०ा आव०॥ विणिच्छये, कामविणिच्छए। (मु०-१८९४) विणयायार-पुं०(विनयाचार) ज्ञानाचारभेदे, नि० चू०१उ०। अर्थादिविनिश्चया अर्थादिस्वरूपपरिज्ञानानि। स्था०३ ठा०३ उ०। विणस्समाण-त्रि०(विनश्यत) अनेकशी म्रियमाणे, उपा०७०। विणिच्छियह-त्रि०(विनिश्चितार्थ) प्रश्नानन्तरम्। (भ० ११श०११ उ०।) विणा-अव्य०(विना) वर्जयित्वेत्यर्थे , पञ्चा, 12 विव०। अन्तरेणार्थे, ऐदंपर्यार्थस्योपलम्भात् (भ०२ श०५उ०) निर्णीतार्थे, कल्प०१ व्य०१उ०॥ अधि०४ क्षण। विणायग-पुं०(विनायक) राक्षसभेदे, प्रज्ञा०१ पद / 'श्रेयांसि / विणिजरा-स्त्री०(विनिर्जरा) विशेषेण निर्जरणं विनिर्जरा / पूर्वोप बहुविघ्नानि, भवन्ति महतामपि / अश्रेयसि प्रवृत्तानां, क्वापि यान्ति | चितशुभाशुभकर्मपरिशाटे, सा च समितिगुप्तिश्रवणधर्मभावनाविनायकाः ||1||" आ० म०१ अ०। मूलगुणोत्तरगुणपरीषहोपसर्गादिसहनतरस्य भवति। जीता विणास-पुं०(विनाश) भूतविघटने, सूत्र०१ श्रु०१अ०१ उदण्डे, दण्डो | विणिहिट्ठ-त्रि०(विनिर्दिष्ट) उक्ते, पञ्चा०१६ विव०॥