________________ विणय ११७८-अभिधानराजेन्द्रः - भाग 6 विणय एतदेवाह अभिहितवान् वीरः-तीर्थकरोऽन्यो वा गणधरादिकः अनुगम्यबुद्धा ण तेसु कुज्झे ण य पव्वहेजा, अर्थपरमार्थं चोदनाकृतं परमोपकारं सम्यगात्मन्युपनयति, तद्यथाणयावि किंची फरुसंवदेना। अहमनेन मिथ्यात्ववनाजन्मजरामरणाद्यनेकोपद्रवबहुलात्सदुपदेशतहा करिस्संतिपडिस्सुणेजा, दानेनोत्तारितः, ततो मयाऽस्य परमोपकारिणोऽभ्युत्थानविनयादिभिः सेयं खु मेयं ण पमाय कुस्खा पूजा विधेयेति / अस्मिन्नर्थे बहवो दृष्टान्ताः सन्ति तद्यथा-"गेहम्मि वणंसि मूढस्स जहा अमूढा, अग्गिजाला-उलम्मि जह णाम डज्झमाणम्मि। जो बोहेइ सुयंतं, सो तस्स जणो परमबंधू॥१||जह वा विससंजुतं,भत्तं निद्धमिह भोत्तुकामस्स। मग्गाणुसासंति हितं पयाणं। जो विसदोसंसाहइ, सो तस्स जणो परमबंधू॥२॥" |11|| अयमपरः तेणेव (तेणावि) मज्झं इणमेव सेये, सूत्रेणैव दृष्टान्तोऽभिधीयते--यथाहि सजलजलधराच्छादितबहलान्धजं मे बुहा समणुसासयंति॥१०॥ कारायां रात्रौ नेता-नायकोऽटव्यादौ स्वभ्यस्तप्रदेशोऽपि मार्गपन्थानअह तेण मूढेण अमूढगस्स, मन्धकारावृत्तत्वात्स्वहस्तादिकमपश्यन्न जानाति-न सम्यक् परिच्छिकायव्व पूया सविसेसजुत्ता। नत्ति / स एव प्रणेता सूर्यस्य-आदित्यस्याभ्युद्रमेनापनीते तमसि एओवमं तत्थ उदाहु वीरे, प्रकाशिते दिक् चक्रे सम्यगाविभूते पाषाणदरिनिम्नोन्नतादिकेमार्ग ___ अणुगम्म अत्थं उवणेति सम्मं // 11|| जानातिविवक्षितप्रदेशप्रापकं पन्थानमभिव्यक्तचक्षुःपरिच्छिनत्तिणेता जहा अंधकारंसि राओ, दोषगुणविचारणातः सम्यगवगच्छतीति॥१२॥ मगंण जाणाति अपस्समाणे। एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकमधिकृत्याऽऽहसे सूरिअस्स अन्मुग्गमेणं, एवं तु सेवे वि अपुढधम्मे, मग्गं वियाणाइ पगासियंसि॥१२॥ धम्मं न जाणाइ अबुज्झमाणे / तेषु-स्वपरपक्षेषु स्खलितचोदकेष्वात्महितं मन्यमानो न ध्येद | से कोविए जिणवयणेण पच्छा, अन्यस्मिन् वा दुर्वचनेऽभिहिते न कुप्येद् एवं च चिन्तयेत्-"आक्रुष्टन सूरोदये पासति चक्खुणेव / / 13 / / मतिमता, तत्त्वार्थविचारणे मतिः कार्या। यदिसत्यं कः कोपः? स्यादनृतं उ अहेयं तिरियं दिसासु, किं नु कोपेन? ||1 // ' तथा नाप्यपरेण स्वतोऽधमेनापि चोदितोऽर्हन्मा तसाय जे थावरा जे य पाणा। गानुसारेण लोकाचारगत्या वाऽभिहितः परमार्थं पर्यालोच्य तं चोदकं सयाजए तेसु परिव्यएज्जा, प्रकर्षेण व्यथेत्-दण्डादिप्रहारेण पीडयेत्, न चापि / किञ्चित्परुष मणप्पओसं अविकंपमाणे||११| तत्पीडादिकारि वदेत्-ब्रूयात्, ममैवायमसदनुष्ठायिनो दोषो येनायमपि कालेण पुच्छे समियं पयासु, मामेवं चोदयति, चोदितश्चैवंविधं भवता असदाचरणं न विधेयमेवंविधं च आइक्खमाणो दवियस्स वित्तं / पूर्वर्षिभिरनुष्ठितमनुष्ठयमित्येवंविधं वाक्यं तथा करिष्यामीत्येवं मध्यस्थवृत्त्या प्रतिश्टणुयाद् अनुतिष्ठेच्च-मिथ्यादुष्कृतादिना निवर्तेत, तं सोयकारी (य) पुढोपवेसे, यदेतचोदनं नामैतन्ममैव श्रेयो, यत एतद्भयात्क्वचित्पुनः प्रमादं न संखा इमं केवलियं समाहिं // 15 // कुन्निवासदाचरणमनुतिष्ठेदिति ||6|| अस्यार्थस्य दृष्टान्तं दर्श अस्सि सुठिचा विविहेण तायी, यितुमाह-वने-गहने महाटव्यां दिग्भ्रमेण कस्यचिद् व्याकुलितम एएसुया संति निरोहमाहु / तेर्नष्टसत्पथस्य यथा केचिदपरे कृपाकृष्टमानसा अमूढाः-- सदस- ते एवं मक्खंति तिलोगदंसी, न्मार्गज्ञाः कुमार्गपरिहारेण प्रजानां हितम्-अशेषापायरहितमीप्सित ण भुज्जमेयंति पमायसंगं // 16 // स्थानप्रापकं मार्गपन्थानम् अनुशासन्ति प्रतिपादयन्ति, सचतैः सदस- यथा ह्यसावन्धकारावृतायां रजन्यामतिगहनायामटव्यां मार्ग न द्विवेकिभिः सन्मार्गावतरणमनुशासित आत्मनः श्रेयो मन्यते, एवं तेनाप्य- * जानाति सूर्योद्रमेनापनीते तमसि पश्चाजानाति एवं तु शिष्यक:-अभिसदनुष्ठायिना चोदितेन न कुपितव्यम्, अपि तु ममायमनुग्रह इत्येवं नवप्रव्रजितोऽपि सूत्रार्थानिष्पन्नः अपुष्टः-अपुष्कलः सम्यगपरिज्ञातो मन्तव्यम्,यदेतद्बुद्धाः सम्यगनुशासयन्तिसन्मार्गेऽवतारयन्तिपुत्रमिव धर्मः श्रुतचारित्राख्यो दुर्गतिप्रसृतजन्तुधरणस्वभावो येनासावपुष्टपितरः तन्ममैव श्रेय इति मन्तव्यम्।।११॥ पुनरप्यस्यार्थस्य पुष्ट्यर्थमाह-- धर्मा,सचागीतार्थः--सूत्रार्थानभिज्ञत्वादबुध्यमानो धर्म न जानातीतिअथेत्यानन्तर्यार्थे, वाक्योपन्यासार्थेवा, यथा तेन-मूढेन सन्मार्गावता- नसम्यकपरिच्छिनत्ति, स एव तुपश्चाद्गुरुकुलवासाजिनवचनेन कोविदःरितेन तदनन्तरं तस्य अमूढस्य-सत्पथोपदेष्टुः पुलिन्दादेरपि परमुपकार अभ्यस्तसर्वज्ञप्रणीतागमत्वान्निपुणः सूर्योदयेऽपगतावरणचक्षुषे यथावमन्यमानेन पूजा विशेषयुक्ता कर्तव्या, एवमेतामुपमाम् उदाहृतवान्- | स्थितान् जीवादीन् पदार्थान् पश्यति / इदमुक्तं भवति-यथा हि इन्द्रि