________________ मणुस्स 16 - अभिधानराजेन्द्रः - भाग 6 मप्फुस्स ठिती जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं, नोसंज्ञोपयुक्ताश्च निश्चयतो वीतरागमनुष्याः, व्यवहारतः सर्व एव दुविहा वि मरंति, उव्वट्टित्ता नेरइयादिसु० जाव अणुत्तरोव- चारित्रिणो, लोकोत्तरचित्तलाभात् तस्य संज्ञादशकेनाऽपि विप्रयुक्तावाइएसु अत्थेगतिया सिज्झंति० जाव अंतं करें ति। ते णं भंते ! त्वात् / उक्त च-"निर्वाणसाधकं सर्व, ज्ञेयं लोकोत्तराऽश्रयम् / संज्ञाजीवा कति गइया, कति आगतिया पण्णत्ता ? गोयमा ! __ लोकाऽऽश्रया सर्वा, भवाङ्कुरजलं परम्।।१।।" लेश्यागारे-कृष्णलेश्या पंचगतिया, चउआगतिया, परित्ता संखेना पण्णत्ता / सेत्तं नीललेश्याः कापोतलेश्यास्तेजोलेश्याः पद्मलेश्याः शुक्ललेश्या मणुस्स। (सूत्रे-४१) अलेश्याश्च, तत्रालेश्या परमशुक्लध्यायिनोऽयोगिकेवलिनः। इन्द्रियअथ के ते मनुष्याः ? सूरिराह-मनुष्या द्विविधाः प्रज्ञाप्ताः / तद्यथा- द्वारे-श्रोत्रेन्द्रियापयुक्ताः यावत्स्पर्शनेन्द्रियोपयुक्ता नोइन्द्रियोपयुक्ताश्च, संभूछिममनुप्याश्च गर्भव्युत्क्रान्तिकमनुष्याश्च, चशब्दी स्वगतानेक- तत्र नाइन्द्रियोपयुक्ताः केवलिनः समुद्घातद्वारेसप्ताऽपि समुद्घाताः भदसूचकौ, तत्र संमूच्छिममनुष्यप्रतिपादनार्थमाह-'कहि ण भते !' मनुष्यं षु सर्वभावसम्भवात् / समुद्धातसंग्राहिका चेमा गाथाइत्यादि / क भदन्त ! संमूच्छिममनुष्याः संमूछन्ति? भगवानाह "वेयणकसायमरणं-तिए य वेउव्विए: य आहारे। कवलियसमग्याए, गौतम ! अंतो मणुस्सखेत्ते जाव करेंति' इति। (जी०) (तेसिणं भंते ! सत्त समुग्धा इमे भणिया।॥१॥" संज्ञिद्वारेसंज्ञिनोऽपि नोसंज्ञिनोऽपि, इत्यादि) शरीराणि त्रीणि औदारिकतैजसकार्पणानि, अवगाहना तत्र नोसंज्ञिन असंज्ञिनः केवलिनः / वेदद्वारे-स्त्रीवेदा अपि पुरुषवेदा जघन्यत उत्कर्षतश्चाङ्कलासक्येयभागप्रमाणा, संहननसंस्थानकषाय अपि नपुसकवेदा अपि अवेदाः सूक्ष्मसंपरायाऽऽदयः पर्याप्तिद्वारे-पक्ष लेण्याद्वाराणि यथा द्वीन्द्रियाणाम्। इन्द्रियद्वारे पञ्चेन्द्रियाणि, संज्ञिद्वार पर्याप्तयः पञ्च अपर्याप्तयः, भाषामनःपर्याप्त्योरेकत्वेन विवक्षणात् वेदद्वारे अपि द्वीन्द्रियवत्, पर्याप्तिद्वारे अपर्याप्तयः पञ्च दृष्टिदर्शनज्ञान दृष्टिद्वारे-त्रिविधदृष्टयोऽपि / तद्यथा-केचिन् मिथ्यादृष्टयः केचित् योगोपयोगद्वाराणि (यथा) पृथिवींकायिकानाम्. आहारो यथा द्वीन्द्रि राम्यग्दृष्टयः, केचित् सम्यगमिथ्यादृष्टयः / दर्शनद्वारेचतुर्विधदर्शनाः याणाम, उपपातो नैरयिकदेवतेजोवाय्वऽसंख्यातवर्षाऽऽयुष्कवय॑भ्यः तद्यथा-चक्षुर्दर्शना अचक्षुर्दर्शना अवधिदर्शनाः के वलिदर्शनाश्च, स्थितिर्जघन्यतः उत्कर्षतोऽप्यन्तर्मुहूर्त्तप्रमाणा, नवरं जघन्यपदादुत्कृष्ट ज्ञानद्वारे-ज्ञानिनोऽज्ञानिनश्च, तत्र मिथ्यादृष्टयोऽज्ञानिनः सम्यगदृष्टयां भधिक वेदितव्यं, मारणान्तिकसमुद्घातेन समवहता अप मियन्ते, ज्ञानिनः (नाणाणि पंच तिणिण अण्णाणाणि भयणाए इति) ज्ञानानि पञ्च मतिज्ञानाऽऽदीनि, अज्ञानानि त्रीणि मत्यज्ञानाऽदीनि, तानि नजनया असमवहताश्च, अनन्तरमुढत्य नैरयिकदेवासंख्येयवर्षायुष्कवर्जेषु शेषेसु वक्तव्यानि, सा च भजना एवं-केचित् द्विज्ञानिनः केचित् त्रिज्ञानिनः स्थानेषुपपद्यन्ते, अतएव गत्यागतिद्वारे व्यागतिका द्विगतिकास्तिर्यड् केचिचतुर्मानिनः केचिदेकज्ञानिनः, तत्र ये द्विज्ञानिनस्ते नियमादाभिमनुष्यगत्यपेक्षया, परीताः प्रत्येकशरीरिणोऽसंख्येयाः प्रज्ञप्ताः / हे निबोधिकज्ञानिनः श्रुतज्ञानिनश्च, ये त्रिज्ञानिनस्ते मतिज्ञानिनः श्रुतश्रमण ! हे आयुष्मन् ! उपसंहारमाह- (सेत्तं समुच्छिममणुस्सा) उक्ताः ज्ञानिनोऽवधिज्ञानिनश्च, अथवा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनो संमूञ्छिममनुष्याः। अधुना गर्भव्युत्क्रान्तिकमनुष्याना ह-अथ के ते मनःपर्यवज्ञानिश्च, अवधिज्ञानमन्तरेणाऽपि मनःपर्यवज्ञानस्य सम्भवात्। गर्भय्युत्क्रान्तिकमनुष्याः? सूरिराह-गर्भव्युत्क्रान्तिकमनुष्यास्त्रिविधाः सिद्धप्राभृताऽऽदौ तथाऽनेकशोऽभिधानात्,ये चतुर्मानिनस्ते आभिनिप्रज्ञप्ताः, तद्यथा-कर्मभूमकाः, अकर्मभूमकाः, अन्तरद्वीपजाः / तत्र बोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्च, ये कर्म-कृषिवाणिज्याऽदि मोक्षानुष्ठान था, कर्मप्रधाना भूमिर्यषां ते एकज्ञानिनस्ते केवलज्ञानिनः, केवलज्ञानसद्भावे शेषज्ञानापगमात्, कर्मभूभाः, आर्षत्वात् समासान्तोऽप्रत्ययः। कर्मभूमा एव कर्मभूमकाः "नहम्मि उछाउमस्थिए नाणे'' इति वचनात्, ननु केवलज्ञानप्रादुर्भाव एवमकर्मा यथोक्तकम् विकला भूमिर्येषां ते अकर्मभूमास्त एवाकर्म कथं शेषज्ञानापगमः ? यावता यानि शेषाणि मत्यादीनि ज्ञानानि स्वस्वाभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरेलवणसमुद्रस्य मध्ये द्वीपा ऽऽवरणक्षयोपशमेन जायन्ते ततो निर्मूलस्वस्वाऽऽवरणविलये तानि सुतरां अन्तरद्वीपास्तद्गता अन्तरद्वीपगाः। (एवं मणुस्सभेओ भाणियव्यो जहा भवेयश्चारित्रपरिणामवत् / उक्तं च-"आवरणदेसविगमे, जाई विजंति पण्णवणाए इति) एवम- उक्तेन प्रकारेण मनुष्यभेदो भणितव्यो यथा मइयाऽऽईणि। आवरणसव्वविगमे, कह ताईन होति जीवरस ? // 1 // " प्रज्ञापनायां, स चालिबहुग्रन्थ इति तत एव परिभावनीयः। (ते समासतो उच्यते-इह यथा जातस्य मरकताऽऽदिमणेर्मलोपदिग्धस्य यावन्नाद्याऽपि इत्यादि) पर्याप्तापर्याप्तसूत्रं पाठसिद्ध, शरीराऽऽदिद्वारकलापचिन्तायां समूलमलापगमस्तावत्यथा यथा देशतो मलविलयस्तथा तथा देशतोऽशरीरद्वारे पश्च शरीराणि / तद्यथा-औदारिकं वैक्रियमाहारकं तैजसं भिव्यक्तिरुपजायते, सा च क्वचित् कदाचित् कश्चिद्भवतीत्यनेकप्रकारा, कार्मणं च, मनुष्येषु सर्वभावसम्भवात, अवगाहनाद्वारे जघन्यतोऽव- तथाऽऽत्मनोऽपि सकलकारलकलापावलम्बिनिखिलपदार्थसार्थपरिगाहनाऽद्भुलाऽसंख्येयभागमात्रा, उत्कर्षतस्त्रीणि गव्यूतानि। संहननद्वारे / च्छेदरकरणकपारमार्थिकस्वररूपस्याऽपि आवरणमलपट लतिरोहितस्य षडपि संहननानि, संस्थानद्वारेषडपि संस्थानानि, कषायद्वारे क्रोध- यावन्नाद्यापि निखिलकर्ममलापगभस्तावद्यथा यथा देशतः कर्ममलोच्छेदकषायिणोऽपि मानकषायिणोऽपि मायाकषायिणोऽपि लोभकषायिणो- स्तथा तथा तस्य विज्ञप्तिरुवृम्भते, साच क्वचित्-कदाचित् कथशिदनकऽपि अकषायिणोऽपि, वीतरागमनुष्याणामकषायित्वात्, संज्ञाद्वारे- प्रकारा। उक्तंच-"मलविद्धनेणेव्यक्तियथाऽमेकप्रकारतः। कर्मविद्धामआहारसंज्ञोपयुक्ता भयसंज्ञोपयुक्ता मैथुनसंज्ञोपयुक्ता लोभसंज्ञोपयुक्ताः | विज्ञप्ति स्तथाऽनेकप्रकारतः // 1 // " सा चाऽनेकप्रकाराता मतिश्रुताऽऽदे