________________ मणुस्स 65 - अभिधानराजेन्द्रः - भाग 6 मणुस्स प्रश्न०२आश्रवद्वार। मणुस्स पु० (मनुष्य) मनुरिति मनुष्यस्य संज्ञा। मनोरपत्यानि मनुष्याः। जातिशब्दोऽयं राजन्याऽऽदिशब्दवत् / जी०१ प्रति० / नि०चू०। नरे, प्रश्न०२ सम्म० द्वार। मनुजे, जी०३ प्रति०४ अधि० / सूत्र० / उत्त०। मनुष्यभेदाःसे किं तं मणुस्सा ? मणुस्सा दुविहां पण्णत्ता / तं जहासंमुच्छिममणुस्सा य, गब्भवक्कं तियमणुस्सा य / से किं तं संमुच्छिममणुस्सा ? कहि णं भंते ! संमुच्छिममणुस्सा संमुच्छंति ? गोयमा ! अंतो मणुस्सखेत्ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पण्णरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवएसु गब्भवक्कं तियमणुस्साणं चेव उच्चारेसु वा पासवणेसुवा खेलेसु वा सिंघाणएसु वा वंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुक्केसु वा सुक्कपोग्गलपरिसाडेसु वा विगय जीवकलेवरेसु वा थीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुइट्ठाणेसु, एत्थ णं संमुच्छिममणुस्सा संमुच्छेति, अंगुलस्स असंखिज्जइभागमेत्ताए ओगाहणाए असन्नी मिचछदिट्ठी अन्नाणी सव्वहिं पज्जत्तीहिं अपज्जत्तगा अंतोमुहुत्ताउया चेव कालं करें ति / सेत्तं समुच्छिममणुस्सा। से किं तं गम्भवकंतियमणुस्सा ? गब्भवकं तियमणुस्सा तिविहा पण्णत्ता। तं जहा-कम्मभूमगा, अकम्मभूमगा, अंतरदीवगा। (से किं तमित्यादि) अत्रापि सम्मूछिममनुष्यविषये प्रवचनबहुमानतः शिष्याणामपि च साक्षाद्भगवतेदमुक्तमिति बहुमानोत्पादनार्थमङ्ग लान्तर्गतमालापर्क पठति-"कहि णं भंते !" इत्यादि सुगम, नवरं ''सव्वेसु चेव असुइट्ठाणेसु त्ति / " अन्यान्यपि यानि कानिचित् मनुष्यसंसर्गवशादशुचिभूतानि स्थानानि तेषु सर्वेष्विति। उक्ताः संमूच्छिममनुष्याः। अधुना गर्भव्युत्क्रान्तिकमनुष्यप्रतिपादनार्थमाह-(से किं तमित्यादि) 'कम्मभूमिगा' इति-कर्म कृषिवाणिज्याऽऽदि मोक्षानुष्ठानं वा, कर्मप्रधाना भूमिर्येषां ते कर्मभूमाः, आर्षत्वात् समासान्तोऽप्रत्ययः, कर्मभूमा एव कर्मभूमकाः, एवमकर्मा-यथोक्लकर्मविकला भूमिर्येषां ते अकर्मभूमास्ते एवाऽकर्मभूमकाः, अन्तरशब्दो मध्यवाची, अन्तरे लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपाः तद्गता अन्तरद्वीपपाः, अस्ति पश्चानुपूर्वी " इति न्यायख्यापनार्थम्। प्रज्ञा०१ पद। अनु० / आचा०। (कर्मभूमकमनुष्याणां व्याख्या 'कम्मभूमग' शब्दे तृतीयभागे 336 पृष्ठे गता) (अकर्मभूमकर्मनुष्याणां वक्तव्यता अकम्मभूमग' शब्दे प्रथमभागे 120 / पृष्ठे गता) (अन्तरद्वीपमनुष्यवक्तव्यता 'अंतरदीव' शब्दे प्रथमभागे 86 पृष्ठे गता) (आर्यमनुष्यव्याख्या 'आ (य) रिय' शब्दे द्वितीयभागे 336 पृष्ठे गता) (म्लेच्छमनुष्याणां व्याख्या 'मिलक्खु' शब्देऽस्मिन्नेव भागे वक्ष्यते) से किं तं मणुस्सा ? मणुस्सा दुविहा पण्णत्ता / तं जहासंमुच्छिममणुस्सा य, गब्भवक्कंतियमणुस्सा य / कहिणं भंते ! संमुच्छिममणुस्सा संमुच्छंतिं ? गोयमा ! अंतो मणुस्सखेते. जाव करें ति। तेसिंणं भंते ! जीवाणं कति सरीरगा पण्णत्ता? गोयमा ! तिनि सरीरगा पण्णत्ता / तं जहा- ओरालिए, तेयए, कम्मए / सेत्तं समुच्छिममणुस्सा / से किं तं गब्भवक्कं तियमगुस्सा ? गब्भवक्कं तियमणुस्सा तिविहा पण्णत्ता / तं जहाकम्मभूमया, अकम्मभूमया, अंतरदीवजा, एवं मणुस्सभेदा भाणियव्वो जहा पण्णवणाए तहा निरवसेसं भाणियव्वं० जाव छउमत्था य, केवलीय। ते समासतो दुविहा पण्णत्ता। तं जहापज्जत्ता य, अपज्जत्ता या तेसि णं भंते ! जीवाणं कति सरीरा पण्णत्ता ? गोयमा ! पंच सरीरया पण्णत्ता ! तं जहा-ओरालिए० जाव कम्मए / सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेजइभागा,उक्कोसेणं तिण्णि गाउयाइंछच्चेव संघयणाछस्संठाणा। ते णं भंते ! जीवा किं कोहकसायी० जाव लोभकसायी, अकसायी ? गोयमा ! सव्वे वि। ते णं भंते ! जीवा किं आहारसन्नोवउत्ता, लोभसन्नोवउत्ता, नोसन्नावउत्ता? गोयमा ! सव्वे वि / ते णं भंते ! जीवा किं कण्हलेस्सा य० जाव अलेस्सा ? गोयमा! सव्वे वि। सोइंदियोवउत्ता० जाव नोइंदिओवउत्ता वि, सव्वे समुग्घाया पण्णत्ता / तं जहा-वेयणासमुग्घाते० जाव केवलिसमुग्धाते, सन्नी वि, नोसन्नी, असन्नी वि, इत्थिवेदा वि० जाव अवेदा वि, पंच पजत्ती, तिविहा दिट्ठी, चत्तारिदंसणा, गाणी वि,अण्णाणी वि, जेणाणी ते अत्थेगतिया दुन्नाणी, अत्थेगतिया तिन्नाणी, अत्थेगतिया चउनाणी, अत्थेगतिया एगणाणी / जे दुण्णाणी ते नियमा अभिणिबोहियाणाणी, सुयणाणी य / जे तिण्णाणी ते आमिणिबोहियणाणी, सुयणाणी ओहिणाणी य / अहवा-आभिणिबोहियणाणी, सुतणाणी, मणपज्जवणाणी या जे चउणाणी तेणियमा आमिणिबोहियणाणी, सुयणाणी, ओहिणाणी, मणपज्जवणाणी य / जे एगणाणी ते नियमा केवलणाणी, एवं अण्णाणी वि, दुअण्णाणी, तिअण्णाणी, मणजोगी वि, वइकायजोगी वि, अजोगी वि, दुविहउवओगे, आहारो छद्विसिं / उववातो नेरइएहिं अधे सत्तमवजेहिं तिरिक्खजोणिएहितो, उववाओ असंखेजवासाऽऽअवजेहिं मणुएहिं अकम्मभूमगअंतरदीवगअसंखेज्जवासाउयवज्जेहिं, देवेहि सव्वेहि,