________________ मणिरयण 14 - अभिधानराजेन्द्रः - भाग 6 मणुस्स प्रज्ञा०१ पदावाच०। अ०। मनसा ज्ञायन्ते सुन्दरतयाय तन्मनोज्ञयम्। भावतः सुन्दरे, भ०६ मणिमय त्रि० (मणिमय) मणिप्रचुरे, मणिविकारे च / रा०। श०३३ उ० / जं० / औ० / स्वरूपतः शोभने, स्था०३ ठा०१ उ० / मणिमेहला स्त्री० (मणिमेखला) रत्नकाच्याम, ज्ञा०१ श्रु०१ अ०।। मनोज्ञा:मनसो मता वल्लभाः सर्वस्थाप्युपभोक्तुः सर्वदा च शोभनत्वमणियार पुं० (मणिकार) राजगृहे नगरे स्वनामख्याते श्रेष्ठिनि, आव०६ प्रकर्षादव निरुक्तविधिना / स्था०२ टा०३ उ० / ज्ञा० / मनोर्जा मनसा अ०। आ० चू०। सम्यगुपादेयतया ज्ञातव्यात्। रा०। विपाकेऽपि सुखजनकतया मनसः मणिरयण न० (मणिरत्न) "रत्नं निगद्यते तज्जाती जाती यदुत्कृष्टम्।' प्रह्लादहेतुत्वात्। जी०१ प्रति। मनसो रुचितो, नि०चू०२ उ० / बृ० / इति वचनान्मणिजात्युत्कृष्टे, स्था०७ टा। स०। आ००।''मणिरय- आ०म० / जी०। पं०व०। प्रज्ञा०। रा०॥ ज०। विशे०1 मनोरमे, ज्ञा०१ णविभत्तिचित्ता।" मणयश्चन्द्रकान्ताऽऽद्याः रत्नानि कर्केतनाऽऽदीनि श्रु०१ अ० / आव० / इष्ट, आव०४ अ० / प्रव० / आचा०।'' मणुण्ण तेषां भक्तिभिर्विच्छित्तिमिश्चित्रा नानारूपा आश्चर्यवन्तो वा / जी०३ भोयणं भोचा, मणुण्णसयणाऽऽसणं / मणुण्णं ति अगारं ति, गणुण्णं प्रति०४ असि० / रा० / प्रश्न० / वृद्धगच्छीयसोमशुभसूरिशिष्ये, ग०३ झायए मुणी / / 1 / / " सूत्र०१ श्रु०३ अ०४ उ० / अभिलषणाये, स्था०६ अधि०। ठा० / सूत्र० / शुभस्वरूपे, स्था०६ ठा० / सूत्र० / मनोविनोदकारिणि, मणिरह पुं० (मणिरथ) मालवदेशीयसुदर्शनपुरराजे मदनरेखा ज्येष्ठे, कल्प०१ अधि०३ क्षण। सभोगिके, व्य०१ उ०। उत्त०६ अ०। ('णमि शब्दे चतुर्थभागे 1807 पृष्ठे कथोक्ता) मणुण्णतर त्रि० (मनोज्ञतर) मनोज्ञशब्दात्प्रकर्षविवक्षार्या तरप्। अतिममणिलक्खण न० (मणिलक्षण) रत्नपरीक्षाग्रन्थोक्तकाकपदमक्षिकापद- नोऽनुकुले. रा० / जी०३ प्रति०४ अधि०। केशराहित्यशर्करतास्वस्ववर्णो चितफलदायित्वाऽऽदिमणिगुणदोष- मणुण्णसंपओगसंपउत्त न० (मनोज्ञसम्प्रयोगसम्प्रयुक्त) मनोज्ञस्य विज्ञाने, जं०२ वक्ष०। औ० / स० / सूत्र०।। धनाऽऽदेः सम्प्रयोगो-योगस्तेन संप्रयुक्तो यः स तथा। आर्त्तध्यानभेदे, मणिवंसग न० (मणिवंशक) मणयो मणिमया वंशा येषा तानि मणिवंश- ग०१ अधि०। कानि / मणिमयवंशयुक्तेषु, जं०१ वक्षः। जी०। मणुण्णसरया स्त्री० (मनोज्ञस्वरता) उवरतभावोऽपि स्वाऽऽलम्बनप्रीतिमणिवट्टग न० (मणिवृत्तक) मणिप्रधाने भोजनक्षणोपयोगिताऽऽदिपात्रे | जनको मनोज्ञः स्वरो यस्य स मनोज्ञस्वरस्तद्रावस्तत्ता। मनोज्ञस्वरवत्त्वे, जं०२ वक्षः। प्रज्ञा०२३ पद। मणिवया स्त्री० (मणिपदा) पुरीभेदे, "मणिवया णयरी, मित्तो राया. | मणुतिरियाणुपुथ्वी स्त्री० (मनुजतिर्यगानुपूर्वी ) मनुजानुपूाम्, संभूतिविजये अणगारे पडिलाभिए० जाव सिद्धे।" विपा०२ श्रु०६अ। तियगानुपूर्व्या च। कर्म०२ कर्म०। मणिवियया स्त्री० (मणिविजया) भारतवर्षेऽतिप्राचीनायां स्वनामिकायां मणुद्ग न० (मनुजद्विक) मनुजगतिमनुजानुपूर्वीरूपे मनुजोपलक्षिते द्वये, मगर्याम्. यत्र पूर्णभद्रस्य देवस्थ पूर्वजन्माऽऽसीत् / नि०१ श्रु०३ कर्म०५ कर्म। वर्ग०५ अ०। मणुपुच्वग पुं० (मनुपूर्वक) वैताठ्यपर्वते मनुविद्याप्रधाने विद्याधरे, आ० मणिसलागा स्त्री० (मणिशलाका) मणिशलाकेव मणिशलाका। मद्यभेदे, चू०१ अ०॥ जी०३ प्रति०४ अधिकान०। मणुय पु० (मनुज) मनोर्जातो मनुजः / मनुष्ये, स्था०१ ठा० / उत्त० / मणिहियय पुं० (मणिहृदय) शङ्खवरस्य परस्तात् स्थितस्य द्वीपभेदस्य सूत्र० / नरे, सूत्र०१ श्रु०२ अ०२ उ०। तं० / मनुष्याश्चतुर्भेदाः / तद्यथादेवेद्वी०। संमूर्छनजाः, कर्मभूमिजाः, अकर्मभूमिजाः, अन्तरभूमिजाश्चेति / मणीसा स्त्री० (मनीषा) बुद्धी, अनु० / 'मेहा मई मणीसा, विन्नाणं धी आचा०१ श्रु०१ अ०१ उ० / स्था०। भ० / औ०। मये, स्था०६ ठा० / . चिई बुद्धी / (42)" पाइ० ना०३१ गाथा। श्रीश्रेयांसस्य मनुजो यक्षो, मताऽन्तरेणेश्वरो धवलवर्णास्त्रिनेत्रो मणु पु० (मनु) मनुष्याणा परममूलपुरुष, यदपत्यानि मनुष्या उच्यन्ते। वृषभवाहनश्चतुर्भुजो मातुलिङ्गगदायुक्तदक्षिणपाणिद्वयो नकुलकाक्ष आ०म०१ अ० / मनुना प्रणीते ग्रन्थे च / विशे० / मनुष्ये. मनुरिति सूत्रयुक्तवामपाणिद्वयश्च / प्रव०२६द्वार। स०। मनुष्यस्य संज्ञा। वाचन मणुयगइ स्त्री० (मनुजगति) मनुष्याणां गतिः मनुष्यत्वसंपादिका वा मणु अ पुं० (मनुज) नरे "मुणआ नरा मणुस्सा, मच्चा तह माणवा गतिः / गतिभेदे, स्था०५ ठा०३ उ०। पुरिसा।" (100) पाइ० नाप०६० गाथा। मणुयगइसहगया स्त्री० (मनुजगतिसहगता) मनुष्यगत्या सह यासामुमणुज त्रिल (मनोज्ञ) सुन्दरे, "रुइर राह रम्भ, अहिरामं बंधुर मणुजं च। दयस्ता मनुजगतिसहगताः। तथाविधासु कर्मकृतिषु, कर्म०६ कर्म०। लट्ठ कंतं सुहयं, मणोरमं चारु रमणिज।" (14) पाइ० ना०१४ गाथा। मणुयतिग न० (मनुजत्रिक) मनुजगतिमनुजानुपूर्वीमनुजाऽयुर्लक्षणे मणुण्ण त्रि० (मनोज्ञ) मनसा ज्ञायते-उपादीयत इति मनोज्ञम् / तं०। मनुष्योपलक्षिते त्रिके, कर्म०२ कर्म०।। मनसाऽन्तःसंवेदनेन शोभनतया ज्ञायत इति मनोज्ञः, विपा०२ श्रु०१ मणुययो नि स्त्री० (मनुजयोनि) मनुष्यजातीनामुत्पत्तिस्थाने,