________________ मणाणुकूला 63 - अभिधानराजेन्द्रः - भाग 6 मणियार इत्यादिसूत्रेण 'मनाको 1 मणाउं / ' ''विहवि पणट्टइ वकुडउ, रिद्धिहिँ स्था०६ ठा० / जं०। जणसामन्नु / किं पि मगाउं महुपिअहो, ससि अणुहरइन अन्नु / / 1 / / " | दो मणिकंचणकूडा। स्था०२ ठा०३ उ०। प्रा०४ पाद। मणिकंचणरुप्पवण्ण त्रि० (मणिकाञ्चनरूप्यवर्ण) मणिकाञ्चन रूप्यामणाणुकूला स्त्री० (मनोऽनुकूला) पतिमनोऽनुकूलवृत्तिकायाम्, ___णामिव वर्णशश्छाया येषां ते। रत्नकाञ्चनरूप्यच्छायेषु, पं०५०२ द्वार। भ०१२ श०६ उ० / 'मणाणुकूलहियइच्छियाओ।" मणिकणग न० (मणिकनक) मणिकनकमये, जी०३ प्रति०४ अधिका मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः / भ०६ श०३३ उ०। "मणिकणगथूमियाग। 'मणिकनकानांसम्बन्धिनी स्तूपिका शिखरं यस्य मणाम त्रि० (मनोऽम) मनसाऽम्यते गम्यते सौभाग्यतो अनुस्मर्यत इति | तन्मणिकनकस्तूपिकाकम्। चं०प्र०१६ पाहु० / जी० / सू०प्र०। स०। मनोऽमः / स्था०८ ठा० ज्ञा०। प्रज्ञा० / आव०। मनसाऽम्यते-प्राप्यते | मणिकणिया स्त्री० (मणिकर्णिका) काश्यां गङ्गातटे स्वनामख्याते पुनः पुनः संग्मरणतो यत्तन्मनोऽमम् / औ०। विपा०रा० / कल्प०। लौकिकतीर्थ, यत्र कमठतापसः पार्श्वस्वामिना परास्तीकृतः। ती०३७ दशा०। कल्प। *मनआप त्रि० निरुक्तिवशात् मन आपः सदैव भोज्यतया जन्तूना | मणिकम्म न० (मणिकर्मन) मणिषु निष्पादितस्वस्तिकाऽऽदिचित्रमनास्याप्नोति / जी०१ प्रति० / प्रव० पुनः पुनः० सुन्दरत्वाति- | कर्मसु, आचा०२ श्रु०२ चू०५ अ०। कल्प०। शयान्मनोरमे, भ०६ श०३३ उ०। स०। मनःप्रिया। स्था०२ ठा०३ उ०। / मणिकूड न० (मणिकूट) रुचकवरपर्वतपश्चिमदिक्कूटे, द्वी०। मणामतर त्रि० (मनआपतर) द्रष्टणां मनास्थाप्नुवन्त्यात्मवशता नयन्तीति मणिकोट्टिमतल न० (मणिकुट्टिमतल) मणिबद्धभूमितले, जी०३ मनआपास्ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्वाच पकारस्य प्रति०४ अधि०। मकार मणाभतराः / अतिशपितमनआमेषु, आ०म०१ अ० / स्था०। मणिक्कखंडिय पु० (माणिक्यखण्डिक) रत्नपरीक्षके, महा०२ चूलिका जी० / रा०। औ० / जं०। मणिचूड पुं० (मणिचूड) गन्धारदेशीयरत्नवाहपुरराजे विद्याधरे, उत्त०६ मणामता स्त्री० (मन आपता) मन आप्नुवन्ति मनसि सदा रमन्ते इति / / अ०। ('णमि' शब्दे चतुर्थभागे 1808 पृष्ठ कथोक्ता) मनआपः, तद्भावरुतत्ता। स्पृहणीयतायाम, प्रज्ञा०३४ पद। मणिनाग पुं० (मणिनाग) राजगृहे नगरे महातपस्तीरप्रभनाम्नि प्रस्रवणे मखाल न० (मृणाल पाकन्दोपरिवर्त्तिन्यां लतायाम्, आचा०२ श्रु०१ पूज्यमाने स्वनामख्याते नागे, विशे० / आ०म० / आ०चू० / स्था० / चू०१ अ०८ उ०। आ०क०। मणि पुं०स्त्री० (मणि) रत्नवैडूर्यनीलाऽदिके, आचा०१ श्रु०२ अ०३ उ०। / मणिजाल न० (मणिजाल) मणिमये दामसमूहे, जं०१ वक्ष० / रा०। स० / चन्द्रकान्ताऽऽदिरत्नविशेष, स०। औ० / प्रव० / जी० / द्वा०) मणितोरणा स्त्री० (मणितोरणा) जम्बूद्वीपे पुष्कलावतीविजये स्वनामजात्यरत्ने, दश०६ अ०भ०नि० चू०। प्रश्न०। रा०। कर्केतनाऽऽदिके, ख्याते पुरीभेदे, उत्त०६ अ०। रा०॥ यथा मेचकमणिनरसिंहाऽऽद्याः। विशे० ज्ञा०। च०प्र० / अनु०। / मणिदत्त पुं० (मणिदत्त) भारते वर्षे रोहितकनगरे स्वनामख्याते, यक्षे, इन्द्रनीलवेयपद्मरागाऽऽदिके, सूत्र०२ श्रु०१ अ०। पृथिवीकायविकारेषु, नि०१ श्रु०५ वर्ग१ अ०। भ०१२ 208 उ० / उत्त०। (मणयः सुगन्धयुक्ता भवन्तीति 'भरह' शब्दे मणिपडिमा स्त्री० (मणिप्रतिमा) मणिमयरत्नप्रतिमायाम, व्य०६ उ०। पञ्चमभागे 1405 पृष्ठे विस्तरतः प्रतिपादितम्) मणिपेढिया स्त्री० (मणिपीठिका) मणिमयपीटिकायाम्, यत्र जिनमूर्तयः मणिअंग पुं० (मण्यङ्ग) मणीनां-मणिप्रधानानामाभरणानां कारणत्वा- स्थाप्यन्ते ता मणिपीठिकाः। रा०। जी०। जं० / स्था०। भला न्मण्यङ्गाः। प्रव०१७१ द्वार। मणयो वाऽङ्गान्यवयवा अस्येति। स्था०७ मणिप्पभ पुं० (मणिप्रभ) गन्धारनाम्नि देशे रत्नवाहनगरे स्वनामख्याते ठा० आभरणदायिनि सुषमसुषमाजाते कल्पवृक्षे, स०१० सम० / ति०। विद्याधरेन्द्रे, उत्त०६ अ० / अवन्तिराजपालकसुतराष्ट्रवर्द्धनपुत्रे स्था०।"भवणरुक्खेसु आइण्णेसु।" स्था०१० ठा०। कोशाम्बीराजे, आ० क०४ अ०। (तत्कथा अण्णायया' शब्दे प्रथमभागे मणिअड पुं० (मणीयक) मालावयणे मणौ, "प्राइव मुणिह वि मतंडी, ते 464 पृष्ठे दर्शिता) मणिप्रभो नाम राजा। आव०४ अ० / आ० चू० / मणिअडा गणति / अखइ निरामइ परमपइ, अज्ज वि लड न लहति अयोध्याराजस्य हरिश्चन्द्रस्य परीक्षके स्वनामकदेवे, जी०३७ कल्प। 1 // 1 // ' प्रा०४ पाद। मणिबंध पु० (मणिबन्ध) मणिर्बध्यते यत्र / बन्ध घ / प्रकोष्टमणिकंचणकूड न० (मणिकाञ्चनकूट) रुक्मिवर्षधरपर्वतस्याऽष्टमे कूटे, | पाण्यो मध्यस्थे करग्रन्थो, सैन्धवलवणाऽऽकरे पर्वतभेदे च /