________________ मणपल्हायजणण 12- अभिधानराजेन्द्रः - भाग 6 मणाणुकूला तस्यैव शिष्यस्य संबन्धिनः सुहृदादेः संमुखं सूरिणा किमप्यप्रियमुक्त | मणसचविउ पुं०(मनःसत्यविद्वस्) मनसः सत्यं मनःसंयमः, स चाकुशभवतीत्येवंप्रकारेणान्यैरपि स्वपदप्रत्ययैः कारणान्तरैर्मनसः प्रदेषो लस्य मनसो निरोधः कुशलमनः प्रवर्तनलक्षणस्तं वेत्ति सम्यगासेवनतो भवतीति यत्र तन्मनसा प्रद्विष्टमुच्यते। बृ०३ उ०। आव० / अ०। प्रव०। जानातीति मनः सत्यविद्वान् / मनःसंयते , पा०। मणपल्हायजणण न० (मनःप्रहादजनन) अन्तः करणहर्षोत्पादके, / मणसमण्णाहरण्णया स्त्री० (मनःसमन्याहरणता) मनसः समिति उत्त०१६ अ०॥ सम्यक्, अनु इतिस्वावस्थानुरूपेण आडितिमर्यादया, आगमाभिहेितमणपवणजइवेग त्रि० (मनःपवनजयिवेग) मनःपवनजयी वेगो यस्य भावाभिव्याप्तया वा हरणसक्षेपणं मनः समन्वाहरणं, तदेव मनः तत्तथा। शीघ्रवेगे, औ०। उपा०। समन्वाहरणता 1 मनसः स्थिरत्वाऽऽपादने, भ०१७ श०३ उ०। मणपसिणविज्जा स्त्री० (मनःप्रश्नविद्या) मनःप्रश्नितार्थोत्तरदायिन्यां | मणसमाहारणा स्त्री० (मनःसमाधारणा) मनसः शुभस्थाने स्थिरत्वेन विद्यायाम, स०१० अङ्ग। स्थापने, उत्त०। मणप्पओगपरिणय त्रि० (मनःप्रयोगपरिणत) मनस्तया परिणते, भ०५ मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? मणसमा हारणयाए णं एगऽग्गं जणयइ, एगऽग्गं जणइत्ता नाणपज्जये श०१ उ०। मणप्पओस पुं० (मनःप्रद्वेष) मनोजाते द्वेषे, ''पुट्विं च इण्डिं च अणागयं जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं च च, मणप्पओसो उण मेऽत्थि को ई। जक्खा हु वेयावड़ियं करेंति, तम्हा निजरेइ // 56 // हे भदन्त ! मनः समाधारणया जीवः किं जनयति? मनसः सम्यक्हुएए णिहया कुमारा ! / 1 / / " उत्त०११अ०। सूत्र० / मणयं अव्य० (मनाक्)"मनाको न वाडयं डियंच" ||82166 // प्रकारेण आमर्यादया। सिद्धान्तोक्तमार्गम् अभिव्याप्य वा धारणा स्थापनं मनः समाधारणा तया जीवः किंफलमुत्पादयति? तदा गुरुराह-हे मनावशब्दस्यार्थे डयम् डियम् च प्रत्ययौ वा भवतः। 'भणयं ! मणियं / शिष्य ! मनःसमाधारणया मनसो मर्यादाया रक्षणेन एकाग्रयं धर्म स्थैर्य मणा।' ईषदर्थे, मन्दे च। प्रा०२ पाद। "मणयं ईसिं" (777) पाइ० जनयति, धर्मे एकाग्र्यमुत्पाद्यज्ञानपर्यवान् जनयति विशिष्टान् मतिज्ञानना०२३८ गाथा। श्रुतज्ञानाऽदीना पायान् तत्त्वावबोधरूपान् विशेषान् जनयति पुनः मणवइकायसुसंवुड त्रि० (मनोवाक्कायसुसंवृत ) तिसृभिर्गुप्तिभिगुप्त, सम्यक्त्वविशुद्धिं जनयति, मिथ्यात्वं च निर्जरयति निवारयति / / 56 / / दश०१० अ०। उत्त०२६ अ०। मणवग्गणा स्त्री० (मनोवर्गणा) मनोरूपतया परिणमय्याऽऽलम्ब्य च मणसमिइ स्त्री० (मनःसमिति) मनसः कुशलताया समितिः मनःनिसृष्टषु मनः प्रायोग्यद्रव्येषु, पं० सं०५ द्वार / (ताश्च ' वग्गण' शब्दे समितिः / समितिभेदे, स्था०८ ठा०। वक्ष्यन्ते) मणसमिय त्रि० (मनःसमित) मनसः सम्यक् प्रवर्तक, कल्प०१ अधि०६ मणवण न० (मनोवन) चित्तोद्याने, अष्ट०१७ अष्ट। क्षण। सूत्र०। मणविणय पु० (मनोविनय) मनसो विनयाऽर्हे कुशलप्रवृत्त्यादौ, स्था०७ मणसिला स्त्री० (मनःशिला) "वक्राऽऽदावन्तः" ||81 / 26 // ठा०। ('विणय' शब्दे भेदः) प्रथमादेः स्वरस्यान्त आगमरूपोऽनुस्वारः / "मणंसिला" कृचिन्नमणविप्परियासिया स्त्री० (मनोविपर्यासिका) अप्रशस्तस्य मनसो / 'मणसिला।' प्रा०१ पाद। पृथ्वीविकारविशेषे. प्रा०१ पाद। चिन्तने,"मणोविप्परियासिया।" यदप्रशस्तमनसा चिन्तितिम् / 'केइ मणसिला स्त्री० (मनःशिला) 'मणसिला' शब्दार्थे, प्रा०१ पाद। पुण आउलमाउलाए।" आ०चू०४ अ०। मणस्सि वि० (मनस्विन) स्वमनस्तन्त्रे, "आ आमन्त्र्ये सौ वेनो मणविरिय न० (मनोवीर्य) अकुशलमनोनिरोधे, कुशलमनसश्च प्रवर्त्तने, नः" ||84263 // शौरसेन्याम् इनो नकारस्याऽऽमन्त्रये सो परे मनसो वा एकत्वीभावकरणे, सूत्र०१ श्रु०८ अ०। ('वीरिय' शब्दे इदं आकारो वा भवति। भो मणस्सिया / प्रा०४ पाद। व्याख्यास्यते) मणहर त्रि० (मनोहर) मनांसि श्रोतृणां हरत्यात्मवशं नयतीति मनोहरः, मणसंकिलेस पुं०(मनःसंक्लेश) अरतिरतिरागद्वेलक्षणे मनसि, मनसे लिहाऽऽदेराकृतिगणत्वादच्प्रत्ययः। रा०। जा"ओतोऽद्वाऽन्योऽवा संक्लेश, स्था०१० ठा०। न्यप्रकोष्ठाऽऽतोद्यशिरोवेदनामनोहरसरोरुहे तोश्च वः" मणसजंम पुं० (मनःसंयम) मनसो द्रोहेाभिमानाऽऽदिभ्यो निवृत्ती, // 8 / 1 / 156 / / इत्योतोऽत्त्व वा तत्सन्नियोगे तु यथासंभवं वकारधर्मध्यानाऽऽदिषु च प्रवृत्तौ, प्रव०६६ द्वार। तकारयोर्वाऽदेशः / मणहरं / मणोहरं। प्रा०१ पाद / मनोनिवृत्तिकरे, रा०। मणसच न० (मनःसत्य) मनसःसत्यं मनः सत्यम्। मनःसंयमे,पा०। मणा अव्य० (मनाक्) ईषदर्थे, ''एवं परं०" ||8/4/418||