________________ विणय 1171 - अभिधानराजेन्द्रः - भाग 6 विणय षन्ते-तथा तेभ्योऽपि पत्राणि-पर्णानि विरोहन्ति ततः-तदनन्तरं 'से' अनेकार्थत्वादनुभवन्तः आभियोग्यंकर्मकरभावम् उपस्थिताः-प्राप्ता तस्य गुमस्य पुष्पं च फलं चरसश्च फलगत एवैते क्रमेण भवन्तीतिसूत्रार्थः / इति सूत्रार्थः।।५।। एतेष्वेव विनयगुणमाह-'तहेव' त्ति सूत्रम्, तथैवेति॥१॥ एवं दृष्टान्तमभिधाय दार्टान्तिकयोजनामाह- ‘एवं' ति सूत्रम्- तथैवैते सुवि-नीतात्मानः विनयवन्त आत्मज्ञा औपवाह्या राजादीनां एवं-द्रुममूलवत्धर्मस्यपरमकल्पवृक्षस्य विनयो मूलम् आदिप्रबन्धरूपं हया गजा इति पूर्ववत्। एते किमित्याह-दृश्यन्ते--उपलभ्यन्त एव सुखम्'परम' इत्यग्रो रसः 'से' तस्य फलरसवन्मोक्षः, स्कन्धादिकल्पानि तु आह्लादलक्षणम् एधमानाः अनुभवन्तःशुद्धिप्राप्ता इति विशिष्टभूषणालय-- देवलोकगमनसुकुलागमनादीनि, अतो विनयः कर्त्तव्यः किं विशिष्ट / भोजनादिभावतःप्राप्तड़यो महायशसोविख्यातसद्गुणा इति सूत्रार्थः // 6 // इत्याह.. येन-विनयेन कीर्ति-सर्वत्र शुभप्रवादरूपां तथा श्रुतम् एतदेव विनयाऽविनयफलं मनुष्यानधिकृत्याहअङ्गप्रविष्टादि श्लाध्यम्-प्रशंसास्पदभूतं निःशेषम् संपूर्णम् अधिगच्छति- तहेव अविणीअप्पा, लोगम्मि नरनारिओ। प्राप्नोतीति // 2 // दीसंति दुहमेहता, छायाविगलितेंदिआ // 7 // अविनयवतो दोषमाह दंडसत्था परिज्जुन्ना, असम्भवयणेहि अ। जे अचंडे मिए थद्धे, दुव्वाई नियडी सढे। कलुणा विवनच्छंदा,खुप्पिवासाइपरिगया ||8|| वुज्झइ से अविणीअप्पा, कटु सो अययं जहा // 3 // तहेव सुविणीअप्पा, लोगंसि नरनारिओ। विणयं पि जो उवाएणं, चोइओ कुप्पई नरो। दीसंति सुहर्महंता, इड्डि पत्ता महायसा // 9 // दिव्वं सो सिरिमिखंति, दंडेण पडिसेहए|| 'तहेव' त्ति सूत्रम्, तथैव-तिर्यश्च इव अविनीतात्मान इति पूर्ववत् / 'जे अति सूत्र, यः चण्डो-रोषणो मृगः--अज्ञः हितमप्युक्तो रुष्यति लोके अस्मिन्मनुष्यलोके, नरनार्थ इति प्रकटार्थ दृश्यन्ते दुःखमेधमाना तथा स्तब्धो--जात्यादिमदोन्मत्तः दुर्वागाप्रियवक्ता निकृतिमान् इति पूर्ववत्, छाराः (ताः) कसंघातव्रणाङ्कितशरीराः विगलितेन्द्रियाः मायोपेतः शठः-संयमयोगेष्वनादृतः, एभ्यो दोषेभ्यो विनयं न करोति अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः // 7 // तथा 'दंड' यः उह्यतेऽसौ पापः संसारस्रोतसा अविनीतात्मासकलकल्याणैक त्ति सूत्रम्, दण्डा:-क्षेत्रदण्डादयः शस्त्राणिखणादीनिताभ्यां परिजीर्णाःनिबन्धनविनयविरहितः / किमिवेत्याह-काष्ठं स्रोतोगनिद्यादिप्रवाह समन्ततो दुर्बलभावमापादिताः तथा'असभ्यवचनैश्च' खरकर्कशादिभिः निपतितं यथा तद्वदिति सूत्रार्थः // 3 // किं च- 'विणयं पी' ति सूत्रम्, परिजीर्णाः,तएवंभूताः सतां करुणाहेतुत्वात्करुणादीना व्यापन्नच्छन्दसः विनयम्-उक्तलक्षणं यः उपायेनापि- एकान्तमृदुभणनादिलक्षणेनापि परायत्ततया अपेतस्वाभिप्रायाः, क्षुधा-बुभुक्षया पिपासयातृषा परिगता-- अपिशब्दस्य व्यवहितः संबन्धः, चोदितः-उक्तः कुप्यतिरुष्यति नरः। व्याता अन्नादिनिरोधस्तोकदानाभ्यामिति, एवमिह लोके प्रागवि नयोपात्तकर्मानुभावतः एवंभूताः परलोके तु कुशलाप्रवृत्तेर्दुःखिततरा अत्र निदर्शनमाह-दिव्याम्-अमानुषीम् असौनरः / श्रियलक्ष्मीम् विज्ञेया इति सूत्रार्थः // 8 // विनयफलमाह-'तहेव' त्ति सूत्रं, तथैवआगच्छन्तीम्-आत 'भवन्तीम् दण्डेन काष्ठमयेन प्रतिषेधयति विनीततिर्यञ्च इव सुविनीतात्मानो लोके अस्मिन्नरनार्यइति पूर्ववत् / निवारयति। एतदुक्तं भवति-विनयःसंपदो निमित्तं, तत्र स्खलितं यदि दृश्यन्ते सुखमेधमानाः शुद्धि प्राप्ता महायशस इति पूर्ववदेव, नवरं कश्चिच्चोदयति स गुणस्तत्रापि / 'करणेन वस्तुतः संपदो निषेधः, स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः / / 6 / / उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणस्त एतदेव विनाऽविनयफलं देवानधिकृत्याहद्रहितास्तदभङ्गकारीच तद्युक्तः कृष्ण इति सूत्रार्थः / / 4 / / तहेव अविणीअप्पा, देवा जक्खा अगुज्झगा। __ अविनयदोषोपदर्शनार्थमेवाह दीसंति दुहमेहंता, आमिओगमुवहिआ।॥१०॥ तहेव अविणीअप्पा, उववज्झा हया गया। तहेव सुविणीअप्पा, देवा जक्खा अ गुज्झगा। दीसंतिदुहमेहंता, आमिओगमुवहिआ॥५॥ दीसंति सुहमेहंता, इडिंपत्ता महायसा // 11 // तहेव सुविणीअप्पा, उववज्झा हया गया। 'तहेव' त्ति सूत्रं, तथैव-यथा नरनार्यः अविनीतात्मानोभवान्तरेऽदीसंति सुहमेहता, इडिंपत्ता महायसा॥६|| कृतविनयाः देवा वैमानिका ज्योतिष्का यक्षाश्वव्यन्तराश्च गृह्यकाभवन'तहेव' त्ति सूत्रम्, तथवेति-तथैवेते अविनीतात्मानः-विनयरहिता वासिनः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाः पराज्ञाकरणअनात्मज्ञाः, उपवाह्याना-राजादिवल्लभानामेते कर्मकरा इत्यौपवाह्याः परवृद्धिदर्शनादिना, आभियोग्यमुपस्थिताः अभियोगः-आज्ञाहयाः-अश्वाः गजा-हस्तिनः, उपलक्षणमेतन्महिषकादीनामति / एते प्रदानलक्षणोऽस्यास्तीत्यमियोगी तद्भाव आभियोग्यः कर्मकरभावकिमित्याह-दृश्यन्ते-उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभय- मित्यर्थः, उपस्थिताः-प्राप्ता इति सूत्रार्थः // 10 // विनयफलमाह-'तहेव' लोकवर्त्तिना यवसादिवोढारः दुःखम्-संक्लेशलक्षणम् एधयन्तः-- तितथैवेतिपूर्ववत्सुविनीतात्मानोजन्मान्तरकृतविनया निरतिचारधर्माराधका