________________ विणय - 1170 - अभिधानराजेन्द्रः - भाग 6 विणय कायग्गिरा भो मणसा अनिचं // 12 // लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं। जे मे गुरू सययमणुसासयंति, तेऽहं गुरू सययं पूअयामि // 13 // जहा निसंते तवणचिमाली, . पमासई केवलमारहं तु। एवायरिओ सुअसीलबुद्धिए, विरायई सुरमज्ञ व इंदो // 14 // जहा ससी कोमुइजोगजुत्तो, णक्खत्ततारागणपरिवुडप्या। खे सोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे / / 1 / / महागरा आयरिआमहेसी, समाहिजोगे सुअसीलबुद्धिए। संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी||१६|| सुच्चा ण मेहावी सुभासिआई, सुस्सूसए आयरिअप्पमत्तों। आराहइत्ता ण गुणे अणेगे, से पावई सिद्धिमणुत्तरं ति॥१७॥ बेमि। केन प्रकारेणेत्याह- 'जहा हि अग्गि' ति सूत्रम्, यथा आहितानिःकृतावसथादिर्ब्राह्मणो ज्वलनम्-अग्निं नमस्यति, किं विशिष्टमित्याहनानाहुतिमन्त्रपदाभिषिक्तम्-तत्राहुतयो-घृत-प्रक्षेपादिलक्षणा मन्त्र-. पदानि-अग्नये स्वाहेत्येवमादीनि तैरभिषिक्तं-दीक्षासंस्कृतमित्यर्थः, एवम्-अनिमिवाचार्यम् उपतिष्ठत्-विनयेन सेवेत। किं विशिष्ट इत्याह'अनन्तज्ञानोपगतोऽपी' ति अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग ! पुनरस्य इति सूत्रार्थः // 1 // एतदेव स्पष्टयति-'जस्स' त्ति सूत्रम्, यस्यान्तिकेयस्य समीपे धर्मपदानिधर्मफलानि सिद्धान्तपदानि शिक्षेत-आदद्यत् तस्यान्तिके-- तत्समीपे किमित्याह-वैनयिकं प्रयुञ्जीत-विनय एव वैनयिकं तत्कुर्यादिति भावः / कथमित्याह-सत्कारयेदभ्युत्थाना-दिनापूर्वोक्तेन शिरसा-उत्तमाङ्गेन प्राञ्जलिः-प्रोद्गताञ्जलिः सन् कायेनदेहेन गिरावाचा मस्तकेन वन्दे इत्यादिरूपया भो' इति शिष्यामन्त्रणं मनसा'च' भावप्रतिबन्धरूपेण नित्यं-सदैव सत्कारयेत, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति सूत्रार्थः / / 12 / / एवं च मनसि कुर्यादित्याह-'लज्जादय' त्ति सूत्रम्, लज्जा-अपवादभयरूपा दयाअनुकम्पा संयमः पृथिव्यादिजीवविषयः ब्रह्मचर्यम्-विशुद्धतपोऽनुष्ठानम्, एतल्लज्जादिविपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वे कल्याणभागिनो जीवस्य विशोधिस्थानम्-कर्ममलापनयनस्थानं वर्तते, अनेन ये मां गुरवः-आचार्याः सततम्-अनवरतम् अनुशासयन्ति-कल्याणयोग्यता नयन्ति तानहमेवभूतान् गुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजार्ह इति सूत्रार्थः / / 13 / / इतश्चैते पूज्या इत्याह-'जह' त्ति सूत्रम्, यथा निशान्ते-रत्र्यवसाने; दिवस इत्यर्थः तपन अर्चिाली-सूर्यः प्रभासयति-उद्योतयति केवलम्-संपूर्ण भारतम्-भरतक्षेत्रं, तुशब्दादन्यच क्रमेण एवम्-अर्चिालीवाऽऽचार्यः श्रुतेन-आगमेन शीलेनपरद्रोहविरतिरूपेण बुद्ध्या च स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति। एवंचवर्तमानः सुसाधुभिः परिवृतो विराजतेसुरमध्ये इव-सामानिकादिमध्यगत इव इन्द्रः इति सूत्रार्थः / / 14 // किंच-'जह' त्ति सूत्रम्, यथा शशीचन्द्रः कौमुदीयोगयुक्तः कार्तिकपौर्णमास्यामुदित इत्यर्थः स एव विशेष्यते-नक्षत्रतारागणपरिवृतात्मा-नक्षत्रादिभिर्युक्त इति भावः, खे-आकाशे शोभते / किं विशिष्ट खे? विमलेऽभ्रमुक्ते अभ्रमुक्त मेवात्यन्तं विमलं (तत्) भवतीति ख्यापनार्थमेतत्, एवचन्द्र इव गणी-(तत्) आचार्यः शोभते भिक्षुमध्ये साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति सूत्रार्थः / / 15 / / किंच-'महागर' त्ति सूत्रम्, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या महैषिणो-मोक्षैषिणः, कथं महैषिण इत्याह-समाधियोगश्रुतशीलबुद्धिभिः-समाधियोगैः ध्यानविशेषैः श्रुतेन-द्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति। तानेवभूतानाचार्यान् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद्विनयकरणेन सकृदेव, अपितु-तोषयेद्-असकृत्करणेन तोष ग्राहयेत् धर्मकामो निर्जरार्थं , न तु ज्ञानादिफलापेक्षयाऽपीति सूत्रार्थः |16|| 'सोच्चा ण' त्ति सूत्रम्, श्रुत्वा मेधावी सुभाषितानि गुर्वाराधनफलाभिधायीनि, किमित्याह-शुश्रूषयेदाचार्यान् अप्रमत्तो-निद्रादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुशुश्रूषापरः स आराध्य गुणान्अनेकान् ज्ञानादीन् प्राप्नाति सिद्धिमनुत्तरां मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा ब्रवीमीति पूर्ववदयं सूत्रार्थः / / 17 / / दश०६ अ०१3० मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा। साहप्पसाहा विरुहंति पत्ता। तओ सि पुष्पं च फलं रसो अ॥१॥ एवं धम्मस्स विणओ, मूलं परमो से मुक्खो। जेण कित्तिं सुअंसिग्धं,नीसेसंचाभिगच्छह // 2 // विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिमं सूत्रम्-'मूलाउ' इत्यादि, अस्य व्याख्यामूलाद्-आदिप्रबन्धात् स्कन्धप्रभवःस्थुडोत्पादः, कस्येत्याह-बुमस्य-वृक्षस्य ततः-स्कन्धात् सकाशात् पश्चात्--तदनु समुपयान्ति-आत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः / कास्ता इत्याह-शाखा:-तद्गुजाकल्पाः, तथा-- शाखाभ्य-उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता विरोहन्ति जा)