________________ विणय 1166 - अभिधानराजेन्द्रः - भाग 6 विणय सिआ विसं हालहलं न मारे, न आवि मुक्खो गुरुहीलणाए // 7 // जो पय्वयं सिरसा भित्तुमिच्छे, सुत्तं व सीह पडिबोहइजा। जो वा दए सत्तिअग्गे पहारं, एसोवमाऽऽसायणया गुरूणं // 8 // सिआ दुसीसेण गिरि पि भिंदे, सिआ हु सीहो कुविओ न भक्खे। सिआन मिंदिजस सत्तिअग्गं, न आवि मुक्खो गुरुहीलणाए| आयरिअपाया पुण अप्पसना, अबोहिआसायण नत्थि मुक्खो। अम्हा अणाबाहसुहामिकंखी, गुरुप्पसायाभिमुहो रमिजा॥१०॥ किंच-'जे आवि' ति सूत्रं, ये चापि केचन द्रव्यसाधवोऽगम्भीराः, किमित्याह-'मन्द इति गुरुं विदित्वा' क्षयोपशमवैचित्र्यात्तन्त्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्यं ज्ञात्वा तथा कारणान्तरस्थापितमप्राप्तवयसम्डहरोऽयम्-अप्राप्तवयाः खल्वयं, तथा 'अल्पश्रुत' इत्यनधीतागम इति विज्ञाय, किमित्याह-हीलयन्तिसूयया असूयया वा खिंसयन्ति, सूयया-अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु-भन्दप्रज्ञस्त्वमित्याद्यभिदधति, मिथ्यात्वं प्रतिपद्यमाना' इति गुरुनहीलनीय इति तत्त्वमन्यथाऽवगच्छन्तः कुर्वन्ति आशातनांलघुतापादनरूपांते-द्रव्यसाधवः गुरूणाम्-आचार्याणां तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषामाशातनेति बहुवचनम्, अथवा-कुर्वन्ति आशातनाम्-स्वसम्यग्दर्शनादिभावापहासरूपां ते गुरूणां संबन्धिनी, तन्निमित्तत्वादिति सूत्रार्थः / / 2 / / अतो न कार्या | हीलनेति, आह च-"पगइति सूत्रं, प्रकृत्यास्वभावेन कमवैचित्र्यात्, मन्दर अपि-सद्बुद्धिरहिता अपि भवन्ति एकेकेचन वयोवृद्धर अपि, तथा डहराः, अपि च-अपरिणता, अपि च-दसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः / किं विशिष्टा? इत्याह- ये च श्रुतबुद्ध्युपपेताः, तथा सत्प्रज्ञावन्त श्रुतन बुद्धिभावना, भविनों वृत्तिमाश्रित्याल्पश्रुता झीत. सर्वथा आचारवन्तो-ज्ञानाद्याचारसमन्विताः गुणसुस्थिता-त्मानोगुणेषु-संग्रहोपग्रहादिषु सुष्टु-भावसारं स्थित-आत्मा येषां ते तथाविधा न हीलनीयाः, ये हीलिताः-खिंसिताः शिखीव-अग्निरिवेन्धनसंघातं भस्मसात्कुर्यु:-ज्ञानादिगुणसंधातमपनयेयुरितिसूत्रार्थः / / 3 / / विशेषेण डहरहीलनादोषमाह- 'जे आवि' त्ति सूत्रम्, यश्चापि कश्चिदज्ञो नागसर्प डहर इति-बाल इति ज्ञात्वा-विज्ञाय आशातयति-किलिञ्चादिना कदर्थयति स--कदीमानो नागः 'से' तस्य कदर्थकस्य अहिताय | भवति-भक्षणेण प्राणनाशाय भवति, एष दृष्टान्तः / अयमर्थोपनयःएवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितंहीलय निर्गच्छति जातिपन्थानम्-दीन्द्रि-यादिजातिमार्ग मन्दः-अज्ञः, संसारे परिभ्रमतीति सूत्रार्थः // 4 // अत्रैव दृष्टान्तदान्तिकयोमहदन्तरमित्येतदाह-'आसि' त्ति सूत्रं, 'आशीविषश्चापि' सर्पोऽपि परंसुरुष्टः-सुक्रुद्धः सन् किंजीवितनाशात्- मृत्योः परं कुर्यात्? न किंचिदपीत्यर्थः, आचार्यपादाः पुनः अप्रसन्ना-हीलनया अननुग्रहे प्रवृत्ताः, किं कुर्वन्तीत्याह- अबोधिम्निमित्तहेतुत्वेन मिथ्यात्वसंहतिं, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमत आशातनया गुरोर्नास्ति मोक्ष इति, अबोधिसन्तानानुबन्धेनानन्ससंसारिकत्वादिति सूत्रार्थः / / 5 / / किंच-'जो पावगं' ति सूत्रं, यः पावकम्-अग्नि ज्वलितं सन्तम् 'अपक्रामेद्' अवष्टभ्य तिष्ठति, 'आशीविषं वापि हि-भुजङ्गमं वापि हि कोपयेत्-रोषं ग्राहयेत्, यो वा विषं खादति जीवितार्थी-जीवि-तुकामः, एषोपमाअपायप्राप्तिं प्रत्येतदुपमानम्, आशातनया कृतया गुरूणां संबन्धिन्या तद्वदपायो भवतीति सूत्रार्थः // 6 // अत्र विशेषमाह-'सिआ हुत्ति सूत्रं, स्यात्-कदाचिन्मन्त्रादिप्रतिबन्धादसौ पावकः-अग्निः न दहेत्-न भस्मसात्कुर्यात्, आशीविषोया-भुजङ्गोवा कुपितो न भक्षयेत्-नखादयेत्, तथा स्यात्कदाचिन्मन्त्रादिप्रतिबन्धादेव विषम्-हालाहलम् अतिरौद्रंन मारयेत्न प्राणांस्त्याजयेत्, एवमेतत्कदाचिद्भवति न चापि मोक्षो गुरुहीलनयागुरोराशातनया कृतया भवतीतिसूत्रार्थः // 7 // किं-च- 'जो पव्वयं' ति सूत्रं, यः पर्वतं शिरसा उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंह गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति शक्त्यग्रे प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदेवेति सूत्रार्थः / / 8 / / अत्र विशेषमाह-'सिआहुत्ति सूत्रम्, स्यात्-कदा चित्कश्चिद्वासुदेवादिः प्रभावातिशयाच्छिरसा गिरिमपि पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिहः कुपितोनभक्षयेत्, स्याद्देवतानुग्रहादेर्न भिन्द्याद्वा शक्त्यग्रं प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्रवति, न चापि मोक्षो गुरुहीलनया-गुरोराशातनया भवतीति सूत्रार्थः / / 6 / / एवं पावकाद्याशातनाया गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह- 'आयरिअ' त्ति सूत्रम्, आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वाध पूर्ववत्, यस्मादेवं तस्माद् अन्राबाधसुखाभिकरणारमोक्षसुखाभिलाषी साधुः गुरुप्रसादाभिमुखआचादिप्रसाद उद्युक्तः सात-द: इति सूत्रार्थ उहाहिती जलप नमसे, नाणाहुईमंतपयामिसित्तं। एवायरिअंउदचिट्ठइजा, अणंतनाणोवगओऽवि संतो॥११॥ जस्संतिए धम्मपयाई सिक्खे, तस्संतिए वेणइयं पउंजे। सकारए सिरसा पंजलीओ,