________________ विणय 1165 - अभिधानराजेन्द्रः - भाग 6 विणय अस्पन्दमाने, न तु तिनिशफलकवत् किञ्चिच्चलति, तस्य शृङ्गा- | नीकादि, सुमृतमस्य पण्डितमरणमर्तुः, तथा सुनिष्ठितोऽसौ राङ्गत्वात्, स्थिरे-समपादप्रतिष्ठिततया निश्चले, अन्यथा सत्त्व- साध्वाचारविषये, 'सुलट्ठि' त्तिशोभनमस्य तपोऽनुष्ठानमित्यादि-रूपं, विराधनासम्भवात्, ईदृश्यप्यासने अल्पमुत्थातुं शीलमस्येति अल्पो- कारणतो वा-"पयत्तपक्के त्ति व पक्कमालवे, पयत्तछिन्न त्ति व त्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थानशीलः, निरुत्थायी-न निमित्त छिन्नमालवे / पयत्तलढे त्ति व कम्महेउयं, पहारगाढे ति व गाढ-मालवे विनोत्थानशीलः, उभयत्रान्यथाऽनवस्थितत्वसम्भवात्, एवंविधश्व // 1 // " इत्याप्तोपदेशात् प्रयत्नकृतपक्वादिरूपं वदेदपीति / अस्मिश्च किमित्याह-निषीदेत्-आसीत् 'अप्पकुक्कुइ' त्ति अल्पस्पन्दनः, पक्षे प्रतिरूपयोगयोजनात्मको वाचिकविनय उक्त इति सूत्रार्थः // 36 / / करादिभिरल्पमेव चलन्, यद्वा-अल्पशब्दोऽभावाभिधायी, ततश्शाल्पम्- विनय एवादरख्यापनाय सुविनीतेतरोपदेशदानतो यद्गुरोर्भवति असत्, 'कुक्कुयं' ति कौत्कुचं-करचरणभूभ्र-मणाद्यसच्चेष्टात्मकमस्ये- तदुपदेशयितुमाह-- त्यल्पकौत्कुचः, अनेनाप्यौपचारिक-विनयः प्रकारान्तरेणोक्त इति रमए पंडिए सासं, हयं भदं व वाहए। सूत्रार्थः / / 30 // बालं सम्मइ सासंतो,गलिअस्समिव वाहए॥३७॥ सम्प्रति चरणकरणविनयात्मिकामेषणासमितिमाह रमते-अभिरतिमान् भवति पण्डितान्-विनीतविनेयान्, 'सासत्' कालेण णिक्खमे भिक्खू, कालेण य पडिक्कमे। इत्याज्ञापयन् कथञ्चित् प्रमादस्खलिते शिक्षयित्वा गुरुरिति शेषः, कमिव अकालं च विवजित्ता, काले कालं समायरे॥३१॥ कः? इत्याह-हयमिवअश्वमिव, कीदृशम्? भाति भन्दते वा भद्रस्तं'कालेण' ति सप्तम्यर्थे तृतीया, काले-प्रस्तावे निष्क्रामेत्– गच्छेत् कल्याणावह 'वाहकः' अश्वन्दमः, बालम्- अज्ञं श्राम्यति-खिद्यते भिक्षुः, अकालनिर्गम आत्मक्लामनादिदोषसम्भवात्, तथा कालेन च / शासत्, स हि सकृदुक्त एव न कृत्येषु प्रवर्तते, तत इदं कुरु इदं च मा प्रतिक्रामेत्-प्रातनिवर्तेत भिक्षाटनादिति शेषः, इदमुक्तं भवति- कार्षीरित्यादिपुनः पुनस्तमाज्ञापयन् शिक्षयित्वा, कमिव कः? इत्याहअलाभेऽपि-'अलाभो त्ति न सोइजा, तवो त्ति अहियासए' इति गलिम्-उक्तरूपमश्वमिव वाहक इति सूत्रार्थः // 37 / / समयमनुस्मरन्, अल्पं मया लब्धंनलब्धं वेति, लाभार्थीनाटन्नेव तिष्ठत्, I . गुरोःश्रमहेतुत्वमुद्भावयन् बालस्याभिसन्धिमाहकिमित्येवमत आह-अकालं-तत्तत्क्रियाया असमयं चेति, यस्माद्वि- खड्डुयाहिं चवेडाहिं, अकोसेहि वहेहिय। र्ययकाले प्रस्तावे प्रत्युप्रेक्षणादिसम्बन्धिनि 'कालामति' तत्तत्कालोचितं कल्लाणमणुसासंतं, पावदिहि तिमन्नइ // 38 // क्रियाकाण्डं समाचरेत्-कुर्यात्, अन्यथा कृषीबलकृषीक्रियाया खड्डकाभिः टक्कराभिःचपेटाभिः करतलाघातैः आक्रोशैः असत्यइवाभिमतफलोपलम्भासम्भव इतिगर्भार्थः, अनेनचकालनिष्क्रमणादौ भाषणैः वधैश्चदण्डिकादिघातैः, चशब्दादन्यैश्चैवं प्रकारैर्दुः खहेतुभिरनुहेतुरुक्तः, प्रसङ्गात् शेषक्रियाविषयतया वा नेयम्, समुच्चयार्थश्च तदा शासनप्रकारैस्तमाचार्य कल्याणम्-इहपरलोकहितम् अनुशासन्तंचशब्द इति सूत्रार्थः // 31 // (निर्गतश्च यत्कुर्यात्तद् ‘एसणा' शब्दे शिक्षयन्तं, पापा दृष्टि:-बुद्धिरस्येति पापदृष्टिः, अयमाचार्य इति मन्यते, तृतीयभागे 66 पृष्ठे दर्शितम्।) यथा-पापोऽयंमा हन्ति निघृणत्वात्, चारकपालकवत् पठन्ति च-- यदुक्तं 'यतमान' इति तत्र वाग्यतनामाह 'खड्डयामे' इत्यादि, अत्र व्यवच्छेदफलत्वाद्वाक्यस्य खड्डुकादय सुकडं ति सुपकं ति, सुच्छिन्नं सुहडे मडे / एव मम नापरं किञ्चित् समीहितमस्तीत्यभिसन्धिना कल्याणमनुसुनिट्ठिए सुलहित्ति, सावजं वजए मुणी॥३६।। शासन(त)माचार्य पापदृष्टिं मन्यते, यदा-वाग्भिरप्यनुशास्थभानोऽसौ सुकृतं-सुष्ठ निर्वर्तितमन्नादि सुपक्कं-घृतपूर्णादि. 'इतिः' उभयत्र खड्डुकादि-रूपावाचो मन्यत इति सूत्रार्थः॥३८|| प्रदर्शने, सुच्छिन्नं-शाकपत्रादि सुहृतं-शाकपत्रादेस्तिक्तत्वादिघृतादि गुरोरतिहितत्वं प्रचिकाशयिषुर्विनीताभिसन्धिमाहवा सूपविलेपिकादीनां, तथा 'मडे' त्ति प्रक्रमात् सुष्ठ मृतं घृताद्येव पुत्तो मे मायनाइ त्ति, साहू कल्लाण मन्नइ। सक्तुसूपादौ, तथा सुष्टु निष्ठितमित्यतिशयेन निष्ठां-रस-प्रकषपर्यन्ता- पावदिट्ठी उ अप्पाणं, सासंदासं व मन्नइ॥३६।। त्मिकां गतं, 'सुलट्ठित्ति सर्वैरपि रसादिभिःप्रकारैः शोभनमिति, इतिः पुत्रो मे भ्राता ज्ञातिरिति, अत्रैवार्थस्य गम्यमानत्वात् पुत्र इवेत्यादि एवं प्रकारार्थः, एवंप्रकारमन्यदपि सावद्यं प्रक्रमाद्वचो, वर्जयेन्मुनिः / बुद्ध्याऽऽचार्यों मामनुशास्तीति साधुः-सुशिष्यः कल्याणं-कल्याणयद्वा-सुष्ठ कृतं यदनेनारातेः प्रतिकृतं, सुष्ठपक्वं मांसाशनादि, सुच्छिनोऽयं हेतुमाचार्यमनुशासनं वा मन्यते स हि विवेचयति शिष्यः-सौहार्दादसौ न्यग्रोधपादपादिः, सुहृतं कदर्यादर्थजातं, सुहतो वा चौरादिः सुमृतोऽयं मां शास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते? ममैव त्वर्थभ्रंश प्रत्यनीकधिग्वर्णादिः सुनिष्ठितोऽयं प्रासादकूपादिः, 'सुलहि' त्ति इति / बालोऽप्येवं किं न मन्यत इत्याह-पापदृष्टिस्तु-कुशिष्यः शोभनोऽयं करितुरगादिरिति सामान्येनैव सावधं वचो वर्जयेन्मुनिः / पुनरात्मानं 'सासं' ति प्राकृतत्वाद्धितानुशासने-नापि शास्यमानं निरवयं तु सुकृतमनेन धर्मध्यानादि, सुपक्वमस्य पचनविज्ञानादि, दासमिव मन्यते, यथा असौ दासवन्मामाज्ञापयति, ततोऽस्य शास्तरि सुच्छिन्नं स्नेहनिगडादि, सुहृतमुपकरणमशिवोपशान्तये, सुहतंवा कर्मा- | पापदृष्टिताऽभिसन्धिरेव सम्भवतीति सूत्रार्थः // 36 //