________________ विणय 1155 - अभिधानराजेन्द्रः - भाग 6 विणय प्रणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः। J दश०६ अ०२ उ०। उत्त०। व्य० / नि० चू०। (विनयमूलो धर्म इति, विनयश्च कतिविध इति च 'थावयापुत्त' शख्दे चतुर्थभाग 2405 पृष्ठे दर्शितम्।) विनये उदाहरणम्। इयाणिं विणए त्ति दारं-- णीयासणंजलिप-गहादिविणयो तहिं तु हरिएसो। भत्तीए उ महोसव, बहुमाणो भावपडिबन्धो // 13 // णीयं-नीयं निम्न आसीयते जम्मि तमासणं नीयं आसणं णीयासणं। गुरूण णीततरं उवविसति। तं च पीठगादि आसणं भवति। दो वि हत्था मउलकमलसंठिया अंजली भण्णति / पगरि-सेण गहो पग्गहो। सो य णीयासणस्स वा अंजलिपग्गहो वा / अहवा-णिसेज दंडगादीण वा पग्गहो भवति आदिसद्दग्गहणेण णिद्दाविगहा-परिवज्जिएहि। गाहा-एवं पठंतस्स वा सुणे तस्स वा विणओ भवति, इहरहा अविणओ / अविणीयस्स पच्छित्तं तं चिम-सुत्ते मासलहु / अत्थे मासगुरु / अहवा-सुत्ते-हु / अत्थे-त / तम्हा विणएण अधीयव्वं / विणओववेयस्स इह परलोगे विजाओ फलं पयच्छति तहिं तु अत्थे विणओवकारित्ते ठियस्स जहा विजाओ फलं पयच्छति तहा हरिएसो दिट्ठतो भण्णति। रायगिह णयरं सेणिओ राया सो य भजाए भण्णति / एगखंभ मे पासायं करेहि / तेण वकइणो आणत्ता गया कट्ठछिंदा सलक्खणो महादुमो दिहो, धूवो वि दिण्णो। इमं च तेहिं भणियं-जेण एस परिगहिओ भूतातिणासो दरिसावं देउ जाव ण छिंदामो, एवं भणिऊण गता तद्दिणं जेण य सो परिगहितो वाणमंतरेण तेण अभयस्स रातो दरिसाओ दिण्णो / इमं च तेण भणियं अहं एगखंभं पासायं सपायारपरिक्खेवं च करेमि, सव्वोउयपुप्फफलोववेएण वणसंडेण णवरंमा मज्झ णिलओवरिडिओ रुक्खो छिज्जइ। अभएण पडिस्सुयं। कओ य सो तेण आरक्खियपुरिसेहि य अहोरायं रक्खिज्जइ / अण्णया एक्कीए मायंगीए अकाले अंबदोहलो, भत्तारं भणइ-आणेहि। सो भणति-अकालो अंबगाणं / तीए लवियंजतो जाणेसि ततो आणेहि। सो गओ रायाण आमं तस्स य दो विजाओ अत्थि-ओणामणी य, उण्णा णी य / ओणामणीए ओणामित्ता गहियाणि पज्जत्तगाणि, उण्णामिणीए उण्णामिया साहा। दिट्ठो य रण्णा अंबग्गहणपरिच्छडो, चिंतियं च जस्स एसा सत्ती सो अंतेउरं पि धरिसेहि त्ति / अभयं भणति-सत्तरत्तस्स अब्भंतरे जति ण चोरं लभसि ततो ते जीवियं णस्थि / गवेसति अभओ। पेच्छइ य एगत्थ लोग मिलितं ण ताव गोज्जो (जानाति) आगच्छति। तत्थ आगंतुंअभओ भण्णति--जाव गोज्जो आढवेइ एयं ताव अक्खाणय सुणेह / एगम्मि दरिद्दकुले वडूकुमारी रूववती, सा य एगत्थ आरामे चोरियाई कुसुमाइं गेण्हइ, ताणिय घेत्तुं कामदेवं अचेति।सा य अण्णया आरामिएण गहिया, असुभभावो अ सो कड्डिउमारद्धो। सा भणति-मा मे विणासेहि तव वि भगिणी जीवा अत्थि। सो भणति–किमेतेण एकहा मुयामि जया परिणीया तया जति पढमं मम समीवमागमिस्ससि तो ते मुयामि। तीए पडिस्सुयं विसज्जिया परिणीया य वासघरं पविट्ठा, भत्तारस्स सब्भावं कहियं, तेण विसजिआ आरामं जाति / अंतरा चोरेहिं गहिया, सबभाव कहिए तेहिं मुका पुणो गच्छति / अंतरा रक्यसो आहारत्थी छह मासाणं णीति तेण य गहिता। सब्भावे सिट्टे मुक्का। गया आरामियस्स पासं दिहा, कतो सिभणति सो समयो, कहं मुक्का भत्तारेण? सव्वं कहेति / अहो सव्व पइण्णाए त्ति मुक्का कहमहं दुहामि मुक्का य पडिइंति। सव्वेहि मुक्का भत्तारसगासमक्खुण्णा गता। अभओ पुच्छति-एत्थ केण दुक्कर कयं? जे तत्थ इस्सालू ते भणंति भत्तारेण, छुहा रक्खसेणं, पारदारिया मालिएणं / हरिएसो भणति चोरेहि। अभएण गहितो एस चोरो त्ति। रण्णा उवणीओ पुच्छिओ सब्भावो कहिओ। राया भणति-जइ चोरवि-जाओ देसि तो जीवसि तेण पडिसुयं देमि त्ति। आसणत्यो पति-उमावाहेतिण वहइ। अभओ पुच्छिओ किंण वहति? अभओ भणति-अविणयगहिया एस हरिकेसो भूमित्थो तुमसीहासणत्थो तओ तस्स अण्णं आसणं दिण्णं राया णीततरे ठितो सिद्धा / एवं णाणं पि विणयगहियं फलं देति अविणयगहियं ण देति। तम्हा विणएण गहियव्यं / विणयए त्ति दारं। नि० चू०१ उ०। (विनयाकरणे प्रायश्चित्तम्, 'तवायार' शब्दे चतुर्थभागे 2208 पृष्ठे दर्शितम्।) साम्प्रतमार्तगवेषणरूपविनयप्रतिपादनार्थमाहदव्वाऽऽवइमाईसुं, अत्तमणत्ते गवेसणं कुणई। द्रव्यापदि-दुर्लभद्रव्याऽसंपत्तौ च तथा भवति। केषुचित् देशेष्ववन्त्यादिषु दुर्लभं घृतादिद्रव्यमिति, आदिशब्दात् क्षेत्रापदादिपरिग्रहः / तत्र क्षेत्रापदि कान्तारादिपत्तने, कालापदि दुर्भिक्षे, भावापदि गाढग्लानत्वे आर्त्तस्यपीडितस्य अत्यन्तसहिष्णुतया अनार्तसय वा यथाशक्ति यद् गवेषणं करोतिदुर्लभद्रव्यादिसंपादयति स आर्त्तगवेषणविनयः। सम्प्रति (भाष्यकारः) कालज्ञताविनयप्रतिपादनार्थमाहआहारादिपयाणं, छंदम्मि उछट्टओ विणओ॥४॥ षष्ठः कालज्ञतालक्षणो विनयः, एष यदुत 'छन्दम्मिउ' इति तृतीयार्थे - सप्तमी / तथा 'तिसु तेसु अलंकिया पुहवी' इत्यतोऽयमर्थः, छन्दसा गुरूणामभिप्रायेणैव तुशब्दस्यैवकरार्थत्वात् आहारादिप्रदानम्। किमुक्तं भवति-यद्यस्मै प्रतिभासते तदिङ्गिताकारादिभिरपि विज्ञाय आचार्यग्लानोपाध्यायप्रभृतीनामकालक्षेपं संपादयति। स एष कालकृतो विनयः / उक्तः कालज्ञताविनयः। संप्रति सर्वत्रानुलोमतालक्षणं विनयमाहसामायारिपरूवण-निद्देसे चेव बहुविहे गुरुणो। एमेय त्ति तह त्तिय, सव्वत्थऽणुलोमया एसा ||5|| 'गुरुणो' इत्यत्र-कर्तरि षष्ठी, गुरोः सामाचारीप्ररूपणे कि मुक्तं भवति-इच्छा मिथ्यादिरूपायां तस्यां तस्यां सामाचार्या गुरुणा प्ररूप्यमाणायाम् एवमेतद्यथा-भगवन्तो वदन्ति / नान्यथेति प्रतिपत्तिः, तथा बहुविधे बहुप्रकारे निर्देशे तत्क