________________ विणय 1154 - अभिधानराजेन्द्रः - भाग 6 विणय से किं तं मणविणए ? मणविणए दुविहे पण्णत्ते, तं जहापसत्थमणविणए, अपसत्थमणविणए / से किं तं अपसत्थमणविणए? 2, जे अ मणे सावजे सकिरिए सककसे कटुए णितुरे फरसे अण्हयकर छेयकरे भेयकरे परितावणकरे उद्दवणकरे भूओवघाइए तहप्पगारंमणो णो पहारेज / से तं अपसत्थमणोविणए। सें किं तं पसत्थमणोविणए ? पसत्थमणोविणए तं चेव पसत्थं णेअव्वं / एवं चेव वइविणओ वि एतेहिं पदेहिं चेवणेअध्वो, सेतं वइविणए। (सू०२०x) कायविनयःसे किं तं कायविणए? कायविणए दुविहे पण्णत्ते, तं जहापसत्थकायविणए, अपसत्थकायविणए / से किं तं अपसत्थकायविणए? अपसत्थकायविणए सत्तविहे पण्णत्ते, तं जहाअणाउत्तं गमणे अणाउत्तं ठाणे अणाउत्तं णिसीदणे अणाउत्तं तुअट्टणे अणाउत्तं उल्लंघणे अणाउत्तं पल्लंघणे अणाउत्तं सविंदियकायजोगजुंजणया। से तं अपसत्थकायविणए / से किं तं पसत्थकायविणए.? पसत्थकायविणए एवं चेव पसत्यं माणियध्वं / से तंपसत्थकायविणए ।से तं कायविणए। (सू० 204) औ०। कायिकमाहअन्मुट्ठाणं अंजलि-आसणदाणं अभिग्गहकिई अ। सुस्सूसणमणुगच्छण-संसाहणकायअट्ठविहो // 321 / / अभ्युत्थानमर्हस्य अञ्जलिः प्रश्नादौ आसनदान पीठकाथुपनयनम् अभिग्रहो-गुरुनियोगकरणाभिसंधिः कृतिश्चेति कृतिकर्म; वन्दनमित्यर्थः / शुश्रूषणं-विधिवददूरासन्नतया सेवनम् / अनुगमनम्-आगच्छतः प्रत्युगमनं स्वसाधनं चगच्छतोऽनुव्रजनं चाष्टविधः कायविनय इति गाथार्थः / दश०६ अ०२ उ01 लोकोपचारविनयःसे किं तं लोगोक्यारविणए? लोगोवयारविणए सत्तविहे पण्णत्ते, तं जहा-अन्भासवत्ति परच्छंदाणुवत्तिअं कहेलं कयपडिकिरिआ अत्तगवेसणया देसकालण्णुयासव्वहेसु अपडिलोमया। से तं लोगोवयारविणए। (सू०२०x) औ०। शुश्रूषणाविनयःसे किं तं सुस्सूसणाविणए? सुस्सूसणाविणए अणेगविहे पण्णत्ते, तं जहा-सकारेति वा सम्माणेति वा जहा चउद्दसमसए तइयउद्देसएन्जाव पडिसंसाहणया / से तं सुस्सूसणाविणए। (सू०८०२४) भ०२५ श०७०।०। संथा०। प्रव०॥ ___ सम्प्रति तृतीयं विनयभेदं प्रचिकटयिषुर्गाथापूर्वार्द्धमाहअब्भुट्ठाणाईयं, विणयं नियमा पउंजइ गुणीणं / / अभिमुखमुत्थानमभ्युत्थानं तदादिः यस्य सः अभ्युत्थानादिरादिशब्दात्संमुखयानादिपरिग्रहः। तदुक्तम्-'दळुअब्भुट्ठाणं, आगच्छताण समुहं जाणं / सीसे अंजलिकरणं, सयमासणढोयणं कुज्जा ||1|| निविसिज निसन्नेसुं, गुरूण वंदणमुवासणं ताणं! जंताणं अणुगमणं, इय विणओ अट्ठहा होइ // 2 // " इति / तमित्थं भूतं विनयं-प्रतिपत्ति नियिमात्-निश्चयेन प्रयुक्त विदधाति गुणिनां-गुरुगौवार्हाणां पुष्पसालसुतवत्।ध० 202 अधि०३ लक्ष०। वाग्विनयः-- से किं तं वइविणए? वइविणए दुविहे पण्णत्ते, तं जहापसत्थवइविणए, अप्पसत्थवइविणए या से किं तं पसत्थवइविणए? पस०२ सत्तविहे पण्णते, तं जहा-अपावए० जाव अभूताभिसंकणे / सेत्तंपसत्थवइविणए। से किं तं अप्पसत्थवइविणए? अप्पसत्थवइविणए सत्तविहे पण्णत्ते,तंजहा-पावए सावज्जेजाव भूताभिसंकणे / सेत्तं अप्पसत्थविणए / सेत्तं वइविणए। (सू०८०२४) भ०२५ श०७ उ०। वागादिविनयमाहहियमियअफरुसवाई, अणुवीईभासिवाइओ विणओ। अकुसलचित्तनिरोहो, कुसलमणउईरणा चेव // 322 / / हितमितापरुषवागिति हितवाक्-हितं वक्ति परिणामसुन्दरं मितवाग्मितं स्तोकैरक्षरैः अपरुषवाक् अपरुषम् अनिष्ठुरं, तथा अनुविचिन्त्यभाषी स्वालोचितवक्तेति वाचिको विनयः। तथा अकुशलमनोनिरोधः आर्त्तध्यानादिप्रतिषेधेन कुशलमनउदीरणं चैव धर्मध्यानादिप्रवृत्त्येति मानस इति गाथार्थः। आह-किमर्थमयं प्रतिरूपविनयःकस्य चैव इति। उच्यतेपडिरूवो खलु विणओ, पराणुयत्तिम्मओ मुणेअब्दो। अप्पडिरूवो विणओ, नायव्यो केवलीणं तु // 323 // प्रतिरूपः-उचितः खलु विनयः परानुवृत्त्यात्मकस्तत्तद्वस्त्वपेक्षया प्राय आत्मव्यतिरिक्तप्रधानानुवृत्त्यात्मको मन्तव्यः अयं च बाहुल्येन छद्मस्थानाम् / तथा अप्रतिरूपो विनयः अपरानुवृत्त्यात्मकः, स च ज्ञातव्यः केवलिनामेव तेषां तेनैव प्रकारेण कर्मविनयनात तेषामपीत्वरः प्रतिरूपो ज्ञातकेवलभावानां भवत्येवेति गाथार्थः / दश० 6 अ०२ उ०। स्था०ा व्य प्रतिरूपविनयमाहपडिरूवो खलु विणओ,काइयजोए य वायमाणसिओ। अट्ठ चउविह दुविहो, परूवणा तस्सिमा होई॥३२॥ प्रतिरूपः-उचितः खलु विनयस्त्रिविधः, काययोगे च, वाचि, मानसः, कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधः / कायिकोऽष्टविधः, वाचिकश्चतुर्विधः, मानसो द्विविधः / प्ररू