________________ विणइय 1152 - अभिधानराजेन्द्रः - भाग 6 विणय विणइय-त्रि०(विनयित) शिक्षा ग्राहिते, स्था० 10 ठा०३ उ०। विणकृतेय-त्रि०(विनष्टतेजस्) निःसत्ताकीभूततेजसि, भ०१५ श० विणओणय-त्रि०(विनयावनत) सर्वैर्विनयैर्नमति, जी०३ प्रति०४ | विणण-नविन(वा)न वस्त्रस्य वानकर्मणि, बृ०१ उ०१प्रकला अधि० ज०भग विणत-न०(विनत) प्राणतदेवलोकविमानभेदे, स०१६ सम० विणओवगय-त्रि०(विनयोपगत) मानमकुर्वति, स०३२ सम०) विणमि-पुं०(विनमि) महाकच्छसुते, भगवता ऋषभेण पुत्रत्वेन प्रतिपन्ने विनयोपगतानाह वैताळ्यनगेश्वरे विद्याधरे, कल्प०१ अधि०७ क्षण / ती आ० चू० "उज्जेणी अंबरिसी, मालुग तह निम्बए अपव्वज्जा। आ० म०। आ० क०। (अस्य 'उसह शब्दे द्वितीयभागे 1133 पृष्ठे संकमणं च परगणे, अविणये विणए य पडिवत्ती॥१॥" कथोक्ता) "उज्जयिन्यामिहाम्बर्षि-ब्राह्मणो मालुकाप्रियः / विणमिय-त्रि०(विनमित) विशेषेण फलपुष्पभारेण नते, औ० / ज्ञा०। भ०। निम्बः सुतो मालुकायां, मृतायां स सुतो द्विजः / / 1 / / विणय-पुं०(विनय) विनयनं विनयः। कर्मापनयने, विनीयते वाऽनेन कर्मेति व्रत्यभूद् दुर्विनीतस्तु, निम्बकः कायिकाभुवि। विनयः / आव०२ अ० विनयति-नाशयति सकलक्लेशकारकमष्टकण्टकान्न्यखनत् क्षौति, स्वाध्यायस्य प्रवेदने।।२।। प्रकारं कर्म स विनयः / देशकालाद्यपेक्षया यथोचितप्रतिपत्तिलक्षणे हन्ति कालं विपर्यस्तां, सामाचारी करोति च / (आ०म०१अ० प्रवादशाध01) कर्मविनयनसमर्थे अनुष्ठानविशेषे, आचार्य साधवोऽथाहु-रस्त्वेषो यदि वा वयम्॥३॥ पञ्चा०६ विव०। ज्ञा० स्था०ध०र०ा औ०। आन्तरतपोरूपे, उत्त०१ निःसार्यते स्म निम्बोऽथ, जनकोऽपि तमन्वगात्। अ०। ग०। स०। सूत्र०ा नंगा विशिष्टो नयो विनयः / गुरुप्रतिपत्तिविशेषे, गतोऽन्याचार्यनिकटे, तत्रापि निरसार्यत॥४॥ स्था०३ ठा०३ उ०ा दर्श०। गुरुशुश्रूषायाम्, स्था०४ ठा०४ उ०। आव०॥ पञ्चप्रतिश्रयशता-न्यवन्त्यां हिण्डितोऽथ सः। आ० म०। आ० चूका अभ्युत्थानपादधावनादौ, दश०३ अ०। स्थितिः कुत्राप्यभून्नाथ, संज्ञाभूमौ पिताऽरुदत्।।५।। पादधावनादिरूपे, (आ० म०१ अ०) गुरुसेवाप्रकारे, दश०६ अ०५ उ० आव०) नं० ग० अञ्जलिकरणादौ, भ०६श०३३ उ०। औ०। सोऽवक् किं रोदिषि पित-निम्बो नाम त्वया कृतम्। आ० म० / अभिवन्दनादिलक्षणे (आ०म० अ०। आ० चू०।) पितोचे सान्वयं नाम, नादां किं त्वेवमेव तत्॥६॥ अभ्युत्थानाद्युपचारे, प्रश्र०४ संव०द्वार। आ० का धाप्रमाणे, आव०२ साम्प्रतं दुष्कृतैस्ते भो ! लेभे नाहमपि स्थितिम्। अ०। आ०चू०। इच्छाकारादिदानेन बलात्कारपरिहारादिलक्षणे न चेत्प्रव्रजितुं शक्यं, तस्याप्यासीदथाधृतिः // 7 // एकनान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणे उपचारे, प्रश्न०३ ऋषितस्तात ! कुत्रापि, मार्गयत स्थानमेकदा। संव०द्वार नि० चू० / नीचैर्वृत्त्यनुत्सेके, आचा०१ श्रु० ११०१उ०। इतो भावी विनीतोऽहं, पार्श्वेऽगाद्दीक्षितुस्ततः / / 8 / / "उववातो निद्देसो; आणा विणओपओति एगट्टा" व्य०४ उ०। संयमे, साधवः क्षुभिताः सोऽवक्, न करिष्यति दुर्नयम्। आचा०१ श्रु०१अ०७ उ०! चारित्रे, स०३० सम०। तथाऽपीच्छन्ति ते नैव, तानाचार्यास्ततोऽभ्यधुः। कर्मणां दाग विनयना-दिनयो विदुषां मतः। प्राघूर्णकौ तिष्ठतोऽद्य,यातारौ स्वसुतः स्थितौ / / 6 / / अपवर्गफलाम्यस्य, मूलं धर्मतरोरयम् // 1 // स्थण्डिलादिविधिं कुर्वन्, निम्बोऽपयारञ्जयन्मुनीन्। 'कर्मणामिति' कर्मणां-ज्ञानावरणीयादीनां द्राक्-शीघ्रं विनयनाद्अमृताम्रस्ततो जात-स्तेनान्येऽपि प्रतिश्रयाः / / 10 / / अपनयनाद्विदुषां विनयो मतः। अयमपवर्गफलेनाढ्यस्य पूर्णस्य धर्मत रोर्मूलम्॥१।। द्वा०२८ द्वा०। विनयाद्यैररज्यन्त, सर्वत्राभून्महर्घता। विनयनिक्षेपःविनयोपगता तस्य, नादौ पश्चाच साऽभवत् // 11 // " विणयस्स समाहीए, निक्खेवो होइ दोण्ह वि चउको। आ०० 40 दव्वविणयम्मि तिणिसो,सुवन्नमिचेव माईणि॥३०॥ विणओवयार-पुं०(विनयोपचार) विनय एवोपचारो विनयोपचारः। विनयस्य-प्रसिद्धतत्त्वस्य समाधेश्व-प्रसिद्धतत्त्वस्यैव निक्षेपोन्यासो विनयरूपे उपचारे, "विनओवयारमाणस्स संजणा पूअणा गुरु भवति। द्वयोरपि चतुष्को नामादिभेदात्। तत्र नामस्थापने क्षुण्णत्वादजणस्स" आव०३ अ० नादृत्य द्रव्यविनयमाह-द्रव्यविनये ज्ञशरीव्यतिरिक्त तिनिसो-वृक्षविशेष विणओववण्ण-त्रि०(विनयोपपन्न) ज्ञानदर्शनसेवनरूपं विनयमुपपन्ने, उदाहरणम् / स रथाङ्गादिषु यत्र२ यथार विनीयते स तत्र 2 तथा 2 उत्त०१ अ० परिणमति, योगत्वादिति / तथा सुर्वणमित्यादीनि कटककुण्डलादिविणट्ठ-त्रि०(विनष्ट) उच्छूनत्वादिविकारैः स्वरूपादपेते, ज्ञा० 1 श्रु०८ प्रकारेण विनयनात् / द्रव्याणि द्रव्य-विनयः आदिशब्दात्तत्तद्योग्यअग अत्यन्तविकृतावस्थां प्राप्ते, प्रश्र०१आश्रद्वार। विगतभावे, ज्ञा०१ रूप्यादिपरिग्रह इति गाथार्थः। दश०९ अ०२ उ०ा आ० चू० श्रु०१ अ०। व्यापन्ने, स्था०५ ठा०२ उ०ा विश्रते, ज्ञा०१ श्रु०१०॥ साम्प्रतं भावविनयमाहविणटुंग-त्रि०(विनष्टाङ्ग) विकृतशरीरे, अप्रतिकर्मशरीरे, सूत्र०१ श्रु०३ लोगोवयारविणओ, अत्थनिमित्तं च कामहेउंच। अ०१उ० भयविणयमुक्खविणओ, विणओ खलु पंचहा होइ॥३१०।।