________________ विज्जुयार 1151 - अभिधानराजेन्द्रः - भाग 6 विढव तिहिं ठाणेहिं देवे विज्जुयारं करेजा, तं जहा-विउव्वमाणे वा | विट्टि-स्त्री०(विष्टि) भद्रायाम्, प्रा०ा करणभेदे, ववादिकरणानामन्यतमे, पडियारेमाणे वा तहारूवस्स समणस्स वा माहणस्स वा इड्डिं आ० म०१ अ०। सूत्र०ा आ० म०। विशे० आ० चू० / उत्त० ज०। जुइं जसं बलं वीरियं पुरिसकारपरक्कम उवदंसेमाणे देवे | विट्ठा-स्त्री०(विष्ठा) उपलक्षणे, मृत्तिकामले, गुथे च। पं०व०१ द्वार। विज्जुयारं करेजा। (सू०१३३४) विट्ठाकोट्ठागार-न०(विष्ठाकोष्ठागार) वर्चस्कगृहोपमे कलेवरे, तं०। विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदर्पस्य भवन्ति, तत्प्रवृ- विड-पुं०(विट) स्त्रैणे, स्त्रीलम्पटे, आ० म० अ०। तस्य च दर्पोल्लासवतश्चलनविद्युद्गर्जनादीन्यपि भवन्तीति चलनविद्यु- *विट्-स्त्री० गोमूत्रादिपक्के लवणभेदे, दश०६ अ०। कारादीनां वैक्रियादिकं कारणतयोक्तमिति / ऋद्धिं विमानपरिवारा- विडंक-पुं०(विटङ्क) कपोतपाल्याम्. जी०३ प्रति०४ अधि०। लोमदिकी द्युति-शरीराभरणादीनां यशः-प्रख्यातिं बलम्-शारीरं वीर्यम्- पक्षिभेदे, जी०१ प्रति जीवप्रभवम्, पुरुषकारश्च अभिमानविशेषः स एव निष्पादितस्वविषयः / विडंबक-पुं०(विडम्बक) विदूषके, नानावेषकारिणि, जी०३ प्रति०४ पराक्रमश्चेति पुरुषकारपराक्रमम्। समाहारद्वन्द्वस्तदेतत्सर्वमुपदर्शयमान अधिo ज्ञा इति। स्था०३ ठा०१ उ०। विडंबिय-त्रि०(विडम्बित) भूतावेष्टितपीतमद्यादिजनाङ्गविक्षेपतुल्ये, विज्जुला-स्त्री०(विद्युत) "विद्युत्पत्रपीतान्धाल" ||8/2 / 173 / / इति उत्त०१३ अ० विकृतिकृते, अनु० / ज्ञा०) स्वार्थेलः। तडिति, प्रा०२ पाद। विडवि(ण)-पुं०(विटपिन्) वृक्षे, को। विज्जुवएस-पुं०(वैद्योपदेश) वैद्यनिरूपिते, ग०१ अधि०। विडविड्ड-धा०(रच) निर्माण, "रनेरुग्गहावह-विडविड्डाः" / / 4 / 64 / विज्जुसिरी-स्त्री०(विद्युच्छ्री) आमलकल्पायां विद्युन्नामगृहपतेर्विद्यु इति रचधातोः विडविड्ड आदेशः। विडविड्डया रचयति। प्रा०४ पाद। द्यारिकाजनिकायां भार्यायाम, ज्ञा०२ श्रु०१ वर्ग 4 अ० विडाली-स्त्री०(विडाली) मार्जार्याम, आ०क०१ अ०। विज्जुसिहा-स्त्री०(विधुच्छिखा) शिवमन्दरेनगरेज्वलनशिखरस्य राज्ञो | विाडम-पु०(विटापन्) वृक्ष, दश०१ अ०) देव्याम्, उत्त०१३ अ० विडिमंतरपरिवसण-पुं०(विडिमान्तरपरिवसन) विडिमान्तरेषु शाखाविज्जुसोयामिणीपहा-स्त्री०(विद्युत्सौदामिनीप्रभा) विशेषेण द्योतते इति न्तरेषु प्रासादाद्याकृतिषु परिवसनमाकालमावासो येषां ते विडिमान्तर परिवसनाः / वृक्षगेहालयेषु सुषमामनुष्येषु, विडिमान्तरनिवासिविद्युत्, सा चासौ सौदामिनी चेति विद्युत्सौदामिनी। तद्वत्प्रभा यस्याः शब्दोऽप्यत्र / जी०३प्रति०४ अधि०। सा विद्युत्सौदामिनीप्रभा। स्फुरद्विद्युत्कान्तौ, उत्त० 6 अ० विडिमा-स्त्री०(विडिमा) ऊर्ध्वविनिर्गतायां वृक्षशाखायाम्, जी०३ विज्झडिय-त्रि०(देशी) मिश्रिते, व्याप्ते, भ०७ श०६ उ०| प्रति०४ अधि० ज०। रा० विज्झवण-न०वि(ध्या)ध्मापन विविधे उपशमने, नि०चू०५ उ०) / विड्डा-स्त्री०(व्रीडा) “सर्वत्र लवरामचन्द्रे' / / 8 / 2176 / / इति रलोपः। आचा० निर्वापने, आचा०२ श्रु०१ चू०२ अ०१ उ० तैलादित्वाद् द्वित्वम् / विड्डा। ब्रीडा। लज्जायाम, प्रा०२ पाद। विज्झवेयव्व-त्रि०(विध्यापयितव्य) दाहादुपरमणे, ना निर्वापयितव्ये, विड्डार-न०(विद्वार) विगतद्वारे नक्षत्रे, पूर्वद्वारिके नक्षत्रे, पूर्वदिशागन्तव्ये दश०२अ०आव० यदाऽपरया दिशा गच्छति तदा तद् विद्वारं भवति। व्य०१ उ०। पं० व० विज्झायसंकम-पुं०(विध्यातसंक्रम) यासां प्रकृतीनां गुणप्रत्ययतो बन्धो नि० चू०। विशे०। द०प०/ आ० म०) न भवति तासां संक्रमकरणे, पं० सं०५ द्वार क०प्र०। *विड्वर-न०। यस्मिन् नक्षत्रे ग्रहो वक्रतामुपयाति शुद्धं वा विधत्ते विटंक-पुं०(विटङ्क) कर्पातपाल्याम्, प्रश्न०१ आश्र० द्वार। तादृशे नक्षत्रभेदे, जीता विद्याल-त्रि०(अस्पृश्यसंसर्ग) स्पृष्टमयोग्ये संसर्ग, "शीघ्रादीना वाह- | विढत्त-त्रि०(अर्जित) "क्तनाप्फुण्णादयः" ||4 / 258|| इति अर्जितलादयः" ||8|4|422 / / इति। अस्पृश्यसंसर्गस्य विद्यालः। “जे छड्डविणु / __स्थाने विढत्तादेशः। उत्पादिते, प्रा०४ पाद। रयणनिहि, अप्पउंतडिघल्लंति / तह संखहविट्टाल-पर-फुकिज्जत विढप्प-धा०(अर्ज) उत्पादने, "अर्जेविढप्पः" ||८४१२५१।।अन्त्यभमंति।" प्रा०४ पाद। स्येति निवृत्तम्। अर्जेविंढप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च विट्ठ-त्रि०(विष्ट) उपविष्ट, बृ०१ उ०३ प्रक०। लुक्। विढप्पइ। पक्षे-विढविज्जइ। अजिज्जइ। प्रा० 4 पाद। *वृष्ट-त्रिका "इदुतौ वृष्ट-वृष्टि-पृथङ्मृ दङ्ग-नप्लके" // 8 / 1 / 137 // | विढव-धा०(अर्ज) उत्पादने, "अर्जेविंढवः'' ||14|108 / / अर्जेविंढव इति ऋत इकारः / वृष्टिमुपगते, प्रा०१ पाद। इत्यादेशो वा भवति। विढवइ अर्जयति / प्रा०।