SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ विज्जुप्पभ 1150 - अमिधानराजेन्द्रः - भाग 6 विज्जुयार कहिणं भंते ! जबूदीवे दीवे महाविदेहे वासे विज्जुप्पभे णामं कनककूटं तस्य दक्षिणतः षष्ठं सौवस्तिककूटं तस्यापि दक्षिणतः सप्तमें वक्खारपव्वए पण्णत्ते? गोयमा ! णिसहस्स वासहरपव्वयस्स शीतोदाकूटं तस्यापि दक्षिणतोऽष्टमं शतज्वलकूटं, नवमस्य सविशेषउत्तरे णं मंदरस्स पव्वयस्स दाहिणपञ्चस्थिमे णं देवकुराए त्वेन, हरिस्सहातिदेशमाह-यथा-माल्यवद्वक्षस्कारस्य हरिस्सहकूट पञ्चत्थिमे णं, पम्हस्स विजयस्स पुरस्थिमे णं / एत्थणं जंबूदीवे / तथैव हरिकूट बोद्धव्यं सहस्रयोजनोचम् अर्द्धतृतीयशतान्यवगाढं मूले दीवे महाविदेहे वासे विज्जुप्पभे णामं वक्खारपव्वए पण्णत्ते, सहस्रयोजनानि पृथु इत्यादि / तथा-पृथुत्वविषयकावाक्षेपपरिहारौ उत्तरदाहिणायए एवं जहा मालवंते णवरि सव्वतवणिजमए तथैव वाच्यौ; नवरमष्टमतो दक्षिणतः इदं निषधासन्नमित्यर्थः। हरिस्सहअच्छे०जाव देवा आसयंति। कूटम् उत्तरतो नीलवदासन्नम्, अस्य राजधानी यथैव दक्षिणेन चमरचञ्चा 'कहिण' मित्यादि सर्वं स्पष्ट माल्यवदतिदेशेन वाच्यत्वात्। नवरमयं राजधानी तथैव ज्ञेया / कनकसौवस्तिककूटयोर्वारिषेणबलाहके सर्वात्मना रक्तसुवर्णमयः। दिक्कुमार्या द्वे देवते, अवशिष्टेषु विद्युत्प्रभादिषु कूटेषु कूटसदृशनामानो अथात्र कूटवक्तव्यतामाह देवा देव्यश्च राजधान्यो दक्षिणेन / यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं विज्जुप्पभे णं ! वक्खारपव्वए कइ कूडा पण्णत्ता? गोयमा! सिद्धहरिस्सहकूटव कूटाधिपराजधान्यो यथाक्रमं वायव्यामैशान्यां नव कूडा पण्णत्ता? तं जहा-सिद्धाययणकूडे विज्जुप्पभकूडे च प्रागभिहितास्तथा देवकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवजदेवकुरुकूडे पम्हकूडे कणगकूडे सोवत्थिअकूडे सीओआकूडे कूटाधिपराजधान्यो यथाक्रममाग्नेय्यां नैर्ऋत्यां च वक्तुमुचितास्तथापि सयजलकूडे हरिकूडे।"सिद्ध अविज्जुणामे, देवकुरू पम्ह प्रस्तुतसूत्रसम्बन्धियावदादशेषु पूज्यश्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ च कणगसोवत्थी। सीओआय सयजलहरिकूडे चेवबोद्धब्वे // 1 // " तथा दर्शनाभावात्, अस्माभिरपि राजधान्यो दक्षिणेनेत्यलेखि / एए हरिकूडवज्जा पञ्चसइआ णेअव्वा / एएसिं कूडाणं पुच्छा, अथास्य नामनिमित्तं पिपृच्छिषुराह-'से केणटेण' मित्यादि, उत्तरसूत्रे दिसिविदिसाओ णेअवाओ जहा मालवन्तस्स हरिस्सहकूडे विद्युत्प्रभो वक्षस्कार पर्वतो विद्युदिव रक्तस्वर्णमयत्वात्सर्वतः समन्तातह चेव हरिकूडे रायहाणी जह चेव दाहिणेणं चरम-चंचा दवभासते द्रष्टणां चक्षुषि प्रतिभासति यदयं विद्युत्प्रकाश इति, एतदेव रायहाणी तह अव्वा / कणगसोवत्थिअकूडेसु वारिसेण दृढयति-भास्वरत्वादासन्नं वस्तु द्योतयति, स्वयं च प्रभासते शोभते, बलाहयाओ दो देवयाओ अवसिट्टेसु कूडेसु कूडसरिसणामया तेन विद्युदिव प्रभातीति विद्युत्प्रभः। विद्युत्प्रभश्चात्र देवः परिवसति तेन देवा रायहाणीओ दाहिणेणं / से केणऽटेणं भंते ! एवं दुबइ विद्युत्प्रभः। शेष प्राग्वत्। जं०४ वक्ष०ा विज्जुप्पभे वक्खारपव्वए विज्जुप्पभे वक्खारपध्वए?गोयमा! दो विज्जुप्पभा। (सू०६२४) स्था०२ ठा०३ उ०। विज्जुप्पभे णं वक्खारपव्वए विज्जुमिव सव्वओ समन्ता | विज्जुप्पमदह-पुं०(विद्युत्प्रभहृद) जम्बूद्वीपे मन्दरस्य दक्षिणे देवकुरू ओभासेइ उनोवेइ पभासेइ विज्जुप्पभे य इत्थ देवे पलिओ- षुहृदभेदे, स्था०५ ठा०२ उग वमट्ठिइए जाव परिवसइ / से एएणऽटेणं गोयमा ! एवं वुचइ | विज्जुमई-स्त्री०(विद्युन्मती) कालायां सन्निवेशे सिंहनामग्रामकूटेन सह विज्जुप्पभे२, अदुत्तरं च णं० जाव णिचे / (सू०१०११) रतायां गोष्ठीदास्याम्, आ०म० अ० आ० चू०। चित्रदुहितरिब्रह्मदत्त 'विज्जुप्पभे' इत्यादि, प्रश्नसूत्रं व्यक्तम्, उत्तरसूत्रे सिद्धायतन-कूट चक्रवर्तिभार्यायाम, उत्त०१३अ० विद्युत्प्रभवक्षस्कारनाम्ना कूट देवकुरुनाम्ना कूटं पक्ष्मविजय-कूट | विज्जुमाली-पुं०(विद्युन्मालिन्) पञ्चशैलद्वीपराजे उदयनराजाय कनककूटं सौवस्तिककूटं शीतोदाकूटं शतज्वलकूटं हरिनाम्नो दक्षिण- वीरप्रतिमाससमर्पके स्वनामख्याते यक्षे, ग०२ अधिवा आ० का श्रेण्यधिपविद्युत्कुमारेन्द्रस्य कूटं हरिकूटम्। उक्तमेव संग्रहगाथयाऽऽह कल्प०ा नि० चू०। आ० चूल। स्वनामख्याते ब्रह्मलोकेन्द्र, आ० म०१ 'सिद्ध अविज्जुनामे' इत्यादि, एतानि हरिकूटा (दी) निपञ्चशतिकानि | अ० आ० चू०। ज्ञातव्यानि। एतेषां कूटानां 'कहिणं भंते ! विज्जुप्पभे वक्खाररपव्वए विज्जुमुह-पुं०(विद्युन्मुख) स्वनामख्यातेऽन्तरद्वीपे, प्रव०२६२ द्वार। सिद्धाययणकूडे णामं कूडे पण्णत्ते? 'इत्येवंरूपायां पृच्छायां दिशो ('अंतरदीव' शब्दे प्रथमभागे६६ पृष्ठे वक्तव्यतोक्ता।) विदिशश्च ज्ञेयाः; यथा- योगमवस्थित्याधारतया वाच्या इत्यर्थः / | विज्जुमेह-पुं०(विद्युन्मेघ) विद्युत्प्रधाने जलवर्जितमेघे, भ०७श०६उ०। तथाहि-मेरोदक्षिणपश्चिमायां दिशि मेरोरासन्नमाद्यं सिद्धायतनकूटं तस्य | विज्जुया-स्त्री०(विद्युत) बलिलोकपालानामग्रमहिष्याम्, स्था० 4 ठा०१ दक्षिणपश्चिमायां दिशि विद्युत्प्रभकूटंततोऽपितस्यां दिशि तृतीयं देवकुरुकू | 3이 이 टतस्यापि तस्यामेव दिशि चतुर्थं पक्ष्मकूटम् / एतानि चत्वारि कूटानि | विज्जुयार-पुं०(विद्युत्कार) विद्युत्-तडित्सैव क्रियत इतिकारः-कार्य विदिग्भावीनि। चतुर्थस्य दक्षिणपश्चिमायां षष्ठस्य कूटस्योत्तरतः पञ्चमं | विद्युतो वा करणं कारः क्रिया। विद्युत्करणे, स्थान
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy