________________ विज्जासिद्ध 1146 - अभिधानराजेन्द्रः - भाग 6 विज्जुप्पम यक्षो वटुकरोऽग्रेऽगा-मूर्तयश्चापरा अपि। पन्नत्ता / (सू०७७४४) दृषन्मय्यौ महाद्रोण्यौ, ततोऽप्यग्रे च ते कृते॥१३॥ सर्वाः सर्वदीर्घवताट्यसंभवा विद्याधरश्रेणयो विद्याधरनगर-श्रेणयः, उत्पतन्त्यः पतन्त्यश्च, प्रभोः पाषाणमूर्तयः। दीर्घवैताळ्या हि पञ्चविंशतिर्योजनान्युचैस्त्वेन पञ्चाशच मूलविष्कम्भेण / एता निघ्नन्ति जीवांस्त-नुच्यतामित्यवग् जनः / / 14|| तत्र दश योजनानि धरणीतलादतिक्रम्य दश योजनविष्कम्भा दक्षिणत ततो लोकोपरोधेन, गुरुभिः करुणापरैः। उत्तरतश्च श्रेणयो भवन्ति, तत्र दक्षिणतः पञ्चाशन्नगराणि, उत्तरस्ततु उक्तो वटुकरोऽन्याश्च, यातारः स्वस्वमाश्रयम्॥१५॥ षष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन / विजयेषु तु पञ्चपञ्चाशत् प्रतोलीद्वारमभितो, द्रोण्यौ मुक्तेन ते पुनः। पञ्चपञ्चाशदिति / स्था०१०ठा०३ उ० अन्यो मम समः कोऽपि, स्वस्थानं प्रापयेदिमे / / 16 / / विजाहरी-स्त्री०(विद्याधरी) विद्याधरसम्बन्धिन्याम् (ज्ञा०१ श्रु०१६ गुरवोऽन्तर्गतास्तेऽथ, राजादीन् प्रत्यबोधयन्। अ०। प्रति०]) कोटिककाकन्दिकाभ्यां निर्गतस्य कोटिकगणस्य उपशान्तो वटुकरो, जातः साधुषु भाक्तिकः / / 17 / / शाखायाम, कल्प०२ अधि०८ क्षण। स्थविराद् विद्याधर-गोपालान्निजामेयो भृगुकच्छे च, मिलितः सौगतेषु सः। र्गतशाखायाम्, कल्प०२ अधि० 8 क्षण। पात्राणि प्रेषयव्योम्ना, तदुपासकवेश्मसु॥१८|| विजिडियामच्छ-पुं०(विज्जिटिकामत्स्य) मत्स्यभेदे, प्रज्ञा०१पदा पुरस्थं मात्रकं श्वेत-वस्त्रेण पिहिताननम्। विज्जु-स्त्री०(विद्युत्) तडिति, प्रव०२६८ द्वार। प्रज्ञा स्था०ा सू०प्र०। तस्याप्यग्रे टोप्परिका-मेकां संप्रासनस्थिताम् // 16|| औo: "विज्जुआअंति' विद्युतं विकुर्वन्तीत्यर्थः। आ०म०१० औला तन्मुखोऽभूजनो भूयान्, संघोऽथाज्ञापयद् गुरून्। असुरकुमारस्याग्रमहिष्याम्, स्था०५ ठा०१ उ०। राा ईशानेन्द्रलोकपागुडशस्वादथायासीद् गुरुरज्ञातचर्यया।।२०।। लानामग्रमहिष्याम्, स्था०४ ठा०१ उ० भ०। (पूर्वोत्तरजन्मकथाऽनयोः तत्पाषाणामथायाता, भृतानामन्तरा शिला। 'अगमहिसी' शब्दे प्रथमभागे 173 पृष्ठे गता।) विद्युत्कुमारे, पुं०। विचक्रे गुरुभिस्तस्या, सर्वाण्यास्फाल्यपुस्फुटुः / / 21 / / प्रश्र०आश्र० द्वार। भीतश्च क्षुल्लको नश्य-त्कृत्वो यातान गुरूंस्ततः। विज्जुअंतरिया-स्त्री०(विद्युदन्तरिका) विद्युति सत्यामन्तरं भिक्षाबुद्धायतनमागत्य, गुरवो बुमूचिरे।।२२।। ग्रहणस्य येषामस्तिते विद्युदन्तरिकाः। विद्युत्सम्पातेभिक्षामनटत्सु, औ०। एहि शौद्धोदने ! वत्स! वन्दस्वास्मानिहागतान्। विज्जुकुमार-पुं०(विद्युत्कुमार) भूषणनियुक्तवज्ररूपचिहधरेषु भवनआगत्य बुद्धप्रतिमा, पतिता गुरुपादयोः / / 23 / / पतिभेदेषु, प्रज्ञा० 2 पद / प्रव०। स्था०। भ०! प्रेषितोऽगान्निजस्थान-मुक्तः स्तूपोऽप्यवन्दत। ऊचे च तिष्ठ स्वस्थाने, किंचिन्नमस्तथा स्थितः॥२४॥ छावत्तरि विज्जुकुमारावाससयसहस्सा पण्णत्ता / (सू०निर्ग्रन्थानामित इति, तस्य ख्यातिरभूदतः। 764) स०७६ सम01 एवंविधः सिद्धवाक्यो, विद्यासिद्धोऽभिधीयते॥२५॥" विज्जुकुमारीमहत्तरिया-स्त्री०(विद्युत्कुमारीमहत्तरिका) विदिग्आ० क० १अगदश०। रुचकवास्तव्यासु दिक्कुमारीमहत्तरिकासु, स्था०। विज्जाहर-पुं०(विद्याधर) विद्यां धरन्तीति विद्याधराः। वैता व्यपुराधि चत्तारि विज्जुकुमारीमहत्तरियाओ पण्णत्ताओ,तं जहा-चित्ता, पतिषु,सूत्र०१ श्रु०१४ अ० प्रज्ञप्त्यादिविविधविद्याविशेषधारिषु, औ०। चित्तकणगा, सतेरा, सोयामणी। (सू०-२५६x) विशिष्टशक्तिमत्पूरुषविशेषेषु, जं० 4 वक्ष रा०ाआ०म० प्रज्ञा०। विद्युत्कुमारीमहत्तरिकास्तु विदिग्रुचकवास्तव्याः / एताश्च भगवतो "विजाहरजमलजुयलजंतजुत्तं पिव'' त्ति। विद्याधरयोर्यत् यमलं सम- जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति।स्था०४ श्रेणिकं युगलं-द्वयं तेनैव यन्त्रेण सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता ठा०१ उ० सा तथा ताम्, आर्षत्वाचैवंविधः समासः। भ०६श०३३ उ०॥ वज्रसेन- छ विज्जुकुमारीमहत्तरियाओ पण्णत्ताओ / तं जहा-आला प्रव्राजिते जिनदत्तपुत्रे, कल्प०२ अधि० क्षण। सुस्थितसुमतिबुद्धयोः सक्का सतेरा सोयामणी इंदा घणविज्जुया / (सू०-५०७+) शिष्ये, कल्प०१ अधि०२ क्षण। विंशतिव्याकरणानां मध्ये अन्यतम- स्था०६ ठा०३ उ०। व्याकरणस्य कर्तरि, कल्प०१ अधि०१क्षण। विज्जुजिब्म-पुं०(विद्युजिह्व) कर्दमस्यानुबेलन्धरनागस्यावासपर्वते, विजाहरनगरावास-पुं०(विद्याधरनगरावास) वैताढ्यपर्वते विद्याधर- | स्था०४ ठा०२ उ०। श्रेणिषु नगररूपेषु आवासेषु, जं०४ वक्ष०। ('वेयड्ड' शब्दे वर्णकः।) विज्जुदंत-पुं०(विद्युद्दन्त) स्वनामख्याते अन्तरद्वीपे, स्था० 4 ठा०२ विजाहरसेढि-स्त्री०(विद्याधरश्रेणि) दीर्घवैताव्यसंभवेषु विद्याध- उ०ानं० प्रव० प्रज्ञा०। ('अंतरदीव' शब्दे प्रथमभागे 97 पृष्ठे वक्तव्यरनगरश्रेणिषु, स्था०। तोक्ता।) सवओ विणं विजाहरसेढीओ दस दस जोयणाइं विक्खंभेणं | विज्जुप्पभ-पुं०(विद्युत्प्रभ) देवकुरुपश्चिमगजदन्तके, स्था०६ ठा०३ उ०।