________________ विज्जा 1148 - अभिधानराजेन्द्रः - भाग 6 विजासिद्ध क्षणाय यतितव्यम्, यथार्थम् आत्मस्वरूपपरिज्ञानं विद्यापरोपकारिणी विजाए उभएणं, वजे उम्घाएँ(पुण) गिण्हए भिक्खं। . इति ज्ञेयम्।।। अष्ट०१ अष्टा सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ||19|| "विद्यया राजपूज्यः स्या--द्विद्यया कामिनीप्रियः। विद्या हि सर्वलोकस्य, | नि०चू०१३ उ०। आ० क०। आचा०। स्था०। वशीकरणकार्मणम् // 1 // " स्था०५ ठा०३ उ०। पार्श्वनाथशासन- [ विजारंभ-पं०(विद्यारंभ) प्रथमाध्ययनारम्भे, "सवणेण धणिट्ठाई,पुणदेव्याम्, ती०५ कल्प। व्वसू न वि करिज णिक्खमणं / सयभिसयपूसथभे, विजारभं पवविजाचरण-न०(विद्याचरण) श्रुतसंयमयोः, उत्त०२२ अ० विद्या चचरणं | . तिजा" // 2 // 868|| द०प०। च क्रिया ते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्य अर्शआदित्वा- विजावं-त्रि०(विद्यावत्) प्रज्ञप्त्यादिविद्याशालिनि, ध०२ अधि०। न्मत्वर्थीयोऽय, असौ विद्याचरणः। ज्ञानक्रियाजन्ये, सूत्र०१श्रु०१२अ० विजासत्थ-न०(विद्याशास्त्र) विद्याधिष्ठिते शास्त्रे, सूत्र०१ श्रु०८ अ०॥ विजाचरणपारग-पुं०(विद्याचरणपारग) विद्या-श्रुतज्ञानंतथा चर्यत इति | विज्जासिक-पुं०(विद्यासिद्धि) साधितविद्ये सिद्धभेदे, आ० म०। चरणं-चारित्रम्, विद्या च चरणं च विद्याचरणे; तयोः पारगः-पर्यन्तगामी। . अधुना विद्यासिक्सनिदर्शनमुपदर्शयतिउत्त० पाई०१८ अ०। ज्ञानचारित्रयोः पारगामिनि, उत्त०२३ अ०। विज्जाण चक्कवट्टी, विज्जासिद्धो स जस्स वेगाऽवि। विजाचरणविणिच्छय-पुं०(विद्याचरणविनिश्चय) विद्येति ज्ञानं तच सिज्झेज्जमहाविमा, विज्जासिद्धोऽज्जखउडो ट्व / / सम्यग्दर्शनसहितमवगन्तव्यमन्यथा ज्ञानत्वायोगात्, चरणं चारित्रमेतेषां विद्यानां सर्वासां चक्रवर्ती-अधिपतिर्विद्यासिद्ध इति व्युत्पत्तेः। यस्य फलविनिश्चयप्रतिपादको ग्रन्थो विद्याचरणविनिश्चयः श्रुतभेदे, नं०। वा एकाऽपि महाविद्या महापुरुषदत्तापि सिध्येत् स विद्यासिद्धः। विजाचारण-पुं०(विद्याचारण) विद्या श्रुतं तच पूर्वतत्कृतोपकारश्चारणो सातिशयत्वात् क इव आर्यखपुटवदिति गाथाक्षरार्थः / आ० म०१ विद्याचारणः / भ०२० श०८ उ०। उत्त०। विद्याविवक्षितः कोऽप्या अ01 आ० चू०। आचा०ा नि० चू०। संथा०| गमस्तत्प्रधानश्चारणो विद्याचारणः / विशे० विद्यावशतः समुत्पन्नगम कथा चेयम्-- नागमनलब्धौ, प्रव०६८ द्वार / प्रति०। आ० म०। पा०। आ० चू०। "आस्ते पुरं भृगुपुरं, लाटदेशललाटिका। "विद्याचारणास्तु गच्छन्त्येकेनोत्पातकर्मणा / मानुषोत्तरमन्येन, द्वीप तत्रार्यखपुटाचार्या, विद्यानां चक्रवर्तिनः॥१॥ नन्दीश्वरावयम् // 1 // तस्मादायान्ति चैकेनोत्पातेनोत्पत्तिता यतः / तेषां च भगिनीपुत्रः, शिष्यः प्राज्ञोऽस्ति बालकः। यान्त्यायान्त्यूर्ध्वमार्गेऽपि, तिर्यग्यानक्रमेण ते / / 2 // " ग०२ अधि०। ('चारण' शब्दे 3 भागे 1173 पृष्ठे विशेषः।) तेनैकदा गुरोः पार्थ्या-द्विद्यैका जपतः श्रुता / / 2 / / विज्जाणंदमूरि-पुं०(विद्यानन्दसूरि) कर्मग्रन्थषट्कशोधकाचार्ये, कर्म०२ विद्यासिदैव सा तस्य, विद्यासिद्धगुरोर्वशात्। कर्म०। ग। इतश्च गुडशस्त्राख्यं, पुरमस्ति गुडाकरः / / 3 / / विजाणुओग-पुं०(विद्यानुयोग) रोहिणीप्रभृतिविद्यासाधनाभिधायके तत्रैकः साधुभिर्वादे, परिवाड् निर्जितः पुरा। शास्त्रे, स०२६ समन पराभवान्मृतः सोऽभू-द्यक्षो वटुकराभिधः॥४॥ विजाणुप्पवाय-न०(विद्यानुप्रवाद) विद्या अनेकातिशयसंपन्ना अनुप्र भापिताः साधवस्तेन, प्राग्वैरस्मरणक्रुधा। वदति साधनानुकूल्येन सिद्धिप्रकर्षण प्रवदतीति विद्यानुप्रवादम्। दशमे अथाऽऽर्यखपुटाचार्याः, संघेनाकारितास्तदा / / 5 / / पूर्वगते, तस्य पदपरिमाणमएका पदकोटी दश च पदलक्षाः। नं०। मुक्त्वा तत्राखिलं गच्छं, भागिनेयं च बालकम्। विजाणुप्पवायस्स णं पुटवस्स पन्नरस वत्थू पण्णत्ता। स०। स्वयमल्पपरीवारा, गुडशस्त्रं समाययुः॥६॥ विजातिसय-पुं०(विद्यातिशय) विद्याविशेषेषु, यैराकाशगमादीनि साधवः प्रेषिता मध्ये, स्वयं वटुकरालये। भवन्ति / व्य०४ उ० सायं तत्र स्थिताः कृत्वो-पानहौ तस्य कर्णिकौ / / 7 / / विजापिंड-पुं०(विद्यापिण्ड) विद्यया-व्याख्यानतो यः प्राप्तः पिण्डः स तदुत्सङ्गे निवेश्याची, सुप्ताः सौख्येन सूरयः। विद्यापिण्डः / आचा० 2 श्रु०१ चू०१ अ०६ उ०। विद्ययोपार्जिते देवव्यङ् प्रातरायातो, दृष्ट्वा चख्यौ जनस्य तत् / / 6 / / उत्पादनादोषविशिष्टे आहारे, प्रव०६७द्वार। पञ्चा०जी०। यदा विद्यया एयुर्जनास्तमुद्धाट्यो-द्धाट्यैक्षन्त यतो यतः। सुरं साधयित्वा आहारं गृह्णाति तदा विद्यापिण्डो द्वादशो दोषः। अथवा- तत्र तत्र निरीक्ष्याधि-ष्ठानं राज्ञेन्यवेदयन्॥६॥ विद्यां पाठयित्वा ग्रन्थमध्याप्य भोजनादिकं गृहस्थात् गृह्णाति तदा दृष्ट्वा राजाऽपि लकुट-लेष्ट्वाद्यैस्तमताडयत्। विद्यापिण्डो द्वादशो दोषः। उत्त०२४ अ०। धo1 प्रहारांस्तान् गुरुस्तस्यान्तःपुरे समचिक्रमत्॥१०॥ विद्यापिण्डं भुङ्क्ते भक्तिवाक्यैस्ततः स्तुत्वा, क्षमितः प्रणतश्च सः। जे भिक्खू विजापिंडं मुंजइ भुंजंतं वा साइजइ॥६३|| अथार्यखपुटाचार्या, उत्थाय स्वमदर्शयन्।।११।। नि०चू० 13 उ०। शक्तिं तस्य गुरोर्वीक्ष्य जनः सर्वो विसिष्मिये। गाहा उत्साहेनाथ राजाद्या, गुरं प्रावीविशन् पुरं / / 12 / /