________________ विजा 1146 - अभिधानराजेन्द्रः - भाग 6 विजा तादिकं तावत्स्तोकं पश्यति। ततः केन मे हृतंघृतादि? केनाहं मुषितो- यादयः। नैगमेन विद्या सर्वजीवद्रव्या-दिसंग्रहेण, द्रव्यश्रुतं व्यवहारणे ऽस्मि? इति विलपितुं प्रवृत्तः / ततःपरिजनेनोक्तम्-युष्माभिरेव दापितं ऋजुसूत्रेण वाचनादि। शब्दनयेन यथार्थोपयोगः कारणकार्यादिसंकररूपं संयतेभ्यः तत्कि यूयमेवं भणथ? ततो मौनमवलम्ब्य स्थितः। सविकल्पचेतना-समभिरूढेन निर्विकल्पचेतनाक्षायोपशमकी साधनाअत्र दोषानुपदर्शयति वस्थाएवंभूतेन साधका निर्विकल्पा तात्त्विकी। तथा केचित् केवलज्ञानपडिविजथंभणाई, सो वा, अन्नो व से करिजाहि। रूपसिद्धविद्या इति आधनयचतुष्टयस्य द्रव्यनिक्षेपान्तर्गतत्वेन कारणरूपा पावाजीवी माई, कम्मणगारीय गहणाई ||47|| गृहीता; अतो न यत्र यस्य भावरूपत्वेन कार्यरूपा उत्तरोत्तरसूक्ष्मा गृहीता तत्र कारणोद्यमेन कार्याऽऽदरवता भवितव्यम् -- यो विद्ययाऽभिमन्त्रितः स च स्वभावस्थो जातः सन् कदाचित्प्रद्विष्टो नित्यशुच्यात्मताख्याति-रनित्याशुच्यनात्मसु / ऽन्यो वा तत्पक्षपाती प्रद्विष्टः सन्प्रतिविद्यया स्तम्भनादिस्तम्भनोच्चाट अविद्या तत्त्वधीविद्या, योगाचार्य : प्रकीर्तिता।।१।। नमारणादि कुर्यात्। तथा पापाजीविनः-पापेनविद्यादिना परद्रोहकरणरूपेण जीवनशीला मायिनः-शठा इति लोके जुगुप्सा। तथा कार्मण 'नित्यशुच्ये' ति-अनित्याशुच्यनात्मसु नित्यशुच्यात्मताख्यातिः अविद्या इत्यन्वयः / अनित्ये चेतनात् जातिभिन्नमूर्तपुद्गलग्रहणोत्पन्ने कारिण इमे इति राजकुले ग्रहणा-कर्षणवेषपरित्याजनकदर्थनमारणादि। परसंयोगे या नित्यता ख्यातिः सा अविद्या / अशुचिषु-शरीरादिषु पिं०। (परिव्राजकस्य सप्त विद्याः 'तेरासिय' शब्दे चतुर्थभागे 2360 पृष्ठे स्रवन्नवद्वाररन्ध्रेषु शुद्धस्वरूपावतरणनिमित्तेषु शुचिख्यातिः, अनात्मसुगताः / ) (भौमादीनि शास्त्राणि 'पुरिसविजयविभगं' शब्दे पञ्चमभागे पुद्गलादिषु आत्मख्यातिः 'अहमन्ये' इति बुद्धिः 'इदं शरीरं मम, 1036 पृष्ठे गतानि।) "अङ्गानि वेदाश्चत्वारो, मीमांसा न्यायविस्तरः / अहमेवैतत्, तस्य पुष्टौ पुष्टः' इति ख्यातिः-कथनं-ज्ञानं तत्र रमणम्धर्म-शास्त्रं पुराणं च, विद्या ह्येताश्चतुर्दश''||१|| आ० चू०१ अ०। बृ०॥ इयमविद्याभ्रान्तिबुद्धिा या तत्त्वबुद्धिः, शुद्धात्मनि नित्यता-शुचिताआ०म० आव०ा "तस्स दो विजातो अत्थि-ओणामणी य, उन्नामणी आत्मता-इति ज्ञप्तिः विद्यातत्त्वविवेकः / अत्र नित्यत्वं तुउत्पादव्ययध्रुवय।" नि० चू० 1 उ०। नमिविनमिभ्यां भगवानृषभः-गौरीगान्धारी रूपेऽपि अर्पि--तानर्पितप्रकारेण द्रव्यास्तिककूटस्थनित्यता ज्ञेया। इयं रोहिणी-प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठसिद्धा एव दत्तवान्। यचोक्तं विद्या परमार्थसाधनपद्धतिर्योगाचार्यः, योगः-ज्ञानश्रद्धाचरणात्मककिरणावलीकारेण अष्टचत्वारिंशत्संख्याका इति तदयुक्तम्। आवश्यक मोक्षोपायः तस्य आचार्याः-तदाचरणकुशलाः तैः प्रकीर्तिता / अत्र वृत्तौ अष्ट चत्वारिंशत्सहस्राणामुक्तत्वात् / कल्प०१ अधि०७ क्षण / भेदज्ञानं साधनम् / उक्तं च अध्यात्मबिन्दौ- "यावन्तो ध्वस्तबन्धा (विद्यास्वरूपं वासक्खेव' शब्देऽस्मिन् भागे 1103 पृष्ठे गतम्।) अभूवन्, भेदज्ञानाभ्यास एवात्र मूलम्।यावन्तोऽध्वस्तबन्धा भ्रमन्ति, तत्रागमे भेदज्ञानाभाव एवात्र बीजम् // 1 // " जे भिक्खू अण्णउत्थियाणं वा गारत्थियाणं वा विजं पउंजइ यः पश्येन्नित्यमात्मन-मनित्यं परसङ्गमम्। पउंजंतं वा साइजइ। (सू०-२४) नि०चू०१३उ०। छलं लब्धुं न शक्नोति, तस्य मोहमलिम्लुचः / / 2 / / ('अण्णउत्थिय' शब्दे प्रथमभागे व्याख्यातमिदम्।) (विद्या प्रतीत्य 'यः पश्ये' दिति-य आत्मार्थी आत्मानं नित्यं-सदा अचलितकथा 'अत्थकहा' शब्दे प्रथमभागे 507 पृष्ठे उक्ता / ) विद्यते ज्ञायते स्वरूपम्, पश्येत्-अवलोकयेत्, परसंगम-शरीरादिकम् अनित्यम्आभिस्तत्त्वमिति विद्याः। आरण्यकब्रह्माण्डपुराणा-त्मिकायां वेदभक्तौ, अध्रुवं पश्येत्, तस्य-साधनोद्यतस्य मोहो-मौढ्यं मुग्धता-मिथ्यात्या"विज्जामाहणसंपया''उत्त०२५ अ० विद्यानिक्षेपः-तत्र नामविद्या इति दिभ्रान्तिरूपा स एव मलिम्लुचः-तस्करः छलम्-छिद्रं लब्धं न नाम जीवस्याभिधानं क्रियते सा नामविद्या / अक्षवराटककाष्ठादिविद्या शक्नोति-न समर्थो भवति / इति अनेन यथार्थज्ञानवतः रागादयो न इति स्थाप्यते, सा स्थापनाविद्या। द्रव्यविद्या लौकिका शिल्पादिरूपा, प्रवर्द्धन्ते-तस्यात्मा मोहाधीनो न भवति। लोकोत्तरा द्विविधा-कुप्रावचनिकाभारतरामायणोपनिषदुपा, लोको- तरङ्गतरलां लक्ष्मी-मायुर्वायुवदस्थिरम् / त्तरासुप्रावचनिका विद्या आवश्यकाचाराङ्गादिलक्षणा। साऽपि ज्ञशरी अदधीरनुध्याये-दभ्रवद् मङ्गुरं वपुः // 3 // रभव्यशरीरस्य तदभ्यासवतः अनुपयुक्तस्य द्रव्यविद्या / अथवा 'तरङ्गे ति अदभ्रधीः-पुष्टबुद्धिः लक्ष्मीः तरङ्गवत्-जलधिकल्लोलवत्अनुपयुक्तस्य-हेयोपादेयपरीक्षाविकलस्य वाचना पृच्छना परिवर्तना तरला-चपला तां तरङ्गतरलाम्-अस्थिराम्, अनुध्यायेत् आयुःधर्मकथा अनुप्रेक्षाविकलाऽपि चेतना विज्ञप्तिर्द्रव्यरूपा ज्ञेया। भावविद्या जीवितं याति तद् वायुवत, अस्थिरम्-गत्वरं प्रतिसमयविनश्वरम्, तुलोकोत्तरार्हत्प्रणीतागमरहस्याभ्यासवतः नित्यानित्याद्यनन्तपर्यायो- अध्यवसानानि विघ्नोपयुक्तम्, अनुध्यायेत्-चिन्तयेत्, वपुः-शरीरं पेताचिद्रूपोपादेयबुद्धिविभावाद्यन्तपरभावपरित्यागप्रज्ञप्तिलक्षणा / पुद्गलस्कन्धनिश्चितम् अभवद्भगुरम्-भड्गुशीलम्, अनुध्यायेत्-इदं च भावविद्याभ्यासस्यावसरः, तत्र मत्यादिज्ञानक्षयोपशमनिमित्ता इन्द्रि- | यथार्थचिन्तनम्। भावना चस्वसम्पद्विमुक्तेन पृथ्वीकायस्कन्धासम्पद्पेण