________________ विजया 1155 - अभिधानराजेन्द्रः - भाग 6 विजा कल्पाजंगाज्यो। अङ्गारादीनां महाग्रहाणामग्रमहिषीषु, स्था०४ ठा० | 1 अधि०७ क्षण। 10 भ० ज० श्रीविमलस्य शासनदेव्याम्, प्रव० 27 द्वार। ('तित्थ- | विजाणया-स्त्री०(वैद्यज्ञाता) स्थविरात् श्रीगुप्तान्निर्गतस्य चारणगणस्य यर' शब्दे चतुर्थभागे 2266 पृष्ठेऽस्याः स्वरूप-मुक्तम्।) द्वितीयजिनस्य / शाखायाम, कल्प०२ अधि०८ क्षण। अजितस्वामिनो मातरि, आय०१ अ० पञ्चमतीर्थकरस्य निष्क्रमण- विजपुत्त-पुं०(वैद्यपुत्र) वैद्यकशास्त्रचिकित्सोभयकुशलस्य पुत्रे, विपा०१ शिविकायाम्, स०) आव०॥ चतुर्थचक्रवर्तिभायाम्, स०ा स्वनाम- / श्रु० १अ० ख्यातायां पार्श्वनाथान्ते वासिन्याम, आ० म० अ० मृगावतीप्रतिहा- | विज्जमाण-त्रि०(विद्यमान) सति, पञ्चा०६ विव०। स्या० / आ० चू०। रिण्याम, आ० म०१०। आ०चू० पञ्चमबलदेवमारतरि, स०। आव०॥ आचा०।"अत्थि भावो त्ति वा विजमाणभावो त्ति वा एगट्ठा' आ० चू० तिला उत्तरस्य अञ्जनादिपर्वतस्य पूर्वदिशि नन्दापुष्करिण्याम्, द्वी० १अ ती०। स्था०। शक्रत्रायस्त्रिंशदेवोत्पातपर्वतपूर्वदिग्राजधान्याम्, द्वी०। विजय-न०(वैद्यक) चिकित्साशास्त्रे, सूत्र०१श्रु०३ अ०३उ०| विजयाणंद-पुं०(विजयानन्द) धर्मसंग्रहवृत्तिकृन्मानविजयगुरुशान्ति विजल-न०(विजल) विगतं जलं विज्जलम्। शिथिलकर्दमे, नि० चू०१ विजयस्य गुरौ, ध०३ अधिवा कल्प०('माणविजय' शब्देऽस्मिन् भागे उादशा 243 पृष्ठेऽस्य स्वरूपमुक्तम्।) विजा-स्त्री०(विद्या) वेदनं विद्या / तत्त्वज्ञाने, उत्त०६ अ०॥ नंगा विजहण-न०(विहान) परित्यागे, स्था०। 'विजहण' त्ति आचार्योपाध्या अत्यन्तापकारिभावतमोभेदके, दश०१ असम्यग्ज्ञाने, उत्त०५ अ०) यगणित्वादिभेदेन त्रिविधैव विहानं-परित्यागः / स्था०३ ठा०३ उ० सूत्र०ा नंगा परिज्ञाने, आ० म०१ असा ससाधनायां प्रज्ञप्त्याविज(य)हित्ता-अव्य०(विहाय) विशेषेण तदनुस्मरणात्मकेन हित्वा / दिदेवताधिष्ठितायां वर्णानुपूर्व्याम्, दर्श०३ तत्व। व्य०। नि० चू०। पं० (उत्त०८अ०1) परित्यज्येत्यर्थे , आचा०१ श्रु०१ अ०३ उ०। व०। पं०भा०ा पं० चू०। औ०। ज्ञा०। विजाणंत-त्रि०(विजानान) विवेकानि, सूत्र०१ श्रु०११ अ० अथ विद्यामन्त्राख्यद्वारमाहविजिइंदिय-पुं०(विजितेन्द्रिय) निवृत्तविषयप्रसरे, द्वा०२ द्वा०। विद्यामंतपरूवण-विजाए भिक्खुवासओ होइ। विजियसमुहेसणा-स्त्री०(विवित्यसमुद्देशना) तदेव योग्यनान्यदिति मंतम्मि सीसवेयण, तत्थ मुरुडेण दिलुतो // 464|| विचिन्त्य समुद्देशने, व्य०१० उ०। विद्यामन्त्रयोः प्ररूपणा कर्तव्या। सा चैवम्-ससाधना स्त्रीरूप-देवताविजियोद्देसणा-स्त्री०(विजितोद्देशना) सम्यग्योग्यतां परिनिश्चि धिष्ठिता वाऽक्षर पद्धतिर्विद्या / असाधना पुरुषरूपदेवताधिष्ठिता वा त्योद्देशने, व्य०१० उ०। मन्त्रः / तत्थ' त्तितत्र विद्यायां भिक्षूपासको दृष्टान्तः, मन्त्रेशिरोवेदनायां विजोगंत-त्रि०(वियोगान्त) विरसावसाने, पं०सू०३ सूत्रा मुरुण्डेन राज्ञोपलक्षितः पादलिप्तसूरिः। विज्ज-त्रि०(विद्वस) पण्डिते, सूत्र०१ श्रु० 13 अ०) सदसद्विवेकिनि, तत्र भिक्षूपासकदृष्टान्तं गाथाद्वयेन भावयतियथावस्थिततत्त्वग्रहीतरि, सूत्र०१ श्रु०७ अगसकलपदार्थानां करतला परिपिडियमुल्लावो, अइपंतो भिक्खुवासओ दावे। मलकन्यायेन वेत्तरि, सूत्र०१ श्रु०६ अ०। सश्रुतिके, सूत्र०१ श्रु०६ अ01 जइ इच्छह अणुजाणह, घयगुलवत्थाणि दावेमि ||4|| *वैद्य-पुंगा चिकित्साकर्त्तरि, ग०१ अधि०। वैद्यकशास्त्रे, चिकि-त्सायां गंतुं विजामंतण-किं देमि? घयंगुलं च वत्थाई। चकुशले, विपा०१ श्रु०१ अ० दिन्ने पडिसाहरणं, केण हियं केण मुट्ठोमि? // 466|| वैद्यस्वरूपम् गन्धसमृद्ध नगरे धनदेवो नाम भिक्षूपासकः / स च साधुभ्यो भिक्षार्थ अम्मापिईहिँ जणियस्स, आयंकपउरदोसेहिं। गृहे समागतेभ्यो न किञ्चिदपि ददाति। अन्यदाच तरुण-श्रमणानामेकत्र विजा दिति समाहिं, जेहिं कया आगमा हुंति // 361|| परिपिण्तिानां परस्परमुल्लापः / तत्रैकेनोक्तम्-अतिप्रान्तोऽयं धनदेवः मातापितृभ्यां जनितस्य तस्याधिकृतस्य वणिजः आतङ्कान्-रोगान् संयतानां न किमपि ददाति, तदस्ति कोऽपि साधुर्य एनं घृतगुडादिकं ये समुत्था प्रचुरदोषास्तैरुपेतस्येति गम्यते / वैद्या ददति-कुर्वन्ति दापयति / ततस्तेषां मध्ये केनाप्यूचे यदीच्छथ ततोऽनुजानीध्व मां, समाधिं-स्वास्थ्यं; नीरोगतामित्यर्थः / यैः कृता-अभ्यस्ता आगमा येनाहं दापयामि। तैरनुज्ञातः। ततो गतस्तस्य गृहमभिमन्त्रितो विद्यया। वैद्यकशास्त्रलक्षणा भवन्तिवर्तन्ते / व्य० १उ०। (अष्टौ वैद्याः 'गिलाण' ततो ब्रूते साधून-किं प्रयच्छामि? तैरुक्तम्-घृतगुडवस्त्रादि।ततोदापितं शब्दे तृतीयभागे 183 पृष्ठे वैद्यानुवर्त्तनायां व्याख्याताः।) तेन संयतेभ्यः प्रचुरं घृतगुडादिकम् / तदनन्तरं च प्रतिसंहृता क्षुल्लकेन विज्ञ्जकिरिया-स्त्री०(वैद्यक्रिया) चिकित्सापरिज्ञानरूपे कलाभेदे, कल्प० / विद्या / जालः स्वभावस्थो भिक्षूपासकः / ततो यावन्निभालयति घृ