________________ विजयकुमार 1143 - अमिधानराजेन्द्रः - भाग 6 विजयसिंह तथा श्रितवति प्राज्यं च राज्याकृती, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं जा जा वच्चइ रयणी, न सा पडिनियत्तए। विनोदतथा।।१।। प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम्। अनुष्टुभां अहम्मं कुणमाणस्स, अफला जंति राइओ॥६०॥ सहस्राणि, त्रीणि षट् च शतानि वै // 2 // " श्रीतपागच्छे श्रीविजयदेवतथा सूरिवराणां गच्छे श्रीजीतविजयप्राज्ञास्तेषां सा तीर्थ्यधराः श्रीनयजो जाणइ पुणरुत्तं, कइया होही उ धम्मसामगी। विजयप्राज्ञाः / अष्ट०३२ अष्ट रंकधणुव्व विहिजउ, वयाण इहि पि पत्ताणं // 61 // विजयदेवा-स्त्री०(विजयदेवा) मण्डिकमौर्यपुत्रयोर्वीरगणधरयो-तिरि, इय सुणियगलियमोहो, संवेयविवेयपरिगओ राया। आ०म० अ० कुमररिसिपायमूले, सम्म गिण्हइ गिहीधम्मं // 6 // विजयपुर-न०(विजयपुर) सुमतिनाथस्य तीर्थकृतः प्रथमपारणभत्तीइ मुणिं नमिउं, खामित्तु गओ निवासठाणम्मि। कस्थाने, आ०म०१ अ० विजयपुरराजस्यकनकरथनाम्नोधन्वन्तरिसाहू वि दढपइन्नो, सयासयायारसारवओ॥६३।। नामा वैद्य आसीत् / स्था० 10 ठा०३ उ०। यत्रार्यवर्यपिता रुद्रसोमो लज्जातवाइसहिओ, सहिओ तिहुयणजणाण मरिऊण। द्विज आसीत् / सङ्घा० 1 अधि०१ प्रस्ता०ा "चउत्थस्स उक्खेवओ जाओ तत्थेव सुरो, जिणदासो अत्थए जत्थ॥६॥ विजयपुरंणयरंणंदणवणं उज्जाणं असोगोजक्खोवासवदत्तोराया" नि०) तत्तो चुया समाणा, महाविदेहम्मि जिणसमीवम्मि। विजयपुरा-स्त्री०(विजयपुरा) पक्ष्मकावतीविजयक्षेत्रवर्तिपुरीयुगले, निम्मियनिव्वणचरणा,सिद्धिं ते दो वि गमिहंति // 65 // जं०४ वक्ष०। लज्जामकार्यपरिहारसुकार्यकार्य दो विजयपुराओ। (सू०-६२+) स्था०२ ठा०३ उ० रूपां सदा विदधतः क्षितिपात्मजस्य / / विजयप्पभ-पुं०(विजयप्रभ) यशोविजयसमकालिके तपागच्छपदाएवं निशम्य फलमुत्तममेकताना, धिष्ठिते सूरौ, नं०। नित्यं समाश्रयत भव्यजनास्तदेनाम् // 66 // " विजयपुंडरीगिणी-स्त्री०(विजयपुण्डरीकिणी) पुष्कलावती-विजयइति विजयकुमारकथा। ध०र०१ अधि०६ गुण। नगाम, दर्श०१ तत्त्व। विजयकूड-न०(विजयकूट) जम्बूद्वीपे मन्दरस्योत्तरे रुचकवर-पर्वतस्य | विजयवद्धमाण-पुं०(विजयवर्द्धमान) एकापि राष्ट्रकूटरक्षिते, ग्रामभेदे, कूटभेदे, स्था०८ ठा०३ उ०। विपा०१ श्रु०१ अग('तस्सणं सयदुवारस्स णयरस्स' इत्यादिसूत्राविजयघोस-पुं०(विजयघोष) वाराणसीवास्तव्ये जयघोषभ्रातरि, उत्त० लापकः 'मियापुत्त' शब्देऽस्मिन्नेव भागे 288 पृष्ठे गतः।) 25 अाती०। (तत्कथा 'जयघोष' शब्दे चतुर्थभागे 1416 पृष्ठे उक्ता।) विजयमाण-पुं०(विजयमान) तपागच्छीयहीरविजयसूरिशिष्यविजयविजयचंद-पुं०(विजयचन्द्र) चित्रावालकगच्छीयभुवनचन्द्रसूरिशिष्ये राजेन्द्रसेनशिष्यविजयतिलकसूरिशिष्यविजयानन्दगुरुशिष्यविजयदेवभद्रगणिगुरौ, ध० 203 अधि० तपागच्छे, संवत्सरे १२८५-याते राजशिष्ये, "तदनु पट्टपतिर्विहितोऽधुना, विजयराजतपागणभूभुजा। जगदिन्द्रसूरिशिष्ये, ग०३ अधि० / तेन च केशि-कुमारचरित्रग्रन्थो विजयमान इति प्रथिताड्डयो, विजयतेऽतुलभाग्यनिधिः सुधीः // 6 // रचितः जै० इ०। ध०३ अधिका विजयतिलगसूरि-पुं०(विजयतिलकसूरि) हीरविजयशिष्ये-विजयसेन विजयवाणारसी-स्त्री०(विजयवाराणसी) विश्वनाथप्रसादस्थाने सूरिशिष्ये, कल्प०३ अधि०६ क्षण। "विजयतिलक-सूरिभूरिसूरि वाराणसीभागे, ती०३८ कल्प०। प्रकृष्टो, दिनमणिरुदयाद्रौ तस्य पट्टे बभूव / कुमति-तिमिरमुग्रं प्रास्य विजयविमल-पुं०(विजयविमल) गच्छाचारप्रकीर्णकवृत्तिकारके सूरौ, शुद्धोपदेश-प्रसृमरकिरणैर्योऽबूबुधद्भव्यपद्मान्" ||१||ध०३ अधि०। ग०३ अधि०। ('गच्छायार' शब्दे तृतीयभागे 812 पृष्ठेऽस्य मुनेवृत्तम् ) विजयवेजयंती-स्त्री०(विजयवैजयन्ती) विजयोऽभ्युदयस्तत्सूचिका विजयदाणसूरि-पुं०(विजयदानसूरि) वीरजिनात्सप्तपञ्चाशानामानन्दविमलसूरीणां शिष्ये हीरविजयसूरिगुरौ, ग० ३अधि०। वैजयन्त्यभिधाना या पताका / अथवा-विजया इति वैजयन्तीनां पार्श्वकणिका उच्यते तत्प्रधाना वैजयन्ती विजयवै-जयन्ती / रा०। विजयदार-न०(विजयद्वार) जम्बूद्वीपलवणसमुद्रधातकीखण्डकालोद सूत्र०ा जी०आ०म०। ज्ञा०। भला विजयसूचके पार्श्वतो लधुपताकापुष्करवरपुष्करोदानां द्वीपसमुद्राणां पूर्वद्वारे, जं०१ वक्ष०। द्वययुते पताकाविशेषे, औ०। विजयदूसग-न०(विजयदूष्य) वितानकरूपे वस्तुविशेषे, स्था० 4 ठा०२ विजयसिंह-पुं०(विजयसिंह) यशोविजयोपाध्यायसमकालिकाचार्यउा आ० म०। जी०। विजयप्रभगुरौ, हरिविजयसूरिपट्टपरम्परासूरौ, नं०ा दर्श०। मुनिचन्द्रविजयदेवसूरि-पुं०(विजयदेवसूरि) यशोविजयसूरिसमकालिक शिष्याजितदेवसूरिशिष्ये, ग०३ अधि। मलधारिहेमचन्द्रसूरिशिष्ये च / विजयप्रभगुरुविजयसिंहगुरौ, "सूरिश्रीविजयादिदेवसुगुरौ पट्टाम्बराह- सच विक्रमे 1142 संवत्सरे विद्यमान आसीत्। कल्पसूत्रोपरिकल्पावर्मणौ, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि। सूरिश्रीविजयप्रभो बोधिनीनाम टीका व्यधात्। जै० इ०।