________________ विग्गह 1138- अभिधानराजेन्द्रः - भाग 6 विचित्त मंगो। ( सू विग्रहो-वक्र १श्रु०५ अ०२ उ०।युद्धे, सूत्र०१श्रु०१३ अ०। वक्रगमने, स्था०३ठा० कहिं णं भंते ! विग्गहविग्गहिए लोए पण्णत्ते? गोयमा ! 4 उ०। क्षेत्रविभागे, स्था० 10 ठा०३ उ०। लोकनाडीचक्रे, स्था०२ विग्गहकंटए एत्थ णं विग्गहविग्गहिए (लोए) पण्णत्ते / भ० 13 ठा०४ उ०। काये, पाइ० ना०५६ गाथा। श०४ उ०। विग्गहकडय-न०(विग्रहकण्डक) विग्रहो-वक्रं कण्डकम्- अवयवो | विग्गहसीलत्त-न०(विग्रहशीलत्व) पश्चादननुतापितया क्षमणा-दावपि पंकण्डकं विग्रहकण्डकम्। ब्रह्मलोककूपर लोकाऽवयवे, यत्र वा | सत्यप्राप्त्या च विरोधानुबन्धे, ध०३ अधि० प्रदेशवद्ध्या हान्या वा वक्रं भवति, तद्विग्रहकण्डकम्। प्रायो लोकान्तेषु / विग्गहिय-पुं०(विग्रहिक) विग्रहो-युद्धं स विद्यते यस्यासौ विग्रहिकः। अवयवविशेषे, भ० 13 श०४ उ०। अङ्गादाने, शिस्ने, नि०चू०११ उ०। / युद्धप्रिये, सूत्र०१ श्रु०१३ अ०। विग्गहगइ-स्त्री०(विग्रहगति) वक्रगतौ, स्था०२ ठा०३ उ०। भ० विग्गहियउण्णयकुच्छि-त्रि०(विग्रहीतोन्नतकुक्षि) विग्रहिता-मुष्ठिग्राह्या जीवे णं भंते ! किं विग्गहगतिसमावन्नए अविग्गहगतिसमा- उन्नता च कुक्षियेषां ते विग्रहीतोन्नतकुक्षय H / मुष्ठिमित-कटिकेषु, जी० वन्नए? गोयमा ! सिय विग्गहगइसमावन्नए सिय अविग्गहगह 3 प्रति० 4 अधि०। समावन्नगे, एवं०जाव वेमाणिए।जीवाणं भंते ! किं विग्गहगइ- विग्घ-नापुं०(विघ्न) अन्तराये, आव०५ अ०। ज्ञा० तं०। औ०। तच्च समावन्नया अविग्गहगइसमावन्नगा? गोयमा ! विग्गहगइसमा- विषयभेदात्पञ्चधा-दानलाभभोगोपभोगवीर्यान्तरायभेदात् / कर्म०५ वनगा वि अविग्गहगइसमावनगा वि / नेरइया णं भंते ! किं कर्म०। “दितस्सलभंतस्सव, भुंजतस्सवजिणस्सएस गुणो।खीणंतविग्गहगतिसमावन्नया अविग्गहगतिसमावन्नगा?,गोयमा! सव्वे राययत्ते, जं से विग्धं न संभवइ" HEII जिनस्यक्षीणसकलघातिविताव होजा अविग्गहगतिसमावन्नगा 1, अहवा अविग्गहगति कर्मणः क्षीणान्तरायत्वे सत्येष गुणो जायते, यदुत-'से' तस्य जिनस्य समावन्नगाय विग्गहगतिसमावन्ने य२,अहवा अविग्गहगतिसमा ददतो लभमानस्य वा भुञानस्य वकारस्यानुक्तसमुच्चयार्थत्वादुपवनगा य विग्गहगइसमावनगा य३ / एवं जीवे-गिदियवज्जो भुजानस्य च यद्विघ्नोन भवति,प्राकृतत्वाच्च विघ्नशब्दस्य नपुंसकतियभंगो। (सू०-५६)। निर्देशः / / 'विग्गहगइसमावन्नए' त्ति विग्रहो-वक्रं तत्प्रधाना गतिर्विग्रहगतिः। तत्र विग्धकर-त्रि०(विघ्नकर) अन्तरायकारके, प्रश्न०३ आश्रद्वार।"इह यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविग्रह भवविहारिणो सा, विग्घकरी वेयणा समुढेइ" इह भवविहा-रिणो / गतिसमापन्नस्तु ऋजुगतिकः स्थितो वा, विग्रहगतिनिषेधमात्राश्रयणात्। विघ्नकरी-विग्यविधातकारिणी वेदना समुत्तिष्ठति। संघा०१ अघि यदि चाविग्रहगतिसमापन्न ऋजुगतिक एवोच्यते तदा नारकादिपदेषु विग्घजय-पुं०(विघ्नजय) विघ्नस्य धर्मान्तरायस्य जयः-परिभवो सर्वदेवाविग्रहगतिकानां यद्बहुत्वं वक्ष्यति तन्न स्याद्, एकादीनामपि निराकरणम् ! विघ्नाभिभवे, षो०३ विव०। (विघ्नविजय वक्तव्यता तेषूत्पादश्रवणात्। टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न 'धम्म' शब्दे चतुर्थभागे 2670 पृष्ठे गता।) ऋजुगतिक एव व्याख्यान इति। 'जीवा णं भंते !' इत्यादि प्रश्नः / तत्र विग्यविघायणहेउ-पुं०(विघ्नविघातनहेतु) उपद्रवविनाशनार्थे, जी०१ जीवानामानन्त्यात् प्रतिसमयं विग्रह-गतिमतां तन्निषेधवतां च बहूनां प्रति भावादाह- "विम्गहगई' इत्यादि। नारकाणां त्वल्पत्वेन विग्रहगतिमतां विग्धोवसमणी-स्त्री०(विघ्नोपशमनी) विघ्नानुपशमयतीति विघ्नोपकदाचिदसम्भवाद् / सम्भवेऽपि चैकादीनामपि तेषां भावाद्, विग्रह शमनी। पूजाभेदे, षो०८विव०। ('पूया' शब्दे पञ्चमभागे 1075 पृष्ठे गतिप्रतिषेधवतां च सदैव बहूनां भावात् / आह-'सव्ये वि ताव होज दर्शितषा।) अविगहे' त्यादि विकल्पत्रयम्। असुरादिषु एतदेवातिदेशत आह- 'एव' विघडण-न०(विधटन) विनाशने, ज्ञा०१ श्रु०१अ०। मित्यादि-जीवानां निर्विशेषाणामेकेन्द्रियाणां चोक्तयुक्त्या विग्रहगति विघण-न०(विधन) विगतं घनं-मेघ यत्र। मेघरहिते, ज्ञा० १श्रु०६अ01 सत्वे तत्प्रतिषेधे च बहुत्वमेवेतिन भङ्गत्रयम, तदन्येषु तु त्रयमे- | विघाय-पुं०(विघात) अन्तरे, विशे० वेति। 'तियभंगो' त्ति त्रिकरूपो भङ्गस्त्रिकभङ्गो, भङ्गत्रयमित्यर्थः। भ० | विघुट्ठ-त्रि०(विघुष्ट) विरूपघोषकरणे, प्रश्न०३ आश्रद्वार। १श०७उo विचक्खु-पुं०(द्विचक्षुष्) द्वाभ्यां चक्षुरिन्द्रियावधिभ्यांतत्त्वग्रहीतरि, स्था० विग्गहगइसमावन्नग-त्रि०(विग्रहगतिसमापन्नक) तद्गतिप्राप्तेवु, भ०१ ३ठा०४ उ०। श०२ उम विचचिया-स्त्री०(विचर्चिका) विपादिकायाम, बृ०१३०३प्रक०। प्रश्न०। विग्गहविग्गहिय-पुं०(विग्रहविग्रहिक) विग्रहो-वक्रं तद्युक्तो विग्रहः-शरीरं | विचिकी-स्त्री०(विचिकी) वाद्यभेदे, रा० यस्यास्ति स विग्रहविग्रहिकः। वक्रकाये, भला विचित्त-त्रि० (विचित्र) विविधरूपवति, ज्ञा०१ श्रु०२ अ०। उच्यते.