________________ विचित्त 1136 - अभिधानराजेन्द्रः - भाग 6 विच्छिण्ण 'नानाप्रकारे, विशेला चं०प्र०। अपूर्वे, आ०म०१ अ०। प्रज्ञा०नि० चू० / जायं।'' एव मेव भावे / सूत्रं व्यत्यानेडयति ''सव्वभूय--भूयस्स सम्म विविधवर्णविशेषवति, स्था०१ठा०३उ०। विविधचित्र-युक्ते, सू०प्र०२० भूयाईपासओ'' अत्रेदमपि घटत इति कृत्वा क्षिपति। श्रूयतां धर्म सर्वस्वं पाहु०। कुबुरे, ज्ञा०१ श्रु०६ अ०। स्था०। 'विचित्तवत्था- श्रुत्वा चैवावधार्यतामात्मनः प्रतिकुलानि परेषां न समाचरेत् / भावतो भरणे" विचित्राणि वस्त्राणि वाऽऽभरणानि च यस्य वस्त्राण्येव वाऽऽ-- व्यत्यानेडितं सूत्रं कुर्वतोऽर्थस्य विसंवाद इत्यादि विभाषा प्रागिव या भरणानि-भूषणानि अस्याभरणानि अवस्थोचितानीत्यर्थो यस्य स दीक्षा निरर्थिका। बृ०१ उ०१ प्रक०। तथा। स्था०८ ठा०३ उ०। 'विचित्तउल्लोए' विचित्रो विचित्रकलित विच्चामेलियदाण-न०(व्यत्यानेडितदान) वितथसूत्रार्थप्रदाने, विशे० उल्लोकः उपरिभागो यत्र तत्तथा / कल्प०१ अधि०२ क्षण / भ०। विच्चुइ-स्त्री०(विच्युति) विस्मरणे, विशे०। 'विचित्तमणिरयणकुट्टिमतले विचित्राणां मणिरत्नानां कुट्टिमतलं विच्चय-त्रि०(विच्युत) विस्मरतः पतिते, व्य०८ उ०। वद्धभूभागो यस्य स तथा / कल्प०१ अधि०७ क्षण / जी0। 'विचित्त- विच्चुया-स्त्री०(विच्युता) चतुरिन्द्रियजीवभेदे, प्रज्ञा०१ पद। जी०। मालामउली' विचित्रा मालाश्च पुष्पमाला मौलिश्च शेखरो यस्य स तथा। विचोयण्ण-न० उपधानके, जी० 3 प्रति०४ अधि०। कल्प०| स्था०८ ठा०३ उ०। 'विचित्तसुहकेउबहुला' विचित्रै नाप्रकारैः विच्छडु-पुं०(विच्छद) "सम्मर्द-वितर्दि-विच्छर्द-च्छर्दि-कपर्द-मर्दिते शुभैर्मङ्गलभूतैः केतु-भिर्ध्वजैर्बहुला व्याप्ता विचित्रशुभकेतुबहुला। रा०) दस्य" / / 8 / 2 / 36|| इति र्दस्य डः। प्रा०। महति जनसाम-ग्रीसम्म, जंग। 'विचित्त-हत्थाभरणे' विचित्राणि नानारूपाणि हस्ताभरणानियेषां "ह्यः प्रवेशोऽभवद्यस्य, विच्छन महीयसा।' आ० क० 10 // ते विचित्रहस्ताभरणाः / जी०३ प्रति०४ अधि०। स्था०। भ०। वेणु- | विच्छाइत्ता-अव्य०(विच्छद्य) विशेषेण त्यक्त्वेत्यर्थे, कल्प०१अधि० देववेणुदारिणोः पूर्वलोकपाले, स्था०४ ठा०१ उ०। ५क्षण। विचित्तकुसुम-न०(विचित्रकुसुम) नानाविधपुष्पे,पञ्चा०८ विव०। विच्छडिय-त्रि०(विच्छर्दित) त्यक्ते, स्था०८ ठा०३ उ० "विच्छड्डिविचित्तकूड-पुं०(विचित्रकूट) जम्बूद्वीपे मन्दरस्य पर्वतस्यपूर्वे शीतोदाया यपउरभत्तपाणे'' विच्छर्दितप्रचुरभक्तपानः। विच्छर्दिते त्यक्ते बहुजनमहानद्या दक्षिणे वक्षस्कारपर्वते, स्था० 10 ठा०३ उ०। भोजनदानेनावशिष्टोच्छिष्टसंभवात् सञ्जातविच्छ वा नानाविधभक्तिके विचित्तत्थग-पुं०(विचित्रार्थ) बहुधार्थेषु,षो०६ विव०। भक्तिपाने यस्य स तथा। ज्ञा० 1 श्रु०१ अ०। विच्छर्दितं विविधमुज्झितं विचित्तपक्ख-पुं०(विचित्रपक्ष) चतुरिन्द्रियजीवभेदे, जी०१ प्रति०। बहुलोकभोजनत उच्छिष्टावशेषसम्भवात् / विच्छर्दितं वा विविधं प्रज्ञा०। वेणुदेववेणुदारिणोरुत्तरलोकपाले, स्था०४ ठा०१ उ०। भा विच्छित्तिमद् विपुलं भक्तं च पानकं च येषां ते तथा। भ०३ श०५ उ०| विच्छर्दिते त्यक्ते बहुजनभोजनावशेषतया विच्छर्दितवती विभूतिमती विचित्तभेद-त्रि०(विचित्रभेद) बहुप्रकारे, पञ्चा०१६ विव०॥ विविधभक्ष्य--भोज्यचोष्यलेह्यपेयाहारभेदयुक्ततया प्रचुरे भक्तपाने येषु विचित्तवेस-त्रि०(विचित्रवेष) विविधवस्त्रादिनेपथ्यधारिणि, बृ०१ उ०३ तानि तथा। स्था०५ ठा०३ उ०। प्रामुक्ते, पाइ० ना०७६ गाथा। प्रक० विच्छय-त्रि०(विक्षत) विविधप्रकारेण पीडिते, "वाहेण जहावा--वच्छिए विचित्ता-स्त्री०(विचित्रा) ऊर्ध्वलोकवास्तव्यायां दिकुमार्याम, आ० चू० अबले होइ गवं पचोइए।" सूत्र०१ श्रु०३ अ०१ उ०। अनेकप्रकारं हते, 1 अ०। स्था०। आव०ा अधोलोकवासिन्यां दिकुमार्याम्, आ००१ सूत्र०१ श्रु०३ अ०१ उ०। अ०। आ०म० ज० निका विच्छवि-त्रि०(विच्छवि) विगतच्छाये, स्फुरितच्छयौ, जी०३ प्रति०१ विच-त्रि०(विचय) च्युते, वाते, जी०३ प्रति०४ अधि०। आ०म० ___ अधि०२ उ० अपान्तराले. पं०व०२ द्वार। विच्छिदण-पुं०(विच्छेदन) बहुवारं सुष्छ वा छेदने, नि०चू०३ उ०॥ विचवण-न०(विच्यवन) भ्रंशे, विशे०। विच्छिदमाण-त्रि०(विच्छन्दत्) नितरामसकृद्वा छिन्दति, भ०८२० विचामेलिय-न०(व्यत्यामेडित) विपरीते, विशेष 3 उ०। विशेषेण विविधतया वा छिन्दति, भ०१५ शा विशे० विनामेलणे अन्नु-नसत्थपलवविमिस्सपयसेवो। विच्छिदावंत-त्रि०(विच्छिन्दत) नितरामसकृदा छिन्दति,नि० चू०१० तं चेव यहिट्तुवरिं, वायडे आवली नायं // 267|| विच्छिण्ण-त्रि०(विच्छिन्न) सान्तरे, विशेष व्यत्याने डितं नाम अन्यान्यशास्त्रपल्लवविमिश्राणां तत्र द्रव्यतो *विस्तीर्ण-त्रि०ा पृथुले, अतिविस्तीर्णे, प्रश्न०४ आश्र० द्वार / व्यत्यानेडिते पायसमुदाहरणम्-"जहा कोलिया वइयं गया तत्थ तेहिं विस्तारवति,स्था०८ठा०३उाजाआ०म०। “विच्छिन्न–विपुल-भवणपरमन्नं रंधेमो दुई आरहितं, इत्थ जं जं बुज्झइ तं तं पायसो भवइ त्ति सयणा' --विस्तीर्णानि--विस्तारवन्ति विपुलानि-बहूनि भवनानि- गृहाणि तंदुला चवला मुग्गा तिला कुकुसा बु(छ) ढंतं सव्वं विणटुं अकिंचिकरं शयनानि-पर्यादीनि आसनानि-सिंहा-सनादीनि यानानि रथादीनि वा--